We have given detailed NCERT Solutions for Class 6 Sanskrit come in handy for quickly completing your homework.

CBSE Class 6 Sanskrit Sample Paper Set 3

निर्धारित समय: 3 घंटे
पूर्णांक: 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अनुच्छेदम् पठित्वा प्रश्नानाम् उत्तराणि लिखत- (10)

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एक सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानाम् शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। राजसेवका: वृक्षस्य समीपे जलाशयम् आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। ते तत्र सर्प अमारयन्। अतः एव उक्तम्-उपायेन सर्वं सिद्धयति।

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 4 = 4)
(i) के दुःखिताः आसन्?
(ii) कः उपायं अचिन्तयत्?
(iii) वृक्षस्य कोटरे कः अवसत्?
(iv) केन सर्वं सिद्धयति?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) काकाः कुत्र वसन्ति स्म?
(ii) सर्पः कान् खादति स्म?

III. यथा निर्देशं लिखत- (1 × 2 = 2)

(i) ‘शिलायां’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) प्रथमा
(घ) द्वितीया

(ii) ‘अधः’ इति पदस्य विलोमपदं किम्?
(क) उपरि
(ख) समीपम्
(ग) अपि
(घ) सर्वं

खण्डः – ख
रचनात्मकं कार्यम्

प्रश्न 2.
मञ्जूषातः उचितपदानि चित्वा चित्राणाम् संस्कृतेन लिखत- (1 × 4 = 4)

मञ्जूषा – उल्लूकः, कपोतः, गजः, मयूरः, मण्डूकः, मत्स्यः

CBSE Class 6 Sanskrit Sample Paper Set 3 Q2

प्रश्न 3.
अधोलिखितशब्दान् आधृत्य सार्थकवाक्यानि रचयत- (4)

1. छात्राः कन्दुकेन कर्षन्ति
2. कृषकाः पुस्तकम् पचति
3. बालौ क्षेत्राणि खेलतः
4. महिला भोजनम् पठन्ति
  1. ______________
  2. ______________
  3. ______________
  4. ______________

प्रश्न 4.
चित्रम् दृष्ट्वा प्रश्नस्य उत्तरं लिखत- (1 × 5 = 5)

प्रश्न: 1.
नरस्य समीपे का तिष्ठति?
CBSE Class 6 Sanskrit Sample Paper Set 3 Q4

प्रश्नः 2.
जनकस्य अङ्के का अस्ति?
CBSE Class 6 Sanskrit Sample Paper Set 3 Q4.1

प्रश्न: 3.
कः हलेन कर्षति?
CBSE Class 6 Sanskrit Sample Paper Set 3 Q4.2

प्रश्न: 4.
एतौ कौ स्तः?
CBSE Class 6 Sanskrit Sample Paper Set 3 Q4.3

प्रश्नः 5.
एते के स्तः?
CBSE Class 6 Sanskrit Sample Paper Set 3 Q4.4

खण्ड: – ग
अनुप्रयुक्त व्याकरणम्

प्रश्न 5.
वर्णसंयोजनं कृत्वा कोष्ठके लिखत- (4)
यथा – त् + अ + इ + आ + ग् + अः = तडागः

  1. भ् + आ + र् + अ + त् + अ + स् + य् + अ = ______________
  2. व् + इ + ह् + आ + र् + अ + म् = ______________
  3. ब् + आ + ल् + उ + क् + आ = ______________
  4. स् + आ + ग् + अ + र् + आ + त् = ______________

प्रश्न 6.
(अ) उचितशब्दरूपैः रिक्तस्थानानि पूरयत- (½ × 4 = 2)
CBSE Class 6 Sanskrit Sample Paper Set 3 Q6

(ब) उचित धातुरूपैः रिक्तस्थानानि पूरयत- (½ × 4 = 2)
CBSE Class 6 Sanskrit Sample Paper Set 3 Q6.1

प्रश्न 7.
कोष्ठकात् उचितं पदं चित्वा वाक्यं पूरयत- (1 × 4 = 4)

  1. __________ कूजतः। (कोकिले / कोकिला)
  2. एतानि __________ सन्ति। (भवन / भवनानि)
  3. __________ लिखति। (छात्रा / छात्राः)
  4. __________ पतति। (नारिकेलं / नारिकेले)

प्रश्न 8.
मञ्जूषातः अव्ययपदानाम् प्रयोगेण रिक्तस्थानानि पूरयत- (1 × 4 = 4)

कुतः, कदा, कुत्र, कथं, किम्

  1. जगन्नाथपुरी __________ अस्ति?
  2. गङ्गानदी __________ प्रवहति?
  3. त्वं __________ गमिष्यसि?
  4. तव स्वास्थ्यं __________ अस्ति?

प्रश्न 9.
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत- (5)

कृत्वा, दृष्ट्वा, गृहीत्वा, तीर्खा, श्रुत्वा

  1. ते बालकाः __________ नद्यां उत्तीर्णाः।
  2. पथिकः बालकान् दुःखितान् __________ अपृच्छत्।
  3. पुस्तकानि __________ विद्यालयं गच्छ।
  4. ‘मोहनः कार्यं __________ गृहं गच्छति।
  5. ‘पथिकस्य वचनं __________ बालकाः प्रसन्नाः अभवन्।

प्रश्न 10.
कोष्ठकात् उचितं पदं चित्वा वाक्यानि पूरयत- (1 × 4 = 4)

  1. बालकाः __________ सह. पठन्ति। (मित्रैः/मित्र)
  2. नराः __________ वदन्ति। (मुखं/मुखने)
  3. फलानि __________ पतन्ति। (वृक्षात्/वृक्षस्य)
  4. __________ सैनिकाः सन्ति। (शिविरे/शिविरः)

खण्डः – घ
पठित-अवबोधनम्

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गैः क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति। मध्ये-मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि। अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) जनाः काभिः जलविहारं कुर्वन्ति?
(ii) समुद्रतटे जनाः किमर्थम् आगच्छन्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) बालकाः केन क्रीडन्ति?
(ii) समुद्रतटे के स्वजीविकां चालयन्ति?

III. निर्देशानुसारं लिखत- (½ × 2 = 1)
(i) ‘तरङ्गः’ इति पदे किम् वचनम्?
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्

(ii) रिक्तस्थानं पूरयत-
तरङ्गाः __________ प्रवाहयन्ति।
(क) गृहम्
(ख) बालुका
(ग) बालुकागृहम्
(घ) मध्ये

प्रश्न 12.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

स्पृशन्ति पादैः पातालं च।
नभः शिरस्सु वहन्ति वृक्षाः।।
पयोदर्पणे स्वप्रतिबिम्बम्।
कौतुकेन पश्यन्ति वृक्षाः।।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) शिरस्सु नभः के वहन्ति?
(ii) वृक्षाः कैः पातालं स्पृशन्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) वृक्षाः पयोदर्पणे कौतुकेन किम् पश्यन्ति?

III. निर्देशानुसारं उत्तरत- (½ × 2 = 1)
(i) ‘आकाशः’ इति पदस्य पर्यायः कः?
(क) पातालः
(ख) पयः
(ग) नभः
(घ) वृक्षः

(ii) ‘दर्पणे’ इति पदे का विभक्तिः?
(क) प्रथमा
(ख) तृतीया
(ग) चतुर्थी
(घ) सप्तमी

प्रश्न 13.
मञ्जूषातः उचितशब्दान् चित्वा रिक्तस्थानानि पूरयत- (4)

अगच्छन्, मानवाः, प्रियं, कृष्णः

  1. प्रियवाक्यप्रदानेन सर्वे __________ तुष्यन्ति।
  2. __________ वैनतेयः एकं पदं न गच्छति।
  3. पिकस्य वर्णः __________ भवति।
  4. __________ हि वक्तव्यं।

प्रश्न 14.
निम्नलिखितेभ्यः पदेभ्यः भिन्नप्रकृतिकं पंद चिनुत- (2)

  1. रामः, कृष्णः, सीता, बलरामः। ______________
  2. क्रीडति, धावति, मतिः, खेलति। ______________
  3. क्रूरता, मधुरता, गीता, कटुता। ______________
  4. श्वेतः, पीतः, नीलः, नीतः। ______________

प्रश्न 15.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (4)

उचितम्, राज्ञः, मीनः, वा

  1. मत्स्यः
  2. अथवा
  3. युक्तम्
  4. नृपस्य

प्रश्न 16.
मञ्जूषातः विलोमपदानि चित्वा लिखत- (2)

ग्रीष्मे, सरसा, अक्षमम्, जागरणे

  1. क्षमम्
  2. स्वपने
  3. शीते
  4. नीरसा

प्रश्न 17.
तत्समशब्दान् लिखत- (2)

  1. चिडिया
  2. सूरज
  3. चाँद
  4. किसान

प्रश्न 18.
पद्यांशान् योजयत- (5)

(क) (ख)
1. पुस्तके पठितः पाठः जीवने यो न सार्थकः।
2. किं भवेत् तेन पाठेन। जीवने नैव साधितः
3. उद्येमन हि प्रविशन्ति मुखे मृगाः
4: सर्वः कामानवाप्नोतु सर्वो भद्राणि पश्यतु।

प्रश्न 19.
घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि। (½ × 6 = 3)

  1. अजीजः सफलः आसीत्।
  2. स्वामी तस्मै अवकाशस्य वेतनस्य च पूर्णं धनं ददाति।
  3. अजीजं दृष्ट्वा स्वामी चकितः भवति।
  4. सहसा एका मधुमक्षिका निर्गच्छति तस्य च हस्तं दशति।
  5. पीडितः स्वामी अत्युच्चैः चीत्करोति।
  6. एका अन्या मधुमक्षिका तस्य ललाटे दशति।