We have given detailed NCERT Solutions for Class 7 Sanskrit come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit Sample Paper Set 3

निर्धारित समय : 3 घंटे
अधिकतम अंक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितम् अनुच्छेदम् पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारं वारं व्यजनेन मक्षिकाम् निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायाम् एव उपविशति स्म। अन्ते वानरः मक्षिकां हन्तुम् खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरं गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अतएव उच्यते-“मूर्खजनैः सह मित्रता नोचिता।”

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) कः सुप्तः आसीत्?
(ii) वानरः केन नृपम् अवीजयत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) एका मक्षिका कुत्र उपाविशत्?
(ii) खड्गप्रहारेण किम् अभवत्?

III. भाषिककार्यम्- (2 × 2 = 4)
(क) नृपस्य’ अत्र का विभक्तिः?
(i) द्वितीया
(ii) षष्ठी
(iii) सप्तमी
(iv) प्रथमा

(ख) ‘वानरः’ इति पदस्य विशेषणपदं किम्?
(i) प्रियः
(ii) एकस्य
(iii) पुरा
(iv) एका

खण्डः – ख
रचनात्मकं कार्यम्

प्रश्न 2.
मञ्जूषातः उचितपदानि चित्वा कथायाः रिक्तस्थानानि पूरयत- (10)

कारणम्, अतिष्ठत्, अनुचिता, शिवनिन्दया, पतिरूपेण, पार्वती, पत्नीरूपेण, तपस्याम्, वटोः, आश्रमम्

हिमालयस्य पुत्री ______(1)______ पतिरूपेण शिवं प्राप्तुम् कठिना ______(2)______ अकरोत्। एकदा तस्याः ______(3)______ एकः वटुः आगच्छत्। स: पार्वतीम् तपस्यायाः ______(4)______ अपृच्छत्। पार्वती तूष्णीम् ______(5)______। तदा पार्वत्याः सखी अवदत् यत् एषा ______(6)______ शिवं प्राप्तुम् तपस्यां करोति। इदं श्रुत्वा वटुः शिवनिन्दाम् आरभत। पार्वती ______(7)______ क्रोधिता वटुना सह संभाषणम् ______(8)______ मत्वा ततः गन्तुम् ऐच्छत्। तदा शिवः ______(9)______ रूपं त्यक्त्वा पार्वती ______(10)______ स्वीकृतवान्।

प्रश्न 3.
वाक्यानि रचयत- (1 × 5 = 5)

  1. उद्यानं _________
  2. पर्वतः _________
  3. गंगा _________
  4. शीघ्र _________
  5. सुन्दरं _________

प्रश्न 4.
चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि पूरयत- (1 × 5 = 5)

श्यामपट्टे, कक्षायाः, दीर्घ पीठिका, उत्तरपुस्तिकायाम्, वार्तालापम्

CBSE Class 7 Sanskrit Sample Paper Set 3 Q4

  1. इदम् चित्रम् _________ अस्ति।
  2. सर्वे छात्राः _________ लिखन्ति।
  3. अध्यापकः _________ लिखति।
  4. छात्राः _________ न कुर्वन्ति।
  5. कक्षायाम् आसन्दिका _________ च स्तः।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
वाक्येषु रेखांकितपदानां समुचितं संधिं सन्धि-विच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (1 × 4 = 4)

(क) प्रति + एकम् कार्यं ध्यानेन कुरुत।
(i) प्रत्येकम्
(ii) प्रतिएकं
(iii) प्रत्यैकं
(iv) प्रतियकं।

(ख) मुर + अरिः कृष्णः अस्ति।
(i) मुररिः
(ii) मुरारिः
(iii) मुरारी
(iv) मुरारि

(ग) सुधाकरः नगरं गच्छति।
(i) सुधा + आकरः
(ii) सु + धाकरः
(iii) सुधा + करः
(iv) सुधा + अकरः

(घ) तव भाग्योदयम् भविष्यति।
(i) भाग्य + ओदयम्
(ii) भाग्य + उदयम्
(iii) भाग्य + उदयम्
(iv) भाग्य + औदयम्

प्रश्न 6.
उदाहरणानुसारं शब्दरूपेषु रिक्तस्थानानि पूरयत- (½ × 6 = 3)

CBSE Class 7 Sanskrit Sample Paper Set 3 Q6

प्रश्न 7.
अधोलिखितान् समयवाचकान् अङकान् पदेषु लिखत- (½ × 2 = 1)

  1. 7 : 00
  2. 9 : 15

प्रश्न 8.
मञ्जूषातः अङ्कान् कृते पदानि चिनुत- (½ × 2 = 1)

षोडशः, त्रिशंत्, नवदश, चत्वारिंशत्

  1. 40
  2. 19

प्रश्न 9.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (4)

  1. भरतः _________ भ्राता अस्ति। (अहम् / मम / माम्)
  2. _________ कुत्र गन्तुं इच्छथ। (त्वम् / युवाम् / यूयम्)
  3. इमानि _________ पुष्पाणि सन्ति। (सुन्दरम् / सुन्दरे / सुन्दराणि)
  4. _________ फलानि आनय। (पक्वं / पक्वानि / पक्वे)

प्रश्न 10.
उचित विभक्तिपदं चित्वा वाक्यपूर्तिः कुरुत- (1 × 4 = 4)

(क) _________ विना तडागस्य शोभा न अस्ति।
(i) कमलं
(ii) कमलस्य
(iii) कमलाय
(iv) कमले

(ख) _________ उभयतः नदी वहति।
(i) नगरेण
(ii) नगरम्
(iii) नगरस्य
(iv) नगराय

(ग) पिता _________ फलानि यच्छति।
(i) पुत्रं
(ii) पुत्राय
(iii) पुत्रात्
(iv) पुत्रस्य

(घ) वयम् _________ पश्यामः।
(i) नेत्रेण
(ii) नेत्राभ्याम्
(iii) नेत्राणि
(iv) नेत्राः

प्रश्न 11.
उदाहरणानुसारं धातुरूपेषु रिक्तस्थानानि पूरयत- (2 × 2 = 4)

CBSE Class 7 Sanskrit Sample Paper Set 3 Q11

प्रश्न 12.
मञ्जूषातः समुचितपदानि चित्वा वाक्यपूर्तिः क्रियताम्। (1 × 4 = 4)

इतस्ततः, अलम्, पुरा, बहिः

  1. _________ विवादेन।
  2. उद्याने जनाः _________ भ्रमन्ति।
  3. क्रीडकाः क्रीडाक्षेत्रात् _________ न गच्छन्ति।
  4. ________ अयोध्यायां दशरथः नृपः आसीत्।

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 13.
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

कालक्रमेण रमायाः पिता विपन्नः सञ्जातः। तस्याः पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिताः दिवङ्गताः तदनन्तरं रमा स्व-ज्येष्ठभ्रात्रा सह पदभ्यां समग्रं भारतम् अभ्रमत्। भ्रमणक्रमे सा कोलकाताम् प्राप्ता। संस्कृतवैदुष्येण सा तत्र ‘पण्डिता’ ‘सरस्वती’ चेति उपाधिभ्यां विभूषिता। तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) केन प्रभाविता सा वेदाध्ययनम् अकरोत्?
(ii) कस्याः पिता विपन्नः सञ्जातः?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) के दुर्भिक्षपीडिताः दिवङ्गताः?

III. यथानिर्देशं उत्तरत- (½ × 2 = 1)
(क) ‘उपाधिभ्याम्’ इति पदे किम् वचनम्?
(i) एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्
(iv) किमपि न

(ख) ‘अकरोत्’ इति क्रियापदस्य कर्तृपदं किम्?
(i) तत्र
(ii) एव
(iii) सा
(iv) वेद

प्रश्न 14.
अधोलिखितपद्यांशं पठित्वा प्रश्नान् उत्तरत- (4)

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ii) पृथिव्यां कति रत्नानि?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
(i) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?

III. निर्देशानुसारं कुरुत- (½ × 2 = 1)
(क) ‘रत्नानि’ इति पदस्य विशेषणपदं किम्?
(i) त्रीणि
(ii) जलम्
(iii) अन्नम्
(ii) सुभाषितम्

(ख) ‘पाषाणखण्डेषु’ इति पदे का विभक्तिः?
(i) तृतीया
(ii) षष्ठी
(iii) सप्तमी
(iv) प्रथमा

प्रश्न 15.
श्लोकांशान् मेलयत- (1 × 4 = 4)

(क) (ख)
1. उदिते सूर्ये सेलति नौका।
2. पक्षी कूजति धरणी विहसति।
3. नदति मन्दिरे कमलं विकसति।
4. सरितः सलिले उच्चैढक्का।

प्रश्न 16.
विलोम पदानि मेलयत- (½ × 6 = 3)

(क) (ख)
1. अस्माकम् अनेकम्
2. उपरि अधः
3. प्रगतिः युष्माकम्
4. एकम् अवनतिः
5. दुर्लभम् बहिः
6. अन्तः सुलभम्

प्रश्न 17.
मञ्जूषातः समुचितपदानि समानार्थकपदानि चित्वा लिखत- (½ × 6 = 3)

पुरा, श्रुत्वा, पुष्पम्, धरणी, अन्यस्य, गहनम्

  1. परस्य ____________
  2. सुमनम् ____________
  3. निशम्य ____________
  4. गम्भीरम् ____________
  5. प्राचीनकाले ____________
  6. परस्य ____________

प्रश्न 18.
स्थूलपदानाम् स्थाने समुचितं प्रश्नवाचकं प्रदत्तविकल्पेभ्यः चित्वा प्रश्ननिर्माणं कुरुत- (2 × 2 = 4)

(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
(i) कस्याः
(ii) कस्य
(iii) कस्याम्
(iv) काः

(ख) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(i) के
(ii) किम्
(iii) कस्मिन्
(iv) कः

(ग) संस्कृतम् सह्णकस्य कृते सर्वोत्तमा भाषा।
(i) कस्य
(ii) कस्याः
(iii) किम्
(iv) कस्मिन्

(घ) विद्या राजसु पूज्यते।
(i) किम्
(ii) कः
(iii) का
(iv) काः

प्रश्न 19.
घटनाक्रमानुसारं वाक्यानि लिखत- (½ × 8 = 4)

  1. कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।
  2. गोपालकाः अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
  3. कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
  4. केचित् धीवराः सरस्तीरे आगच्छन्।
  5. कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
  6. लम्बमानं कूर्म दृष्ट्वा गोपलकाः अधावन्।
  7. कूर्मः आकाशात् पतितः गोपालकैः मारितश्च।
  8. वयम् श्वः मत्स्यकूर्मादीन् मारयिष्यामः इति धीवराः अकथयन्।

प्रश्न 20.
भिन्नवर्गस्य पदं चिनुत- (1 × 2 = 2)

  1. सूर्यः, चन्द्रः, अम्बुदः, शुक्र:। _________
  2. मयूराः, चटकाः, शुकाः, मण्डूकाः। _________