We have given detailed NCERT Solutions for Class 7 Sanskrit come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit Sample Paper Set 5

निर्धारित समय : 3 घंटे
अधिकतम अंक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

पुरा छात्राः गुरुकुलं गत्वा विद्यां प्राप्नुवन्ति स्म। गुरुकुले गुरुशिष्य-परम्परा प्रचलिता आसीत्। आचार्यः स्वशिष्येषु पुत्रवत् स्निह्यति स्म। आचार्य कदापि स्वज्ञानस्य व्यापारम् न अकरोत्। गुरुदक्षिणारुपेण आचार्यः केवलं इदम् एव वाच्छति स्म यत् तस्य शिष्यः स्वज्ञानस्य सुप्रयोगम् एव कुर्यात्। शिष्याः आचार्यस्य सम्मानम् कुर्वन्ति स्म। छात्राः आचार्येण कथिते मार्गे एव चलन्ति स्म। धन्या एतादृशी गुरुपरम्परा।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) छात्राः कुत्र गत्वा विद्यां प्राप्नुवन्ति स्म?
(ii) कः शिष्येषु पुत्रवत् स्निह्यति स्म?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) गुरुशिष्य परम्परा कुत्र प्रचलिता आसीत्?
(ii) गुरुदक्षिणारूपेण गुरुः किम् वाञ्छति स्म?

III. यथानिर्देशम् उत्तरत- (2 × 2 = 4)
(क) ‘चलन्ति स्म’ इति क्रियापदस्य कर्तृपदम् किम्?
(i) शिष्याः
(ii) आचार्णण
(iii) कथिते
(iv) मार्गे।

(ख) ‘अकरोत्’ इति पदे कः लकार:?
(i) लट्
(ii) लङ्
(iii) लृट्
(iv) लोट्।

खण्ड: – ख
रचनात्मक कार्यम्

प्रश्न 2.
मञ्जूषातः उचितपदानि चित्वा अनुच्छेदस्य रिक्तस्थानानि पूरयत- (10)

मञ्जूषातः – श्लोकसंख्या, श्रीरामचन्द्रस्य, विदुषां, लिखितं, अवश्यमेव, वाल्मीकिः, प्रियपुस्तकम्, नारायणावताररूपेण, किष्किन्धा, सप्तकाण्डानि।

आदिकाव्यं, रामायणं मम ______(1)______ अस्ति। मर्यादापुरुषोतमस्य ______(2)______ पावनं चरित्रं रामायणे प्राप्यते। अस्य आदिकाव्यस्य लेखक: महर्षिः ______(3)______ आसीत्। अतएव तस्य रचना ‘आदिकाव्य’ इति ______(4)______ मतम्। रामायणम् अनुष्टुप् छन्दसि ______(5)______। रामायणे ______(6)______ चतुर्विशति सहस्त्रम् वर्तते। रामायणे ‘बाल अयोध्या-अरण्य ______(7)______ सुन्दर लंका-उत्तर इति’ सप्त ______(8)______ विद्यन्ते। रामायणे श्रीरामचन्द्रस्य ______(9)______ वर्णनं उपलभ्यते। मानवैः जीवने रामायणं ______(10)______ पठनीयम्।

प्रश्न 3.
वाक्यानि रचयत- (1 × 5 = 5)

  1. मुनिः ____________
  2. नरः ____________
  3. महिला ____________
  4. प्रतिदिनम् ____________
  5. ईश्वरः ____________

प्रश्न 4.
चित्रम् दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि पूरयत- (1 × 5 = 5)

प्रसन्नाः, शीतपेयम्, समुद्रतटस्य, नौका, नारिकेलवृक्षाः

CBSE Class 7 Sanskrit Sample Paper Set 5 Q4

  1. इदम् चित्रम् ____________ अस्ति।
  2. समुद्रतटे ____________ सन्ति।
  3. समुद्रजले ____________ चलति।
  4. समुद्रतटे एकः नरः ____________ पिबति।
  5. सर्वे जनाः ____________ दृश्यन्ते।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं सन्धि सन्धि-विच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (1 × 4 = 4)

(क) वार्ता अति + इव महत्त्वपूर्णा आसीत्।
(i) अतिव
(ii) अतीव
(iii) अतीइव
(iv) अत्यीव

(ख) अद्य सहसैव वृष्टिः आगता।
(i) सहसा + एव
(ii) सह + सैव
(iii) सहस + एव
(iv) सहसा + इव।

(ग) छात्राः पुस्तकालये पुस्तकानि पठन्ति।
(i) पुस्तक + आलये
(ii) पुस्तक + लये
(iii) पुस्त + कालये
(iv) पुस्तक + अलये

(घ) इति + उक्त्वा अर्जुन : तूष्णीं अभवत्।
(i) इतीक्त्वा
(ii) इत्युक्त्वा
(iii) इत्युक्त्वा
(iv) इतिउकत्वा

प्रश्न 6.
उदाहरणानुसारं शब्दरूपेषु रिक्तस्थानानि पूरयत- (½ × 6 = 3)

CBSE Class 7 Sanskrit Sample Paper Set 5 Q6

प्रश्न 7.
(अ) अधोलिखितान समयवाचकान् अङ्कान् पदेषु लिखत- (½ × 2 = 1)

  1. 10 : 30 ______
  2. 9 : 00 ______

(ब) मञ्जूषातः अङ्कान् कृते पदानि चिनुत। (½ × 2 = 1)
एकादश, नवतिः, पञ्चदश, विंशतिः
20, 15, 90, 11

प्रश्न 8.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (1 × 3 = 3)

(i) राघवः ____________ फलानि खादति। (मधुरं, मधुराः, मधुराणि)
(ii) वयम् ____________ ग्रहान् गणयाम। (सर्वं, सर्वान्, सर्वा)
(iii) ____________ गगने वायुविहारं करवाम। (नीलं, नीले, नीलः)

प्रश्न 9.
उचितं विभक्तिपदं चित्वा वाक्यपूर्तिः कुरुत- (1 × 4 = 4)

1. नभ: ____________ शोभते
(क) चन्द्रः
(ख) चन्द्रेण
(ग) चन्द्रम्
(घ) चन्द्राय

2. ____________ नमः।
(क) शिवं
(ख) शिवाय
(ग) शिवः
(घ) शिवात्

(3) अध्यापकः ____________ क्रुध्यति।
(क) शिष्यं
(ख) शिष्याय
(ग) शिष्ये
(घ) शिष्यः

(4) ____________ परितः वृक्षाः सन्ति।
(क) ग्राम्
(ख) ग्रामः
(ग) ग्रामाः
(घ) ग्रामात्

प्रश्न 10.
उदाहरणानुसारं धातुरूपेषु रिक्तस्थानानि पूरयत- (1 × 5 = 5)

CBSE Class 7 Sanskrit Sample Paper Set 5 Q10

प्रश्न 11.
मञ्जूषातः समुचित पदानि चित्वा वाक्यपूर्तिः क्रियताम्। (1 × 4 = 4)

अलम्, बहिः, मा, उपरि

  1. मञ्चस्य ____________ गायिकाः तिष्ठन्ति।
  2. ____________ कोलाहलेन।
  3. असत्यं ____________ वद।
  4. नगरात् ____________ नदी वहति।

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (4)

(क) अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। मानवाः परस्परम् न विश्वसन्ति। ते परस्य कष्टम् स्वकीयं कष्टम् न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति। संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते। देशानाम् विकासः अपि अवरुद्धः भवति।

प्रश्नाः
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) के परस्परं न विश्वसन्ति?
(ii) केषाम् विकासः अवरुद्धः भवति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) संसारे सर्वत्र कीदृशी भावना दृश्यते?
(ii) संसारे कस्य वातावरणम् अस्ति?

III. निर्देशानुसारं उत्तरत- (½ × 2 = 1)
(क) ‘सम्पूर्णे’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(i) परस्य
(ii) निखिले
(iii) अशान्ते:
(iv) दृश्यते

(ख) ‘प्रदर्शयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(i) समर्थाः
(ii) देशाः
(iii) देशान्
(iv) उपेक्षाभावं

अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (4)

(ख) सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन।।

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) व्यवहारे कदाचन किम् न स्यात्?
(ii) सत्यता कदा व्यवहारे स्यात्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) व्यवहारे सर्वदा का का स्यात्?

III. यथानिर्देशं कुरुत- (½ × 2 = 1)
(क) ‘सरलता’ इति पदस्य समानार्थकपदं किम्?
(i) मृदुता
(ii) ऋजुता
(iii) सत्यता
(iv) सर्वदा

(ख) ‘सर्वदा व्यवहारे स्यात् औदार्यं’ इत्यत्र क्रियापदं किम्?
(i) स्यात्
(ii) सर्वदा
(iii) व्यवहारे
(iv) औदार्य

प्रश्न 13.
श्लोकांशान् मेलयत- (4)

(क) (ख)
1. सत्येन धार्यते पृथ्वी विद्यायाः संग्रहेषु च।
2. आहारे व्यवहारे च सर्व सत्येन प्रतिष्ठितम्।
3. सत्येन वाति वायुश्च सत्येन तपते रविः।
4. धनधान्यप्रयोगेषु त्यक्तलज्जः सुखी भवेत्।

प्रश्न 14.
विलोमपदानि मेलयत- (½ × 6 = 3)

(क) (ख)
1 उन्नतः विर्कीय
2. गगने अवनतः
3. चित्वा पृथिव्याम्
4. दु:खी शोकः
5. हर्षः असुन्दरः
6 सुन्दरः सुखी

प्रश्न 15.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (½ × 6 = 3)

पृथ्वी, अपायः, दृष्ट्वा, कूर्मः, भृत्यः, अधुना

  1. वसुन्धरा ____________
  2. कच्छपः ____________
  3. हानिः ____________
  4. अधुना ____________
  5. वीक्ष्य ____________
  6. सेवकः ____________

प्रश्न 16.
स्थूलपदानां स्थाने समुचितं प्रश्नवाचकं प्रदत्तविकल्पेभ्यः चित्वा प्रश्ननिर्माणं कुरुत- (1 × 4 = 4)

(क) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(i) कासु
(ii) केषु
(iii) काः
(iv) कस्मिन्

(ख) सलिले नौका सेलति।
(i) का
(ii) कः
(iii) काः
(iv) के

(ग) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति।
(i) काभ्यः
(ii) केभ्यः
(iii) कः
(iv) काभिः

(घ) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
(i) कः
(ii) काः
(iii) के
(iv) किम्

प्रश्न 17.
आम् / न इति लिखत- (1 × 3 = 3)

  1. वने व्याघ्रः गर्जति। ____________
  2. सिंह: नीचैः क्रोशति। ____________
  3. अनारिका गृहम् आगत्य मातरम् अपृच्छत्। ____________