We have given detailed NCERT Solutions for Class 8 Sanskrit रचना अनुच्छेद-लेखनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit रचना अनुच्छेद-लेखनम्

संवाद-पूर्तिः
मञ्जूषायाम् दत्तानाम् पदानां सहायतया अधोदत्तान् संवादान् पूरयत-(मञ्जूषा में दिए गए शब्दों की सहायता से नीचे दिए गए संवाद को पूरे कीजिए-)
उदाहरणम्-
प्रश्न 1.
अभिनवः – मित्र, किं त्वम् ______________ पश्यसि ?
अरुणः – नहि, अहम् त्वया सह ______________ वार्ता करोमि।।
अभिनवः – अलम् ______________। किं त्वम् क्रिकेट्-प्रतियोगिताम् अपश्य:?
अरुणः – आम्, अहम् ______________ एव पश्यामि।
अभिनवः – अद्य खेलः अतीव ______________ वर्तते । कस्य ______________ भविष्यति, भारतस्य वा ______________ वा?
अरुणः विजयः कस्य भविष्यति इति कोऽपि न जानाति । अहं तु ______________ आनन्दम् अनुभवामि ।

पाकिस्तानस्य, विजयः, खेलस्य, दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट्-खेलम्, रोचकः।

उत्तरम्:
दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट-खेलम्, रोचकः, विजय:, पाकिस्तानस्य, खेलस्य।

प्रश्न 2.
माता ______________ त्वम् कुत्र गच्छसि ?
पुत्रः – मातः, अहम् ______________ गच्छामि।
माता – किं तव ______________ सम्पूर्णम् अस्ति ?
पुत्रः – यदा अहम् क्रीडाक्षेत्रात् आगमिष्यामि तदा ______________|
माता – प्रतिदिनं तु गृहकार्यम् ______________ खेलसि।
पुत्रः – मातः, अद्य ______________ अस्ति।
माता – पश्य, तव ______________ सुनीलः आगच्छति।
पुत्रः – ______________ अहम्।

करिष्यामि, मित्रम्, पुत्र, कृत्वा, क्रीडाक्षेत्रम्, गृहकार्यं, गच्छामि, क्रिकेट्-प्रतियोगिता।

उत्तरम्:
पुत्र, क्रीडाक्षेत्रम्, गृहकार्यम्, करिष्यामि, कृत्वा, क्रिकेट प्रतियोगिता मित्रम्, गच्छामि।

प्रश्न 3.
पुत्री – मातः, अभिमन्युः कः आसीत् ?
माता – ______________ अर्जुनस्य पुत्रः आसीत्।
पुत्री – ______________ कः आसीत् ?
माता – भीष्मः कौरवानां पाण्डवानां च ______________ आसीत्।
पुत्री – पितामहः कः भवति ?
माता – जनकस्य ______________ पितामहः भवति ।
पुत्री – ______________ किम् श्री आर्यवीरः तव भ्राता?
माता – आम्, मम ______________ तव मातुलः।
पुत्री – लवकुशौ रामस्य ______________ आस्ताम् ?
माता – ______________ रामस्य ______________ आस्ताम्।

कौ, मातः, पितामहः, भ्राता, जनकः, लवकुशौ, भीष्मः, पुत्रौ, अभिमन्युः।

उत्तरम्:
अभिमन्युः, भीष्मः, पितामहः, जनकः, मातः, भ्राता, कौ, लवकुशौ, पुत्रौ।

प्रश्न 4.
अध्यापकः – सुधीर, त्वम् किम् इच्छसि ?
सुधीरः – श्रीमन्, अहम् सेवम् खादितुम् ______________|
अध्यापकः – राधिके, तुभ्यं किं ______________?
राधिका – ______________ नारङ्गम् रोचते ।
सुदीपः। – मम कदलीफलम् ______________ अस्ति ।
अध्यापकः – शोभने, तव किं प्रियम् ?
शोभना – ______________ नारिकेलम् प्रियम्।
अध्यापकः – ______________ तु ______________ राजा। एतत् ______________ प्रियम्।

फलानाम्, मह्यम्, मम, आम्रम्, इच्छामि, सर्वेषाम्, रोचते, प्रियम्।।

उत्तरम्:
इच्छामि, रोचते, मह्यम्, प्रियम्, मम, आम्रम्, फलानाम्, सर्वेषाम्।

प्रश्न 5.
प्रथमः – भवान् कुतः आगतः?
द्वितीयः – अहम् अमेरिका-देशात ______________|
प्रथमः – किं ______________ भवान्?
द्वितीयः – आम्, दिल्ली विश्वविद्यालये ______________ छात्रः अहम्। भारतस्य इतिहासे मे महती ______________।
प्रथमः – आः शोभनम्। अहम् अत्र ______________ आगतः। श्व: ______________ दर्शनाय गमिष्यामि।
द्वितीयः – ______________ दर्शनाय मम उत्सुकता अस्ति।
प्रथमः – तर्हि दिल्लीदर्शनाय मया सह ______________ भवान्|
द्वितीयः – बाढ़म्।

दिल्लीनगरस्य, छात्रः, आगतः, आगच्छतु, पाटलिपुत्रात्, इतिहासस्य, ऐतिहासिक-स्थलानाम्, रुचिः।

उत्तरम्:
आगतः, छात्रः, इतिहासस्य, रुचिः, पाटलिपुत्रात्, दिल्लीनगरस्य, ऐतिहासिक-स्थालानां, आगच्छतु

अनुच्छेद-पूर्तिः
मञ्जूषायां दत्तानां पदानां सहायतया अधोदत्तान् अनुच्छेदान् पूरयत–(मञ्जूषा में दिए पदों की सहायता से नीचे दिए अनुच्छेद को पूरे कीजिए)
1. मम विद्यालयः
मम विद्यालय ______________ अस्ति। विद्यालयस्य ______________ विशालम्। अत्र द्वादश श्रेण्यः सन्ति। ______________ छात्रान् स्नेहेन पाठयन्ति । छात्राः अपि ______________ सन्ति। विद्यालये विशाल ______________ विस्तृतम्क्रीडाक्षेत्रम्, नृत्य-संगीत-शाला ______________ चापि सन्ति ।विद्यालयस्य पुरते: रम्यम् उद्यानम् अस्ति । अत्र “पुष्पाणि विकसन्ति ______________ अत्र परिश्रमेण कार्य करोति।

अध्यापकाः, उद्यानपालकः, विज्ञान-प्रयोगशालाः, योग्याः, भवनम्, पुस्तकालयः दिल्ली-नगरे, सुन्दराणि।

उत्तरम्:
दिल्ली-नगरे, भवनम्, अध्यापकाः, योग्याः, पुस्तकालयः, विज्ञान-प्रयोगशाला, सुन्दराणि, उद्यानपालकः।

2. प्रातःकाल-भ्रमणम्
प्रातः सुदीप ______________ सह उद्यानम् अगच्छत् । तत्र जना: भ्रमन्ति बाला: च ______________। सुदीप: एकम् सुन्दरम् पुष्पितं ______________ अपश्यत्। सः पितामहम् ______________ ‘एषः कः वृक्ष:’? पितामहः अवदत् एषः ______________ अस्ति । ______________ गुलमोहर-वृक्ष ______________ “पुष्पाणि आगच्छन्ति ।गुलमोहर-वृक्षैः ______________ रमणीयम्।

रक्तानि, वृक्षम्, उपवनम्, अपृच्छत्, क्रीडन्ति, पितामहेन, गुलमोहर-वृक्षः, ग्रीष्मकाले।

उत्तरम्:
पितामहेन, क्रीडन्ति, वृक्षम्, अपृच्छत्, गुलमोहर-वृक्षः, ग्रीष्मकाले, रक्तानि, उपवनम्।

3. पादकन्दुक-खेलः
पादकन्दुकखेल: अति ______________ खेलः अस्ति । एतस्मिन् खेले द्वौ ______________ भवतः। प्रत्येकपक्षे एकादश ______________ सन्ति । एकः क्रीडकः पादेन ______________ क्षिपति । एक: ‘गोलकीपर: गोल-प्रान्तं ______________। क्रीडका: कन्दुकं ______________ ‘क्षिप्त्वा गोलप्रान्तं नयन्ति। य: पक्षः अधिकान् गोलान् करोति स ______________ भवति। पादकन्दुक-खेलः अन्ताराष्ट्रियः खेलः। परं यथा अस्माकं देशे क्रिकेट् खेल ______________ न तथा एषः खेलः।।

विजयी, पक्षौ, लोकप्रियः, पादेन, क्रीडकाः, कन्दुकम्,रोचकः, रक्षति।

उत्तरम्:
रोचकः, पक्षौ, क्रीडकाः, कन्दुकम्, रक्षति, पादेन, विजयी, लोकप्रियः।

4. स्वतन्त्रम् भारतम्
स्वतन्त्रम् भारतम् अस्माकं गौरवम्। वीराणां ______________ प्रयत्नैः वयम् ______________ अविन्दाम। देश: अस्माकम् अधुना ______________ वर्तते। कस्यापि देशस्य ______________ तदैव सम्भवति यदा देशवासिनः सुशिक्षिताः, परिश्रमशीला ______________ च वर्तन्ते । सुशिक्षित: एव ______________ प्रति स्वकर्तव्यं सम्यक् जानाति। अतः सर्वेषां ______________ अत्यावश्यकम्। सर्वशिक्षा अभियानम् अस्माकं ______________ भवेत निष्ठापूर्वकम् कर्तव्य-आचरणं च ध्येयम्।

स्वतन्त्रः, स्वतन्त्रताम्, देशभक्तानाम्, स्वदेशम्, उन्नतिः, कर्तव्यनिष्ठाः, लक्ष्यम्, शिक्षणम्।

उत्तरम्:
देशभक्तानाम्, स्वतन्त्रताम्, स्वतन्त्रः, उन्नतिः, कर्तव्यनिष्ठाः स्वदेशम्, शिक्षणम्, लक्ष्यम्

5. व्यायामः
शरीरं स्वस्थं रक्षितुं व्यायामः अनिवार्यः अस्ति। ______________ शरीरं सबलं नीरोगं च जायते । ______________ नरः साहसी भवति । प्राणायामः, ______________ धावनम्, योगाभ्यासः मल्लयुद्धम् इति विविधा ______________ सन्ति ।य: व्यायामं करोति तस्य ______________ रक्तसञ्चार: सम्यक्-रूपेण भवति । स्फूर्तिः अपि जायते । यदि ______________ इच्छेत्, तर्हि नियमपूर्वकं व्यायाम शरीरम् स्वस्थं तर्हि चित्तं अपि ______________ इति सर्वसम्मतम्।

कुर्यात्, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, प्रसन्नम्, व्यायामशीलः, व्यायामेन, सुस्वास्थ्यम्।

उत्तरम्:
व्यायामेन, व्यायामशीलः, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, सुस्वास्थ्यम्, कुर्यात्, प्रसन्नम्।

मंजूषायां दत्तानां पदानां सहायतया अधोदत्तान् अनुच्छेदान् पूरयत-

6. मम विद्यालय मम विद्यालयः नगरस्य एकस्मिन् सुरम्ये स्थले ______________ अस्ति। विद्यालयस्य भवनम् ______________ सुन्दरम् च अस्ति। अत्र अध्यापकानां संख्या ______________ छात्राणां च सहस्रद्वयं वर्तते। अस्य प्रधानाचार्यः सुयोग्यः ______________ च अस्ति। अध्यापकाः अतीव निपुणाः योग्याः च सन्ति। ते छात्रान् परिश्रमपूर्वकम् ______________ पाठयन्ति। विद्यालये विशालम् ______________ अस्ति। क्रीडा-प्रतियोगितास विद्यालयस्य ______________ स्थानम् अस्ति। प्रतिसप्ताहं सांस्कृतिकः ______________ अपि भवति। मम विद्यालयस्य समीपे ______________ अपि व्यवस्था विद्यते यत्र गत्वा छात्राः स्वादूनि वस्तूनि खादन्ति, पेयानि च पिबन्ति। शिक्षाक्षेत्रे अस्य ______________ सम्पूर्णदेशे अस्ति।

मञ्जूषा

विशालम्, कार्यक्रमः, विशिष्टं, स्नेहेन, स्थितः, अनुशासनप्रियः, सप्ततिः, क्रीडाक्षेत्रम् जलपानगृहस्य, ख्यातिः

7. परोपकारः मनसा वचसा कर्मणा च परेषाम् उपकारः ______________ कथ्यते। संसारे आत्मार्थे सर्वे जीवन्ति किन्तु ते एव पुरुषा धन्याः ये ______________ कार्यं कुर्वन्ति। ये परोपकारं कुर्वन्ति ते ______________ लभन्ते। ये अन्यान् पीडयन्ति ते ______________ प्राप्नुवन्ति। प्रकृतेः बहूनि वस्तूनि सर्वेषाम् उपकारं कुर्वन्ति। यथा वृक्षाः परोपकाराय फलन्ति, नद्यः ______________ जलं न पिबन्ति, पृथ्वी परोपकाराय एव अन्नम् तथा एव परोपकाराय एव ______________ विभूतयः सन्ति। अतः लोकाः यथाशक्ति धनेन, अन्नेन, च निर्धनानां दुःखितानां पुरुषाणां ______________ कुर्वन्तु। अनेन परोपकारेण जनाः संसारे ______________ सुखं च प्राप्नुवन्ति अन्ते च सद्गतिम्।

मञ्जूषा

सताम्, परार्थे, पुण्यम्, उत्पादयति, यशः, पापम्, परोपकारः, सहायता, स्वकीयं, शरीरेण

8. विद्या विद्याधनं सर्वधनप्रधानम् अस्ति। अन्यानि सर्वाणि धनानि तु व्यये कृते ______________ गच्छन्ति परं विद्याधनं व्यये कृते अपि ______________। विद्याविहीनः नरः ______________ अस्ति। विद्यायाः बहवः लाभाः सन्ति। विद्या ______________ ददाति। विद्यया एव नरः उचित-अनुचितस्य ______________ कर्तुम् शक्नोति। विद्यावान् नरः सभायां ______________ प्राप्नोति। सः स्वदेशे अपि सम्मानं प्राप्नोति, ______________ अपि सः आदरम् अवाप्नोति। विद्या गुरूणाम् ______________ अस्ति। विद्या बहुहितकरी ______________ च अस्ति। विद्या सर्वविधस्य ______________ साधनम् अस्ति। विद्याधनाय वारं वारं नमः।

मञ्जूषा

वर्धते, सुखकरी, प्रतिष्ठा, सुखस्य, परदेशे, विनयं, क्षीणतां, भेदं, गुरुः, पशुतुल्यः

9. प्रातःकाल वर्णनम्
प्रतिदिनं रात्रिः ______________ प्रात:कालश्च भवति। सूर्योदयं यावत् च प्रात:काल एव उच्चते। पक्षिणां मधुररवः ______________ श्रूयते। अस्मिन् ब्रह्ममुहूर्ते जनाः ______________ ध्यायन्ति। विद्याशीला: ______________ उत्थाय विद्यां पठन्ति, पठितानां पाठानां अभ्यासं कुर्वन्ति, बहून् ______________ च कण्ठीकुर्वन्ति। प्रात:काले ______________ एकाग्रं भवति। शुद्धः वायुः सर्वत्र वहति। प्रातःकाले प्रकृतेः ______________ मनोहारिणी भवति। उष:काले प्राच्यां दिशि लालिमा प्रस्फुटति। ______________ कमलानि विकसन्ति। प्रात:काले ब्रह्ममुहूर्ते उत्थाय जनाः प्रातः भ्रमणस्य
______________ लभन्ते। प्रभाते शुद्धे ______________ परिभ्रमणेन स्वास्थ्यं वर्धते।

मञ्जूषा

मनः, ईश्वरं, वायौ, विद्यार्थिनः, सरोवरेषु, आनन्दं, विषयान्, सर्वत्र, शोभा, गच्छति