We have given detailed NCERT Solutions for Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit रचना चित्राधारित-वर्णनम्

अधोदत्तं प्रत्येकं चित्रम् आधृत्य संस्कृतेन पञ्चवाक्यानि लिखत-सहायतार्थं मञ्जूषायां पदानि दत्तानि-
(नीचे दिए गए प्रत्येक चित्र का वर्णन संस्कृत में पाँच वाक्यों में कीजिए। सहायता के लिए मजूषा में शब्द दिए गए हैं-)

प्रश्न 1.
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q6

मञ्जूषा- ग्रामस्य, कुटीरः, कुम्भकारः, घटम्, महिला, घटाः रचयति, भूषयति, बालिका, क्रीडति, वृक्षाः, खट्वा, चित्रे।

1. ………………………………………………………………………………
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. ग्रामस्य कुम्भकार: घट रचयति।
2. एका महिला घटान् भूषयति।
3. कुटीरस्य पुरत: एका बालिका क्रीडति।
4. पार्वे एका खट्टा अपि अस्ति।
5. चित्रे वृक्षाः अपि सन्ति।

प्रश्न 2.
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q7

मञ्जूषा-  पर्वताः, गृहाणि, पर्वतीय, सूर्यः, उदयति, ग्रामस्य, ग्रामीणाः, जनाः, सामान्याः, वृक्षाः।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतत् चित्रम् एकस्य पर्वतीयस्य ग्रामस्य अस्ति ।
2. अत्र अनेके पर्वताः सन्ति ।
3. चित्रे सूर्योदयः भवति ।
4. ग्रामीणाः जनाः इतस्तत: गच्छन्ति ।
5. पर्वतेषु वातावरणम् शुद्धम् भवति ।

प्रश्न 3.
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q8

मञ्जूषा- गुरुः, शिष्याः, वृक्षाः, उपदिशति, आकर्णयन्ति, शान्तिप्रदम्, गुरुकुलः, शृण्वन्ति, शिक्षा, कुटीरः।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. प्रदत्तम् चित्रम् एकस्य गुरुकुलस्य वर्तते ।
2. गुरु: वृक्षस्य अधः आसनम् अधितिष्ठति ।
3. शिष्याः ध्यानेन गुरोः उपदेशं शृण्वन्ति ।
4. गुरुकुले वातावरणम् शान्तिप्रदम् भवति ।
5. चित्रे एकः कुटीरः अपि अस्ति ।

प्रश्न 4.
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q9

मञ्जूषा- मेट्रो-रेल-स्थानकम्, यात्रिकाः, आरोहति, गच्छतः, द्वे युवती, वार्ताम्, कुरुतः, चित्रे, मेट्रो-रेलयानम्, स्थितम्, यात्राम् शीघ्रम्, कार्य-स्थलम्, जनाः।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतत्, दृश्यम् मेट्रो-रेलस्थानकस्य अस्ति।
2. चित्रे एक मेट्रो-रेलयानं स्थानके स्थितम्।
3. एकः जनः रेलयानम् आरोहति।
4. द्वे युवत्यौ वार्ता कुरुतः गच्छतः च।
5. जनाः शीघ्र स्वकार्यस्थलं गन्तुम् मेट्रोरेलयानेन यात्रां कुर्वन्ति।

प्रश्न 5.
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q10

मञ्जूषा- उल्लूकः, खगाः, वर्तकः, तरति, तीरे, भ्रमराः, पुरुषः, सरोवरे, पुष्पाणि, मत्स्याः ।।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतच्चित्रं सरस्तीरस्य वर्तते ।
2. चित्रे एक: वर्तक: जले प्रसन्नतया तरति ।
3. वृक्षस्य उपरि एक: उल्लूक: तिष्ठति ।
4. जले अनेके मत्स्याः सन्ति ।
5. एक: बक: मत्स्यं खादति ।

प्रश्न 6.
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q11

मञ्जूषा- बालाः, वयस्काः, महिलाः, राग-रङ्गाणाम्, उत्सवः, होली, प्रसन्नाः, लिम्पन्ति, रङ्गान्, रञ्जित-जलं, प्रक्षिपन्ति, अन्योन्यस्य, उपरि, पात्रे, हास-परिहासः, मुखे, आनन्दम्, अनुभवन्ति।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. होली राग-रङ्गाणाम् उत्सवः अस्ति।
2. चित्रे बालाः वयस्काः महिलाः च प्रसन्नाः सन्ति।
3. बाला: बालिकाः च रञ्जित-जलं अन्योन्यस्य उपरि प्रक्षिपन्ति।
4. जनाः अन्योन्यस्य मुखे रङ्गान् लिम्पन्ति।
5. ते परस्परं हास-परिहासम् कुर्वन्ति आनन्दम् च अनुभवन्ति।

प्रश्न: 7.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q1
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q1.1
उत्तरम्
1. चित्रे पञ्च जनाः सन्ति।
2. तेषु त्रयः बालकाः सन्ति।
3. तेषु द्वे बालिके स्तः।
4. सर्वे वन्दनां कुर्वन्ति।
5. सर्वे पंक्तिबद्धाः तिष्ठन्ति।

प्रश्न: 8.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q2
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q2.1
उत्तरम्
1. चित्रे एका खट्वा वर्तते।
2. खट्वायाम् एकः बालकः स्वपिति।
3. तस्य उपरि घटः वर्तते।
4. घटः सक्तूभिः पूर्णः अस्ति।
5. बालकः चरण प्रहारं करोति, घटः अधः पतति।

प्रश्नः 9.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q3
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q3.1
उत्तरम्
1. चित्रे एकम् रथम् अस्ति।
2. रथे श्रीकृष्णः सारथिः अस्ति।
3. अर्जुनः रथस्य पश्चभागे उपविशति।
4. श्रीकृष्णः अर्जुनम् उपदिशति।
5. करबद्धः अर्जुनः शृणोति।

प्रश्न: 10.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q4
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q4.1
उत्तरम्
1. चित्रे एका नदी अस्ति।
2. नदीतटे एकः धीवरः अस्ति।
3. धीवरस्य हस्ते जालम् अस्ति।
4. जाले मत्स्याः सन्ति।
5. धीवरः मत्स्यान् घटे क्षिपति।

प्रश्नः 11.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q5
Class 8 Sanskrit रचना चित्राधारित-वर्णनम् Q5.1
उत्तरम्
1. चित्रे पुष्पितम् उद्यानं वर्तते।
2. वृक्षस्य पश्चात् चन्द्रशेखरः तिष्ठति।
3. तस्य अग्रे सैनिकाः सन्ति।
4. सैनिकानां हस्तेषु आयुधानि सन्ति।
5. चन्द्रशेखरः सैनिकानाम् उपरि गोलिकाभिः वर्षणं कृत्वा स्वरक्षां करोति।