We have given detailed NCERT Solutions for Class 6 Sanskrit come in handy for quickly completing your homework.

CBSE Class 6 Sanskrit Sample Paper Set 1

निर्धारित समय : 3 घंटे
पूर्णांक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अपठितं गद्याशं पठित्वा प्रश्नान् उत्तरत- (10)

पुरा अयोध्यायाः नृपः दशरथः आसीत्। तस्य त्रयः पुत्राः आसन्। तेषु श्रीरामः ज्येष्ठः पुत्रः आसीत्। श्रीरामस्य पत्नी सीता आसीत्। पितुः दशरथस्य वचनस्य पालनाय श्रीरामः लक्ष्मणसीताभ्याम् सह वनं अगच्छत्। वने रावणः सीताम् अहरत्। श्रीरामः रावणं हत्वा सीतां मोचितवान्।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 4 = 4)
(क) सीता कस्य पत्नी आसीत्?
(ख) अयोध्यायाः नृपः कः आसीत्?
(ग) कः सीताम् अहरत्?
(घ) रावणं कः अमारयत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) श्रीरामः किमर्थम् वनं अगच्छत्?
(ii) दशरथस्य कति पुत्राः आसन्?

III. निर्देशानुसारम् उत्तर- (1 × 2 = 2)
(i) ‘राजा’ इति पदस्य पर्यायः कः?
(क) पितुः
(ख) नृपः
(ग) ज्येष्ठः
(घ) त्रयः

(ii) ‘अगच्छत्’ इत्यत्र कः लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्

खण्ड: – ख
रचनात्मक-कार्यम्

प्रश्न 2.
मञ्जूषातः उचितपदानि चित्वा चित्राणाम् नामानि संस्कृतेन लिखत- (1 × 4 = 4)

मञ्जूषा – कूपः, कृषकः, पितरौ, विद्युतव्यजनम्, शीतकम्, कमलम्

CBSE Class 6 Sanskrit Sample Paper Set 1 Q2

प्रश्न 3.
अधोलिखितशब्दान् आधृत्य सार्थकवाक्यानि रचयत- (4)

बालिकाः गायति
मयूराः गर्जतः
गायक: पठन्ति
सिंहौ नृत्यन्ति
  1. ____________
  2. ____________
  3. ____________
  4. ____________

प्रश्न 4.
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- (10)

पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्, इतस्ततः, कुत्रापि

एकदा एकः काकः ___(1)___ आसीत्। सः जलं पातुम् ___(2)___ अभ्रमत्। परं ___(3)___ जलं न प्राप्नोत्। अन्ते सः एकं घटम् अपश्यत्। घटे ___(4)___ जलम् आसीत्। अतः सः जलम् ___(5)___ असमर्थः अभवत्। सः एकम् ___(6)___ अचिन्तयत्। सः ___(7)___ खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् ___(8)___ आगच्छत्। काकः जलं पीत्वा ___(9)___ अभवत्। परिश्रमेण एव ___(10)___ सिध्यन्ति न तु मनोरथैः।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
वर्णसंयोजनं कृत्वा कोष्ठके पदं लिखत- (1 × 4 = 4)

यथा- ल् + इ + ख् + अ + त् + इ = लिखति

  1. ख + अ + न् + इ + त् + र् + अ + म् = _____________
  2. प् + उ + र् + आ + ण् + आ + न् + इ = _____________
  3. प् + अ + र् + ण् + अ + म् = _____________
  4. प् + उ + स् + त् + अ + क् + अ + म् = _____________

प्रश्न 6.
पदानां वर्णविच्छेदं कुरुत- (1 × 4 = 4)

यथा- शुनकः = श् + उ + न् + अ + क् + अः

  1. वातायानम् = _____________
  2. विमानम् = _____________
  3. पुस्तकम् = _____________
  4. लेखनी = _____________

प्रश्न 7.
कोष्ठकात् उचितं पदं चित्वा वाक्यं पूरयत- (1 × 4 = 4)

  1. _____________ समयं सूचयति। (घटिका / घटिके)
  2. _____________ पतन्ति। (पत्रे / पत्राणि)
  3. _____________ कूर्दति। (वानराः / वानरः)
  4. _____________ पठन्ति। (बालकाः / बालक:)

प्रश्न 8.
निर्देशानुसारं वाक्यानि रचयत- (1 × 4 = 4)

यथा- नारिकेलं पतति। (बहुवचने) = नारिकेलानि पतन्ति।

  1. पुष्पम्-विकसति। (द्विवचने) = _____________
  2. खगाः उत्पतन्ति। (एकवचने) = _____________
  3. अश्वः चलति। (द्विवचने) = _____________
  4. पेटिका अस्ति। (बहुवचने) = _____________

प्रश्न 9.
सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

  1. छात्रौ पठतः = _____________
  2. गजाः चलन्ति। = _____________
  3. बालकाः क्रीडन्ति। = _____________
  4. गायकः गायति। = _____________

प्रश्न 10.
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत- (1 × 5 = 5)

पश्यन्ति, चलति, लिखन्ति, विहरतः, नृत्यतः

  1. चटके ____________।
  2. मयरौ ____________।
  3. जनाः ____________।
  4. छात्राः ____________।
  5. पिपीलिका ____________।

खण्डः – घ
पठित-अवबोधनम्

प्रश्न 11.
अधोलिखितम् गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।
अग्रिमे दिने सः भोजनाय शृगालस्य निवासम् अगच्छत्। कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनम् अयच्छत्। बकम् अवदत् च-“मित्र! अस्मिन् पात्रे आवाम् अधुना सहैव खादावः।”

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 2 = 2)
1. शृगालः बकः च कुत्र निवसतः स्म?
2. शृगालः बकाय किम् अयच्छत्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
1. कस्य निमन्त्रेण बकः प्रसन्नः अभवत्?
2. शृगालः कीदृशः आसीत्?

III. निर्देशानुसारं कुरुत- (½ × 2 = 1)
1. ‘निमन्त्रेण’ इत्यत्र का विभक्तिः?
2. ‘आवाम्’ इति पदे कः पुरुषः?

प्रश्न 12.
अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

कुत आगच्छसि मातुलचन्द्रः!
कुत्र गमिष्यसि मातुलचन्द्रः!

अतिशयविस्तृतनीलाकाशः
नैव दृश्यते क्वचिदवकाशः।
कथं प्रयास्यसि मातुलचन्द्रः!
कुत आगच्छसि मातुलचन्द्रः!

कथमायासि न भो! मम गेहम्
मातुल! किरसि कथं न स्नेहम्।

I. एकपदेन उत्तरत- (1 × 2 = 2)
1. अतिशयविस्तृतः कः?
2. मातुलः कः?

II. पूर्णवाक्येन उत्तरत- (2)
1. क: नैव दृश्यते?

III. यथानिर्देशानुसारं कुरुत- (½ × 2 = 1)
1. ‘गमिष्यसि’ इति पदे कः लकार:?
(क) लट
(ख) लृट्
(ग) लङ्
(घ) लोट

2. ‘गृहम्’ इति पदस्य पर्यायपदं किम्?
(क) गेहम्
(ख) स्नेह
(ग) मम
(घ) कथं

प्रश्न 13.
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- (2)

तरू:, पयः, सततम्, खगाः

  1. निरंतरम्
  2. विहगाः
  3. वृक्षः
  4. जलम्

प्रश्न 14.
मञ्जूषातः विलोमपदानि चित्वा लिखत- (2)

दीर्घतमः, आकाशः, मित्रता, तमः

  1. पातालः
  2. शत्रुता
  3. लघुतमः
  4. प्रकाशः

प्रश्न 15.
उपकथनानाम् समक्षम् ‘आम्’ अनुपयुक्तकथनानाम् समक्षं ‘न’ इति लिखत- (6)

  1. कोच्चितटः नारिकेलफलेभ्यः ज्ञायते। ____________
  2. भारतस्य पूर्वदिशायाम् हिन्दमहासागरः अस्ति। ____________
  3. चेन्नईनगरस्य मेरीनातटः देशस्य सागरतटेषु दीर्घतमः। ____________
  4. वैनतेयः पशुः अस्ति। ____________
  5. अस्माभिः प्रियं न वक्तव्यम्। ____________
  6. पिकः श्वेतः भवति। ____________

प्रश्न 16.
घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि- (½ × 6 = 3)

  1. एकदाः सः गृहम् गन्तुम् अवकाशं वाञ्छति।
  2. एषः अवकाशस्य अपि वेतनं ग्रहीष्यति।
  3. परम् एतदर्थं त्वं वस्तुद्वयम् आनय।
  4. स्वामी चतुरः आसीत्।
  5. अजीजः स्वामिनः एव सेवायां लीनः आसीत्।
  6. अहम् तुभ्यम् अवकाशस्य वेतनस्य च सर्वं धनं दास्यामि।

प्रश्न 17.
श्लोकांशान् मेलयत- (4)

(क) (ख)
1. गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
2. हलेन च कुदालेन या शुष्का कण्टकावृता।
3. पादयोन पदत्राणे वृष्टिं वारयितुम् क्षमम्।
4. धरित्री सरसा जाता शरीरे वसनानि नो