We have given detailed NCERT Solutions for Class 8 Sanskrit रचना पत्र-लेखनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit रचना पत्र-लेखनम्

मञ्जूषातः उचितं पंद चित्वा अधोदत्तेषु पत्रेषु, रिक्तस्थानपूर्ति कुरुत- (मञ्जूषा से उचित पद चुनकर निम्नलिखित पत्रों में रिक्तस्थानपूर्ति कीजिए-)

प्रश्न 1.
मित्रं प्रति नववर्षस्य शुभकामनाः

ए-गोविंदपुरी
नव दिल्ली
दिनाङ्क : X.X.2017

प्रिय मित्र अर्णव
___________ नमस्ते
अत्र सर्वविधं ___________। तत्रापि अस्तु।
अग्रिमे सप्ताहे ___________ शुभारम्भः भविष्यति। एतस्मिन् ___________ तुभ्यम् शुभकामनाः प्रेषयामि। गृहे सर्वेभ्यः मम नववर्षस्य ___________ ददातु। ___________ मंगलमयं भवतु।
अग्रजेभ्यः सादरं प्रणामाः, ___________ स्नेहराशिः।

भवदीयम् ___________
राकेशः

नववर्षस्य, अनुजेभ्यः, नववर्षम्, अभिन्नमित्रम्;, कुशलम्, सस्नेहम्, अवसरे, हार्दिक-शुभाशंसाः

उत्तरम्:
सस्नेहम्, कुशलम्, नववर्षस्य, अवसरे, हार्दिक शुभाशंसाः, नववर्षम्, अनुजेभ्यः, अभिन्नमित्रम्।

प्रश्न 2.
भगिनीं प्रति संस्कृतदिवस-समारोहस्य निवेदनम्

ई-217, ग्रेटर कैलाश,
नव दिल्ली
___________ : X.X.2017

प्रिय ___________
सादरं नमस्कारः
अहम्-भवत्यै इदम् निवेदयितुम् इच्छामि यत् अस्माकं विद्यालये ___________ अभवत्। एतस्मिन् अवसरे ___________ आयोजिता। इदं ज्ञात्वा भवती ___________ अनुभविष्यति यद् अहं प्रतियोगितायां प्रथमं ___________ अविन्दम्।
अन्यत् सर्वं ___________। शेषं पुन: लेखिष्यामि।

भवदीयः ___________
मयंकः

पुरस्कारम्, भगिनि, श्लोकोच्चारण-प्रतियोगिता, कुशलम्, संस्कृतदिवस समारोहः, अनुजः, दिनाङ्कः, हर्षम्

उत्तरम्:
दिनाङ्कः भगिनि, संस्कृतदिवस-समारोहः, श्लोकोच्चारण-प्रतियोगिता, हर्षम्, पुरस्कारम्, कुशलम्, अनुजः।

प्रश्न 3.
पितरम् प्रति रूप्यकयाचनार्थं पत्रम्

चिन्मयः छात्रावासः
कुरुक्षेत्रम्
दिनाङ्क : X.X.2017

आदरणीयाः पितृमहाभागा:
___________ प्रणामाः,
अहम् अत्र ___________ अस्मि। आशा अस्ति तत्रापि कुशलं भवेत्। मम प्रथमसत्रीया ___________ अद्यैव समाप्ता। मम उत्तरपत्राणि ___________ अभवन्। परीक्षाफलं सप्ताहानन्तरम् आगमिष्यति। विद्यालयेन एकस्याः ___________ आयोजनं कृतम्। वयम् । ___________ द्रष्टुम् अमृतसरनगरं गमिष्यामः। चत्वारः ___________ चापि अस्माभिः सह गमिष्यन्ति।
एतदर्थं ___________ रुपयकाणां पञ्चशतम् प्रेषयतु भवान्। मातृचरणयोः मम ___________ कथनीयाः। अनुजाय स्नेहराशिः।

भवदीयः ___________
सौरभः

कृपया, शोभनानि, सकुशलः, प्रणामाः, प्रियपुत्रः, सादरम्, शैक्षिकयात्रायाः, अध्यापकाः, परीक्षा, स्वर्णमन्दिरम् ।

उत्तरम्:
सादरम्, सकुशल: परीक्षा, शोभनानि, शैक्षिकयात्रायाः स्वर्णमन्दिरम्, अध्यापकाः, कृपया, प्रणामाः, प्रियपुत्रः।

प्रश्न 4.
समाजसेवार्थं ग्रामगमनं निवेदयितुम् मातरं प्रति पत्रम्।

छात्रावासः
नव दिल्ली
दिनाङ्क : X.X.2017

पूज्याः मातृचरणा:
___________ प्रणतिः
अत्र ___________ तत्रास्तु।
आगामिनि शरदवकाशे अहं ___________ आगन्तुम् न शक्नोमि। यतो हि विद्यालयस्य समाजसेवासमितेः ___________ ग्राम-विकास-योजना कार्यस्य कृते ___________ गच्छन्ति। अहमपि तैः ___________ गमिष्यामि। ग्रामसेवा-कार्यं ___________ अतीव रोचते।
___________ मम प्रणामाः। शेषं पुनः ___________।

भवदीयः ___________
अनरागः

सह, पितृचरणयोः, लेखिष्यामि, पुत्रः, कुशलम्, सादरम्, मह्यम, सदस्याः, गृहम्, रामपुर-ग्रामम्।

उत्तरम्:
सादरम्, कुशलम्, गृहम्, सदस्याः , रामपुर-ग्रामम्, सह, मह्यम्, पितृचरणयोः, लेखिष्यामि, पुत्रः।

प्रश्न 5.
अवकाश-याचनार्थं प्रधानाचार्य प्रति प्रार्थनापत्रम्
श्रीमन्तः प्रधानाचार्य महोदयाः
केन्द्रीय विद्यालयः
जनकपुरी
नव दिल्ली
___________ महोदया:
विषयः अवकाश-याचनार्थं प्रधानाचार्यं प्रति प्रार्थनापत्रम्।
सविनयं ___________ इदम् अस्ति यत् गतदिवसात् अहं ___________ ग्रस्तः अस्मि। अत: ___________ आगन्तुम् असमर्थः। एतदर्थं कृपया मह्यम् दिनद्वयस्य ___________ ददातु भवान् इति ___________।
भवदीयः आज्ञाकारी ___________
दिनाङ्क : 12.10.2017

अनुक्रमाङ्क : 35
अष्टमी कक्षा।

शिष्यः, अवकाशम्, ज्वरेण, निवेदनम्, विद्यालयम्, आदरणीयाः, अमिताभः, प्रार्थना।

उत्तरम्:
आदरणीयाः, निवेदनम्, ज्वरेण, विद्यालयम्, अवकाशम्, प्रार्थना, शिष्यः, अमिताभः

यहाँ कुछ पत्र दिए गए हैं उनमें दिए गए रिक्त स्थानों में मंजूषा में से उचित पद चुनकर भरें-

प्रश्न 6.
अवकाशहेतोः प्रार्थनापत्रम् (ज्वरकारणात्)

4/10, जयदेव पार्क,
दिल्ली – 26

श्रीमन्तः प्राचार्यमहोदयः,
जिन्दल पब्लिक स्कूल,
पंजाबी बाग, दिल्ली।

आदरणीयाः महोदयाः,
सेवायाम् ___________ अस्ति यद् अहं ___________ ग्रस्तः अस्मि। अतः पाठशालाम् आगन्तुं न शक्नोमि। तदर्थम् आगामिनः ___________ अवकाशः प्रदीयताम् इति प्रार्थये।

___________ आज्ञाकारी शिष्यः
प्रवीर कुमारः
अनुक्रमाङ्कः
अष्टमी कक्षा।

___________ 20.8.2020

मञ्जूषा

दिनाङ्कः, भवताम, निवेदनम्, ज्वरेण, दिनद्वयस्य

प्रश्न 7.
अवकाशहेतोः प्रार्थनापत्रम् (विवाहे गमनकारणात्)

4/3, जयदेव पार्क,
दिल्ली – 26

श्रीमन्तः प्राचार्यमहोदयाः,
डी०ए०वी० वरिष्ठमाध्यमिकविद्यालयः,
रोहिणी, नव दिल्ली।

आदरणीयाः ___________,
सविनयं निवेदनम् अस्ति यत् मम ___________ विवाहे मम गमनम् आवश्यकम् अस्ति। अतः विद्यालयम् आगन्तुं न ___________। कृपया एकदिनस्य (21-11-2020 दिनांकस्य) अवकाशम् दत्त्वा अनुगृहीतं कुर्वन्तु भवन्तः।

भवताम् प्रियः ___________
प्रमोदकुमारः
अनुक्रमाङ्कः 5
अष्टमी कक्षा।

दिनांक: ___________

मञ्जूषा

20.11.2020, शिष्यः, पारयामि, अग्रजस्य, महोदयाः

प्रश्न 8.
विद्यालयपरिवर्तनात् विद्यालयत्यागस्य प्रार्थनापत्रम्

श्रीमन्तः प्राचार्यमहोदयः,
केन्द्रीयः विद्यालयः
कुरुक्षेत्रम्।

परमादरणीयाः ___________,
सेवायाम् इदं निवेदनम् अस्ति ___________ मम पितुः स्थानान्तरणं जातम्। अतः मया अपि तत्रैव गत्वा ___________ अनिवार्यम् वर्तते। पितरौ ___________ मया अत्र एकाकिना अवस्थानं न शक्यते। अतः मां विद्यालयान्तरणं प्रमाणपत्रं प्रदापयन्तु ___________ इति प्रार्थये।

भवदीयः शिष्यः
राजकुमारः
अनुक्रमाङ्कः 18
अष्टमी कक्षा।

दिनांक: 20 अगस्त, 2020

मञ्जूषा

भवन्तः, विना, पठनम्, यत्, महोदयाः

प्रश्न 9.
शुल्कक्षमार्थं प्रार्थनापत्रम्

श्रीमन्तः प्राचार्य महाभागाः,
केन्द्रीय विद्यालयः
इन्द्रप्रस्थम्।

___________,
सविनयं निवेद्यते यत् मम ___________ कार्यालये लिपिककार्यं करोति। तस्य ___________ परिवारस्य निर्वाहः अपि दुष्करः अस्ति। अत: मासिकशुल्कप्रदानं न सम्भवति। मम शिक्षायां बाधा न ___________ अतः मासिकशुल्कस्य प्रदानेन ___________ प्रदाय अनुग्रहं कुर्वन्तु तत्रभवन्तः श्रीमन्तः।

भवदीयः शिष्यः
धर्मानन्दः
अनुक्रमाङ्कः 12
अष्टमी कक्षा।

दिनांक: 12.7.2020

मञ्जूषा

महोदयाः, मुक्तिम्, भवेत्, वेतनेन, पिता

प्रश्न 10.
मित्राय वर्धापनपत्रम्

935, सेक्टर-13,
अर्बन इस्टेट, कुरुक्षेत्रम्
दिनांक 28.8.2020

प्रिय मित्र ___________,
सप्रेम नमोनमः।
अद्यैव मया शुभा ___________ प्राप्ता यत् भवान् ___________ न केवलम् उत्तीर्णः जातः, अपितु ___________ स्थानं लब्धवान्। अस्मिन् प्रसन्नतायाः अवसरे निजपक्षतः, मम मातृ-पितृ-पक्षतः अपि कोटिशः वर्धापनानि स्वीकरोतु भवान्। शीघ्रं मेलनं ___________।

भवदीयं मित्रम्
आनन्दरूपः

संङ्केतः
प्रति-श्रीधर्मानन्दः
छात्रावासः
गीता निकेतनम्, नवदिल्ली।

मञ्जूषा

धर्मानन्द, प्रतीक्षे, सूचना, प्रथम, परीक्षायाम्

प्रश्न 11.
मित्राय विवाहप्रसङ्गे निमन्त्रणपत्रम्

निज-सङ्केतः
नगरम्
दिनांकः 10-12-2020

प्रियमित्र राकेश,
अत्र कुशलं ___________। भवान् इदं ___________ अतीव प्रसन्नो भविष्यति यत् मम विवाहः ___________ जातः। आगामिनि मासे प्रथम दिनाङ्के एव ___________ भविष्यति। अस्मिन् अवसरे भवान् द्विदिनपूर्वम् एव आगच्छतु।

भवदीयं स्नेहाङ्कितम्
रामकुमारः

पत्र-सङ्केतः

मञ्जूषा

तत्रास्तु, विज्ञाय, भ्रातुः, स्थिरः, माङ्गलिककार्यम्

प्रश्न 12.
अर्थदण्डस्य क्षमार्थं प्रार्थनापत्रम्

सेवायाम्
प्राचार्य महोदयाः,
डी.ए.वी. विद्यालयः,
भिवानी।

महोदय,
सादरं विनिवेद्यते यद् ___________ अष्टम्यां श्रेण्यां ___________। ह्यः ___________ वार्षिकोत्सवः आसीत्। ज्वरवेगेन ___________ अहं प्रार्थनापत्रं न प्रेषितवान्। अतः अहं रूप्यकद्वयेन ___________।
श्रीमन्तः, अहं विवशः आसम्। अतोऽहं प्रार्थये यत् मम अर्थदण्डः क्षन्तव्यः। धन्यवादः।

आज्ञाकारी शिष्यः,
ललितनारायणः
अष्टमी श्रेणी।
अनु. 22

दिनांक: 27.12.2020

मञ्जूषा

विद्यालयस्य, दण्डितः, अहम्, पठामि, व्यथितः

प्रश्न 13.
पुस्तकप्रेषणाय प्रकाशकं प्रति पत्रम्

द्रोण-छात्रावासः,
भिवानीतः।
दिनांक: 28.10.2020

प्रबन्धक महोदयः
लक्ष्मी पब्लिकेशंज़,
नवदिल्ली।

श्रीमन्तः,
सेवायां निवेदनम् अस्ति ___________ अधोलिखितस्य पुस्तकस्य ___________ आवश्यकता वर्तते। ___________ वी.पी.पी. द्वारा ___________ शीघ्रं प्रेषणीयम्। समग्रं ___________ अपि लेखनीयम्। समुचितं कमीशनं दातव्यम्।
1. रुचिरा – अष्टमी श्रेणी – एका प्रतिः।

भवदीयः,
मनोजकुमारः।
अष्टमी श्रेणी।
अनु. 32

मञ्जूषा

यद्, पुस्तकम्, विवरणम्, महती, अतः