Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Set 5 will help students in understanding the difficulty level of the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 5 for Practice

समयः- होरात्रयम्
सम्पूर्णाङ्काः – 80

सामान्यनिर्देशाः

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति।
  • उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
  • अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।

प्रश्नपत्रस्वरूपम्

‘अ’-भागः (बहुविकल्पात्मकः) 40 अङ्काः
‘आ’-भागः (वर्णनात्मकः) 40 अङ्काः

(i) अस्मिन् प्रश्नपत्रे द्वौ भागौ स्तः।
(ii) ‘अ’- भागः बहुविकल्पात्मकः अस्ति।
(iii) ‘आ’-भागः वर्णनात्मकः अस्ति।
(iv) प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
(v) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
(vi) प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

‘अ’-भागः- बहुविकल्पात्मकाः प्रश्नाः (अङ्काः 40)

अनुप्रयुक्त-व्याकरणम् (अङ्काः 25)

प्रश्न 1.
अधोलिखितवाक्येषु रेखाङ्कितपदस्य सन्धिपदं सन्धिच्छेदपदं वा चिनुत-(केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4)
(i) एषः + अस्ति मम विद्यालयः।
(क) एषोस्ति
(ख) एषोऽस्ति
(ग) एषअस्ति
उत्तर
(ख) एषोऽस्ति

(ii) कुरुक्षेत्रं प्रति कृष्णश्चलति
(क) कृष्णो + चलति
(ख) कृष्ण + चलति
(ग) कृष्णः + चलति
उत्तर
(ग) कृष्णः + चलति

(iii) युष्मदर्शनात् कुशलमिव।
(क) युष्मत् + दर्शनात्
(ख) युष्मद् + दर्शनात्
(ग) युष्मत् + दर्शन
उत्तर
(क) युष्मत् + दर्शनात्

(iv) राजहंसः सरस्तीरे विहरति।
(क) सरः + तीरे
(ख) सरस् + तीरे
(ग) सरसा + तीरे
उत्तर
(क) सरः + तीरे

(v) सः चेन्निरर्थकं नीतः।
(क) चेन् + निरर्थकं
(ख) चेत् + निराकम्
(ग) चेत् + निरर्थकम्
उत्तर
(ग) चेत् + निरर्थकम्

प्रश्न 2.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रह वा प्रदत्तविकल्पेभ्यः चिनुत। (केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4)

(i) भयात् आकुलं व्याघ्रं दृष्ट्वा शृगालः हसन् आह।
(क) भयआकुलम्
(ख) भयाकुलम्
(ग) भयेनाकुलं
उत्तर
(ख) भयाकुलम्

(ii) शिशुः चित्रेण सहितम् पुस्तकम् द्रष्टुं वाञ्छति।
(क) सचित्रम्
(ख) सचित्र
(ग) सचित्रेण
उत्तर
(क) सचित्रम्

(iii) सुरभेः इमाम् अवस्थाम् दृष्ट्वा सुराधिपः अपृच्छत्।
(क) सुरात् अधिपः
(ख) सुरे अधिपः
(ग) सुराणाम् अधिपः
उत्तर
(ग) सुराणाम् अधिपः

(iv) शिशिरवसन्तौ पुनः आयातः।
(क) शिशिरस्य वसन्तः
(ख) शिशिरस्य च वसन्तौ च
(ग) शिशिरः च वसन्तः च
उत्तर
(ग) शिशिरः च वसन्तः च

(v) सम्पत्तौ च विपत्तौ च महताम् एकरुपता।
(क) सम्पत्तिविपत्तयोः
(ख) सम्पत्तयोः विपत्तयोः
(ग) सम्पत्तिविपत्तिः
उत्तर
(क) सम्पत्तिविपत्तयोः

प्रश्न 3.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत। (केवलं प्रश्नचतुष्टयम्)
(i) पृथिव्याः गुरु + त्व सर्वे जानन्ति।
(क) गुरुता
(ख) गुरुत्वम्
(ग) गुरुत्वता
उत्तर
(ख) गुरुत्वम्

(ii) छात्रा: गुरुवन्दनां कुर्वन्ति।
(क) वन्दन + टाप
(ख) वन्दना + टाप्
(ग) वन्दन + आ
उत्तर
(क) वन्दन + टाप

अथवा

छात्राः क्रीडाक्षेत्रे क्रीडन्ति।
(क) छात्रा + आ
(ख) छात्र + टाप
(ग) छात्र + तल्
उत्तर
(ख) छात्र + टाप

(iii) अजयः अत्यन्तं रूपवान् अस्ति।
(क) रूप + शानच्
(ख) रूप + शतृ
(ग) रूप + मतुप्
उत्तर
(ग) रूप + मतुप्

(iv) चरित्र + मतुप् जनाः एव श्रेष्ठतमाः भवन्ति।
(क) चरित्रवन्तः
(ख) चरित्रत्
(ग) चरित्रवन्तौ
उत्तर
(क) चरित्रवन्तः

प्रश्न 4.
वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत। (केवलं प्रश्नत्रयम्) (1 x 3 = 3)

(i) शिक्षक: – किं त्वं संस्कृतं …………….
(क) जानाति
(ख) जानासि
(ग) ज्ञायते
उत्तर
(ख) जानासि

(ii) छात्र:- आम् ……………… संस्कृतं ज्ञायते।
(क) मया
(ख) अहम्
(ग) मत्
उत्तर
(क) मया

(iii) शिक्षक:- किं त्वया ………………. पठ्यते।
(क) महाभारतम्
(ख) महाभारते
(ग) महाभारत
उत्तर
(क) महाभारतम्

(iv) छात्रः-आम्! अहम् महाभारतम् ……………..
(क) पठति
(ख) पठामि
(ग) पठसि
उत्तर
(ख) पठामि

प्रश्न 5.
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत- (केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4)

(i) श्यामः प्रातः (5.30) ……. …… वादने दिनचर्यायाः आरम्भं करोति।
(क) सपाद-पञ्च
(ख) सार्ध-पञ्च
(ग) षट्
उत्तर
(ख) सार्ध-पञ्च

(ii) सः (6.15) …………………… वादने स्नानम् करोति।
(क) सपाद-षट
(ख) सार्ध-षट
(ग) पादोन-सप्त
उत्तर
(क) सपाद-षट

(iii) पश्चात् सः (6.45) …………………. वादने प्रातराशं करोति।
(क) पादोन-षट
(ख) सार्ध-षट
(ग) पादोन-सप्त
उत्तर
(ग) पादोन-सप्त

(iv) तदनन्तरं (8.00) …… वादने विद्यालयं गच्छति।
(क) अष्टम्
(ख) अष्टा
(ग) अष्ट
उत्तर
(ग) अष्ट

(v) (2.15) … … वादने विद्यालयात् गृहम् आगच्छति।
(क) पादोन-द्वि
(ख) सपाद-द्वि
(ग) द्वि-पादोन
उत्तर
(ख) सपाद-द्वि

प्रश्न 6.
वाक्यानुगुणम् उचिताव्ययपदं चिनुत- (केवलं प्रश्नत्रयम्) (1 x 3 = 3)

(i) समर्थाय दानम् ………….. भवति।
(क) वृथा
(ख) अपि
(ग) यदा
उत्तर
(क) वृथा

(ii) ……………… एक: सिंहः तत्रागच्छत्।।
(क) इदानीम्
(ख) सहसा
(ग) तथा
उत्तर
(ख) सहसा

(iii) कच्छपः …………. चलति।
(क) सदा
(ख) कदा
(ग) मन्दम्
उत्तर
(ग) मन्दम्

(iv) ……………….. इदम् श्रेयस्करम्?
(क) अपि
(ख) किम्
(ग) सहसा
उत्तर
(ख) किम्

प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्ध पदं विकल्पेभ्यः चिनुत- (केवलं प्रश्नत्रयम्) (1 x 3 = 3)
(i) इयम् मम पुस्तकम् अस्ति।
(क) अयम्
(ख) इदम्
(ग) अस्य
उत्तर
(ख) इदम्

(ii) ते कन्दुकेन क्रीडामः
(क) क्रीडन्ति
(ख) क्रीडथ
(ग) क्रीडताम्
उत्तर
(क) क्रीडन्ति

(iii) ह्यः एव तस्य जन्मदिवसः भविष्यति।
(क) अधुना
(ख) अद्य
(ग) श्वः
उत्तर
(ग) श्वः

(iv) देवालये अहम् देवम् नमति।
(क) यूयम्
(ख) त्वम्
(ग) सः
उत्तर
(ग) सः

पठितावबोधनम् (अङ्काः 15)

प्रश्न 8.
रेखाङ्कितपदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत। ( केवलं प्रश्नपञ्चकम् ) (1 x 5 = 5)

(i) त्वम् मानुषात् विभेषि।
(क) कस्मै
(ख) कस्मात्
(ग) कात्
उत्तर
(ख) कस्मात्

(ii) सिंहः जन्तून् दृष्ट्वा पृच्छति।
(क) केन
(ख) कान्
(ग) काम्
उत्तर
(ख) कान्

(iii) अभियुक्तः अतिकृशकायः आसीत्।
(क) कः
(ख) कीदृशः
(ग) किम्
उत्तर
(ख) कीदृशः

(iv) दुर्बले सुते मातुः अभ्यधिका कृपा भवति।
(क) कः
(ख) कस्य
(ग) कस्याः
उत्तर
(ग) कस्याः

(v) क्रोधः नरस्य प्रथमः शत्रुः अस्ति।
(क) कः
(ख) कीदृशः
(ग) किम्
उत्तर
(क) कः

(vi) प्रस्तरतले लतागुल्माः पिष्टाः न भवन्तु।
(क) के
(ख) कुत्र
(ग) कदा
उत्तर
(ख) कुत्र

प्रश्न 9.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थं चिनुत- (केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4)

(i) पिकस्य स्वरः कर्णप्रियः भवति।
(क) मधुरम्
(ख) कठोरम्
(ग) उच्चैः
उत्तर
(क) मधुरम्

(ii) तव पुनः गतस्य सा सम्मुखम् ईक्षते।
(क) परोक्षम्
(ख) समन्ततः
(ग) पुरतः
उत्तर
(ग) पुरतः

(iii) किम् त्वम् पुनः श्रुत्वा वदसि।
(क) आगत्य
(ख) श्रव्य
(ग) आकर्ण्य
उत्तर
(ग) आकर्ण्य

(iv) पुत्रस्य दैन्यम् दृष्ट्वा सुरभिः रोदिति।
(क) दीनताम्
(ख) वेदनाम्
(ग) अदैन्यम्
उत्तर
(क) दीनताम्

(v) उद्यमम् कृत्वा नरः कदापि न अवसीदति
(क) प्रसीदति
(ख) रोचयति
(ग) दु:खीयति
उत्तर
(ग) दु:खीयति

प्रश्न 10.
भाषिककार्यसम्बद्धानां प्रश्नानां समुचितम् उत्तरं विकल्पेभ्यः चिनुत-(केवलं प्रश्नषट्कम् ) ङ्के( 1 x 6 = 6)

(i) कर्तुं शक्यो भवेद्येन स विवेकः इतीरितः। अत्र ‘विवेक’ पदस्य क्रियापदम् किम्?
(क) कर्तुं
(ख) शक्यः
(ग) ईरितः
उत्तर
(ग) ईरितः

(ii) “एतेन आरक्षिणा अध्वनि यत् उक्तं तत् वर्णयामि।” अत्र मार्गे पदाय किं पदं प्रयुक्तम्?
(क) उक्तम्
(ख) अध्वनि
(ग) तत्
उत्तर
(ख) अध्वनि

(iii) ‘शीतले जले’ अत्र विशेषणं किम्?
(क) शीतले
(ख) जले
(ग) शीतले जले
उत्तर
(क) शीतले

(iv) “अहम् एव करुणापरः पक्षी सम्राट्।” अत्र ‘अहम्’ पदं कस्मै प्रयुक्तम्?
(क) मयूराय
(ख) काकाय
(ग) पिकाय
उत्तर
(ख) काकाय

(v) ‘अनुव्रजन्ति’ क्रियापदस्य कर्तृपदं किम्?
(क) मृगाः
(ख) मृगैः
(ग) तुरङ्गै
उत्तर
(क) मृगाः

(vi) ‘स: दीनः अस्ति इति जानन् अपि कृषक: तम् पीडयति अत्र ‘सः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) जानन्
(ख) पीडयति
(ग) अस्ति
उत्तर
(ख) पीडयति

(vii) आचारः प्रथमः धर्मः। अत्र ‘आचारः’ इति पदस्य विपर्ययं किम्?
(क) स्वभावः
(ख) सदाचारः
(ग) दुराचारः
उत्तर
(ग) दुराचारः

(viii) हयाः इति पदस्य पयार्यपदं किम्?
(क) अश्वः
(ख) शुनकः
(ग) गर्दभः
उत्तर
(क) अश्वः

‘आ’-भागः – वर्णनात्मकाः प्रश्नाः (अङ्काः 40)

अपठितावबोधनम् (अङ्काः 10)

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (10)
सर्वेषु कार्येषु पात्र-अपात्रविवेकः आवश्यकः। धेनुः तृणानि स्वीकृत्य मधुरं दुग्धम् प्रयच्छति। दुग्धेन जनानाम् बहु उपकारः भवति। सर्पाय वयं दुग्धम् यच्छामः चेत् तत् दुग्धं विषं भवति। विषेण अनेकेषाम् अपकारः भवति। धनस्य दाने अपि तथैव विवेकः आवश्यक:। सुपात्रेभ्यः यदि वयं धनं यच्छामः ते राष्ट्रस्य समाजस्य च हितं कुर्वन्ति। दुर्जनेभ्यः यदि धनं दीयते, ते जनान् पीडयन्ति। दुर्जनः जनानाम् धनं नीत्वा तद् स्वार्थे, दुष्टकर्मणि पापे वा निवेशयति येन जनानाम् अपकारः भवति। दुष्टः केषाञ्चिदपि मानं न करोति। तस्य कर्मणा पदे-पदे जनाः अपमानं एव सहन्ते। परं सज्जनः तु सदैव राष्ट्रस्य जनस्य च हितं कृत्वा प्रसीदति। सः दु:खं सोवा अपि पुष्पमिव प्रफुल्लितः भवति।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1 x 2 = 2)

(i) केन जनानाम् बहु उपकारः भवति।
(ii) सर्पाय दत्तं दुग्धम् किम् भवति?
(iii) धनस्य दाने किम् आवश्यक:?

(अ) पूर्णवाक्येन उत्तरत। (केवल प्रश्नद्वयम्) (2 x 2 = 4)

(i) सुपात्राः धनम् प्राप्य किम् कुर्वन्ति?
(ii) धेनुः तृणानि स्वीकृत्य अपि कीदृशं दुग्धं प्रयच्छति?
(iii) सज्जनः किम् कृत्वा प्रसीदति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)

(ई) यथानिर्देशम् उत्तरत्-(केवलं प्रश्नत्रयम्) (1 x 3 = 3)

(i) ‘अपकारः’ इति पदस्य किम् विपर्ययपदम् अत्र प्रयुक्तम्?
(क) निस्तारः
(ख) विस्तारः
(ग) उपकारः

(ii) ‘ते जनान् पीडयन्ति’। इत्यत्र ते पदम् केभ्यः प्रयुक्तम्।
(क) सज्जनेभ्यः
(ख) दुर्जनेभ्यः
(ग) सर्पेभ्यः

(iii) अस्मिन् अनुच्छेदे ‘कार्येषु’ इति पदस्य विशेषण पदं किम्?
(क) पात्रेषु
(ख) अपात्रेषु
(ग) सर्वेषु

(iv) ‘सहन्ते’ क्रियापदस्य कर्तृपदं किम् अस्ति?
(क) जनाः
(ख) कर्मणा
(ग) अपमानम्

रचनात्मक कार्यम् (अङ्काः 15)

प्रश्न 12.
गृहम् प्रति आगमनाय भगिनीं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु। (2 x 10 = 5)
औरंगावादतः आदरणीये (i) ………….. सादर प्रणतिः (ii) …… सर्वथा कुशली, अहम् अपि भवत्याः कुशलम् (iii) ……… । अग्रे निवेदनीयम् इदम् अस्ति यत् (iv) ……………….. स्वास्थ्यं सम्प्रति शोभनं न वर्तते। अनुजा काम्या अपि (v) ……………. नैव निपुणा। येन-केन प्रकारेण सा (vi) ….. .. निर्माति। गृहस्य अन्यानि (vii) … …. अपि तथैव करणीयानि भवन्ति अतएव तस्याः उपरि (viii) ……………. वर्तते। अतएव मातुः रुग्णतां, काम्यायाः कष्टं विचार्य भवत्या शीघ्रमेव अत्र (ix) … ” अहम् भवतीम् आनेतुम् अष्टमतारिकायां (x) .. .शेषं कुशलम्।
भवत्याः स्नेहाकांक्षी
अनुजः मञ्जूषा- भोजनं, प्राप्स्यामि, बहुकार्यभारः, आगन्तव्यम्, अग्रजे, मातुः, पाक-कार्ये, ईश्वरकृपया, कामये, कार्याणि

प्रश्न 13.
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (1 x 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 5 for Practice

मञ्जूषा- पुस्तकालयः, केचन, समाचारपत्राणि, कपाटिकायाम् बालिकाः, पुस्तकानि, तूष्णीम्, मंचे, अनुशासनं छात्राः, ज्ञानवर्धकानि, पुस्तकालयाध्यक्षः, रोचकानि

अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत (1 x 5 = 5)

विषयः गङ्गा … मञ्जूषा- हिमालयात्, भगीरथेन, भागीरथी, अलकनन्दया तीर्थस्थानानि, नगराणि, वाराणसी, बंगालसागरे, कुम्भमेलकम्, उद्योगानाम्, प्रयागतीर्थे, अपशिष्टम्, अवकराणि, दूषितम्

प्रश्न 14.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं वाक्यपञ्चकम् ) (1 x 5 = 5)
(i) पाप से दु:ख मिलता है। (Sin hurts.)
(ii) शिक्षा से विनम्रता और विनम्रता से योग्यता प्राप्त होती है। (Ability is achieved by politeness and politeness is achieved by education.)
(iii) सत्य बोलो परन्तु अप्रिय सत्य मत बोलो। (Speak truth but do not speak unpleasant truth.)
(iv) मानवता मानव का आभूषण है। (Humanity is ornament of man.)
(v) पर्यावरण की रक्षा हमारा नैतिक कर्तव्य है। (Protection of environment is our moral duty.)
(vi) ईर्ष्या मनुष्य का नाश करती है। (Jealousy destroy man.)
(vii) मैने उसे धन दिया। (I gave him money.)

पठितावबोधनम् (अङ्काः 15)

प्रश्न 15.
अधोलिखितं गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (3)
न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमदिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् सः शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्-मान्यवर! एतेन आरक्षिणा अध्वनि युदक्तं तद् वर्णयामि। त्वयाऽहं चोरितायाः मञ्जूषायाः

ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुझ्व। अस्मिन् चौर्थाभियोगे त्वम् वर्षत्रयस्य कारादण्ड लप्स्यसे इति। न्यायाधीशः
आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 x 2 = 1)

(i) आरक्षिणि किम् प्रस्तुतवति आश्चर्यमघटत्?
(ii) न्यायाधीशेन कस्याः विषये वक्तुमदिष्टौ?
(iii) न्यायाधीशः आरक्षिणम् किम् आदिष्टवान्?

(आ) पूर्णवाक्येन उत्तरत। (केवल प्रश्नद्वयम्) (1 x 2 = 2)

(i) न्यायालये किम् आश्चर्यम् अघटत्?
(ii) शवः न्यायधीशं कि निवेदितवान्?
(iii) न्यायधीशः किम् निर्णयम् श्रावितवान्?

प्रश्न 16.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 x 2 = 1)

(i) क: विद्याधनं यच्छति?
(ii) पिता विद्याधनं कदा यच्छति?
(iii) विद्याधनं कीदृशम् अस्ति?

(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 x 2 = 2)

(i) पिता कस्मै विद्याधनं यच्छति?
(ii) धनात् महत्तरं किम् धनम्?
(iii) किम् कथनम् तत् कृतज्ञता?

प्रश्न 17.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तानां प्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (3)
मयूरः को न जानाति तव ध्यानावस्थाम्। ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृहय क्रूरतया अक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वम् पक्षिकुलमेवावमनितम् जातम्। (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराज पदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।

मयूरः अरे वानर! तूष्णीम् भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं माम् वनराजरुपेणापि द्रष्टुं सज्जाः भवन्तु अधुना यतः कथं कोऽप्यन्य:

विधातुः निर्णयम् अन्यथा कर्तुम् क्षमः, मम सौन्दर्यम् अपूर्वम्।

काकः (सव्यङ्ग्यम्) अरे अहिभुक्। नृत्यातिरिक्तं का तव विशेषता यत् त्वाम् वनराजपदाय योग्यं मन्यामहे वयम्।

(अ) एकपदेन उत्तरत। (केवल प्रश्नद्वयम्) (1/2 x 2 = 1)

(i) को न जानाति तव ध्यानावस्थाम् इति कः कथयति?
(ii) कस्य सौन्दर्यम् अपूर्वम् अस्ति?
(iii) कः पक्षीकुलम् अपमानितम् अकरोत्?

(अ) पूर्णवाक्य में उत्तरत। (केवल प्रश्नद्वयम्) (1 x 2 = 2)

(i) काकः किम् कथयित्वा मयूरं भर्त्सयति?
(ii) विधात्रा मयूरः पक्षिराजः किमर्थम् कृतः?
(iii) वानरः किमर्थम् वन्यजीवान् तत्पराः भवितुम कथयति?

प्रश्न 18.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयत ( 1/2 x 4 = 2)

श्लोकः- प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
मानवाय जीवनं कामये नो जीवन्मरणम्।।

अन्वयः- लतातरुगुल्मा प्रस्तर तले न (i) ……….. भवन्तु निसर्गे (ii) …. .. सभ्यता समाविष्टा न स्यात् (अहम्) (iii) ………………..” जीवनं कामये (iv) ………………..’ न। मञ्जूषा- पाषाणी, पिष्टाः, जीवनमरणम्, मानवाय

मञ्जूषायाः साहाय्येन श्लोकस्यभावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
श्लोकः- विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

भावार्थ:- भावः अस्ति यत् अस्मिन् (i) …………. संसारे किञ्चिदपि वस्तुः (ii) ………… न अस्ति। यतः यदा (iii) ….. …. कार्यम् भवति तदा (iv) …….. …. प्रयोगः भवति परन्तु यदा वहनस्य कार्य भवति तदा खरः उपयोगी भवति।। मञ्जूषा- धावनस्य, विचित्रे, अश्वस्य, व्यर्थम् ।

प्रश्न 19.
अधोलिखित-कथांशं समुचितक्रमेण लिखत। ( 1/2 x 8 = 4)
(i) सः पुत्रम् द्रष्टुम् पदातिरेव प्राचलत्।
(ii) तस्मिन् गृहे कश्चन् चौरः गृहाभ्यन्तरं प्रविष्टः।
(iii) चौरः एव उच्चैः क्रोशितुम् आरभत।
(iv) कश्चन् निर्धनः जनः वित्तम् उपार्जितवान्।
(v) रात्रिनिवासं कर्तुम् कञ्चिद् गृहस्थमुपागतः।
(vi) एकदा तस्य पुत्रः रुग्णः जातः।
(vii) चौरस्य पदध्वनिना अतिथिः प्रबुद्धः।
(viii) ग्रामवासिनः वराकमतिथिमेव चौरं मत्वाऽभर्त्सयन्।