By going through these CBSE Class 10 Sanskrit Notes Chapter 1 शुचिपर्यावरणम् Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् Summary Notes

शुचिपर्यावरणम् पाठपरिचयः
प्रस्तुत पाठ आधुनिक संस्कृत कवि हरिदत्त शर्मा के रचना-संग्रह ‘लसल्लतिका’ से संकलित है। इसमें कवि ने महानगरों की यांत्रिक-बहुलता से बढ़ते प्रदूषण पर चिंता व्यक्त करते हुए कहा है कि यह लौहचक्र तन-मन का शोषक है, जिससे वायुमण्डल और भूमण्डल दोनों मलिन हो रहे हैं। कवि महानगरीय जीवन से दूर, नदी-निर्झर, वृक्षसमूह, लताकुञ्ज एवं पक्षियों से गुञ्जित वनप्रदेशों की ओर चलने की अभिलाषा व्यक्त करता है।

शुचिपर्यावरणम् Summary

प्रस्तुत पाठ आधुनिक संस्कृत कवि हरिदत्त शर्मा के रचना संग्रह ‘लसल्लतिका’ से संकलित है। इनमें कवि ने महानगरों में बढ़ते प्रदूषण पर चिन्ता व्यक्त करते हुए और मानव कल्याण के लिए पर्यावरण शुद्धि व स्वच्छता का संदेश देकर शुद्ध पर्यावरण की ओर जनजागरण करने का प्रयास किया है।

शुचिपर्यावरणम् Summary Notes Class 10 Sanskrit Chapter 1 Img1

महानगरों में दिन-रात दौड़ते हुए यातायात साधनों से मनुष्य का शारीरिक व मानसिक ह्रास हो गया है। इस कारण वहाँ रहना मनुष्यों के लिए दुष्कर हो गया है। काले धुएँ को छोड़ती असंख्य गाड़ियों के कोलाहलपूर्ण मार्गों पर चलना भी कठिन है।

प्रदूषित वातावरण के कारण वायुमण्डल, जल, भोज्य पदार्थ और समस्त धरातल सब कुछ अति दूषित हो गया है। अतः प्रदूषण को दूर कर पर्यावरण को शुद्ध करना चाहिए।

प्रदूषित पर्यावरण से दु:खी कवि की इच्छा है कि कुछ समय के लिए महानगर से दूर प्रकृति की गोद में, एकान्त वन में वास करें, जहाँ पवित्र व शुद्ध जलपूर्ण नदियाँ, झरने और जलाशय हैं। जहाँ पक्षियों के मधुर कलरव से वन प्रदेश गुञ्जित हैं। चकाचौंध पूर्ण इस वातावरण से दूर प्राकृतिक दृश्यों को निहारते हुए जीवन को रसमय करना चाहता है।

शुचिपर्यावरणम् Summary Notes Class 10 Sanskrit Chapter 1 Img2

कवि की आशंका है कि इस प्रदूषित पर्यावरण में हमारी संस्कृति, प्राकृतिक छटा, पाषाणी सभ्यता लुप्त न हो जाए। सुखमय मानव जीवन की कामना करता हुआ कवि पर्यावरण को शुद्ध व सुरक्षित करने की प्रार्थना करता है।

शुचिपर्यावरणम् Word Meanings Translation in Hindi

1. दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जननसनम्। शुचि… ॥1॥

शब्दार्थाः:
दुर्वहम् – कठिन। जीवितम् – जीवन। जातम् – हो गया है। शुचिः – पवित्र शुद्ध। महानगरमध्ये – महानगरों के बीच में। चलत् – चलते हुए। कालायसचक्रम् – काला लोहे का पहिया। अनिशम् – रात-दिन। मनः – मन को। शोषयत् – सुखाते हुए। तनुः – शरीर को। प्रेषयद् – पीसते हुए। वक्रम् – टेढ़ा। दुर्दान्तैः – कठोर (भयानक)। दशनैः – दाँतों से। अमुना – इसके द्वारा। स्यात् – होवे। जनग्रसनम् – जनता का नाश।

हिंदी अनुवाद
जीवित रहना (जीवन) कठिन हो गया, अब प्रकृति की ही शरण है, शुद्ध पर्यावरण ही (हमारा आश्रय) है। महानगरों के बीच रात-दिन काले लोहे का पहिया (चक्का) चल रहा है। जो मन को सुखाते हुए और शरीर को पीसते हुए सदा टेढ़ा चलता रहता है। इसके द्वारा (इससे) अपने कठोर (भयानक) दाँतों से जनता का नाश न हो, इसलिए शुद्ध पर्यावरण ही (हमारा आश्रय) है।

सन्धिः- विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
दुर्वहम् = दुः + वहम्
प्रकृतिः + एव = प्रकृतिरेव
परि + आवरणम् = पर्यावरणम्
चलदनिशम् = चलत् + अनिशम्
कालायसचक्रम् = काल + आयसचक्रम्
पेषयद् भ्रमति = प्रेषयत् + भ्रमति
दुर्दान्तैर्दशनैरमुना = दु: + दान्तैः + दशनौः + अमुना
स्यान्नैव = स्यात् + न + एव

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
शुचि-पर्यावरणम् = शुचि च तत् पर्यावरणम् – कर्मधारयः
पर्यावरणम् = परितः आवृणोति इति – उपपद तत्पुरुषः
महानगरमध्ये = महानगराणाम् मध्ये – षष्ठी तत्पुरुषः
अनिशम् = न निशम् – नञ् तत्पुरुषः
कालायसचक्रम् = कालायसस्यचक्रम् – षष्ठी तत्पुरुषः
दुर्दान्तैः दशनैः = दुर्दान्तदशनैः – कर्मधारयः
जनग्रसनम् = जनानाम् ग्रसनम् – षष्ठी तत्पुरुषः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
जीवितम् = जीव् + क्त
जातम् = जन् + क्त
चलत् = चल् + शतृ
शोषयत् = शुष् + शतृ
पेषयद् = पिष् + शतृ

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = वाक्येषु प्रयोगः
अत्र = अत्र भारते शान्तिः भवेत्।
सदा = सदा सत्यमेव वदेत्।
एव = स्वम् एव मम बन्धुः असि।

विपर्ययपदानि
पदानि = विपर्ययाः
सुवहम् = दुर्वहम्
अजीवितम् (मृतम्) = जीवितम्
अशुद्धम् (अशुचि) = शुचि
अवक्रम् = वक्रम्
कदाचित् = सदा
सरलैः = दुर्दान्तैः

2. कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि …॥2॥

शब्दार्थाः
कज्जलमलिनम् – काजल की तरह काले। धूमम् – धुएँ को। मुञ्चति – छोड़ती है। यातानाम् – गाड़ियों की। शतशकटीयानाम् – सैकड़ों मोटर गाड़ियाँ। वाष्पयानमाला – रेलगाड़ियों की पंक्तियाँ। संधावति – दौड़ रही है। वितरन्ती – फैलाती हुई। ध्वानम् – शोर को। हि – निषेचय से। पङ्क्तयः – पक्तियाँ। अन्नता: – अनन्त (अनगिनत) है। कठिनम् – कठिन। संसरणम् – चलना।

हिंदी अनुवाद
(आज देश में) सैकड़ों मोटरगाड़ियाँ काजल की तरह मैले (काले) धुएँ को छोड़ रही हैं। अनेकानेक रेलगाड़ियाँ चारों ओर शोर करती हुईं दौड़ रही हैं। गाड़ियों की पंक्तियाँ अनंत हैं, जिससे चलना कठिन हो गया है। इसलिए शुद्ध पर्यावरण ही (हमारी शरण) है।

सन्धिः – विच्छेदो वा
पदानि = सन्धिं/सन्धिविच्छेदं
धूमं मुञ्चति = धूमम् + मुञ्चति
संधावति = सम् + धावति
यानानां पङ्क्तयः = यानानाम् + पञ् + क्तयः
पङ्क्तयो ह्यनन्ताः = पङ्क्तयः + हि + अनन्ताः
हि + अनन्ताः = ह्यनन्ताः
सम् + सरणम् = संसरणम्

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
कज्जलमलिनम् = कज्जलम् इव मलिनम् – कर्मधारयः
शतशकटीयानम् = शतस्य / शतानाम् शकटीयानाम् समाहारः – द्विगुः
वाष्पयानमाला = वाष्पयानानाम् माला – षष्ठी तत्पुरुषः
यानानाम् पङ्कतयः = यानापङ्क्तयः – षष्ठी तत्पुरुषः
अनन्ताः = न अन्ताः – नञ् तत्पुरुषः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = उपसर्ग + प्रकृतिः + प्रत्ययः
वितरन्ती = वि + त् + शत् + ङीप्
पङ्क्तयः = पञ् + क्तिम्

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः – वाक्यषु प्रयोगः
हि (निश्चय से) – नगरेषु हि अनन्तमि वाहनानि भवन्ति।

विपर्ययपदानि
पदानि – विपर्ययाः
मलिनम् = उज्जवलम्
वितरन्ती = ग्रह्णन्ती
मञ्चति = ग्रह्णाति
कठिनम् = सरलम्

3. वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि…॥3॥

शब्दार्थाः
भृशम् – अत्यधिक। दूषितम् – प्रदूषित। जगति – संसार में। कुत्सितम् – गलत। समलम् – मैली। धरातलम् – धरती। बहु – बहुत भक्ष्यम् – खाने योग्य वस्तु। शुद्धीकरणम् – शुद्धता।

हिंदी अनुवाद
आज वायुमण्डल बहुत प्रदूषित हो गया है और जल (पानी) शुद्ध नहीं रहा। खाने योग्य सारी वस्तुएँ आज अशुद्ध (विषैली) वस्तुओं से मिलावटी हो गई हैं तथा सारी धरती मैली (अशुद्ध) हो चुकी है। इन सभी अशुद्धियों (मैल) को दूर बाहर करके अन्तर्जगत् अर्थात् मन व बुद्धि आदि को बहुत अधिक शुद्ध करना चाहिए। इसलिए शुद्ध पर्यावरण ही हमारी शरण है

पदानि = सन्धिं / सन्धिविच्छेद
भक्ष्यं समलम् = भक्ष्यम् + समलम्
बहिः + अन्तः + जगति = बहिरन्तर्जगति
निर्मलं जलम् = निर्मलम् + जलम्
समलम् + धरातलम् = समलं धरातलम्

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
वायुमण्डलम् = वायोः मण्डलम् – षष्ठी तत्पुरुषः
निर्मलं जलम् = निर्मलजलम् – कर्मधारयः
कुत्सितवस्तुमिश्रितम् = कुत्सितेभ्यः वस्तुभ्यः मिश्रितम् – षष्ठी तत्पुरुषः
समलम् = मलेन/मलैः सह – अव्ययीभाव
धरातलम् = धरायाः तलम् – षष्ठी तत्पुरुषः
शुद्धीकरणम् = शुद्धेः (शुद्धयाः) करणाम् – षष्ठी तत्पुरुषः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
दूषितम् = दूष् + क्त
भक्ष्यम् = भक्ष् + अनीयर्

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थः – वाक्येषु प्रयोगः
भृषम् = अत्यधिक – अधुना भृशं दूषणम् अस्ति।
हि = निश्चय से – बहवः जनाः दूषणेन हि म्रियन्ते।
बहिः = बाहर – जनाः नगरात् बहिः गच्छन्ति।
अन्तः = अन्दर – सर्वे गृहाणाम् अन्तः वसन्ति।
तु = तो – अधुना तु जनाः स्वच्छतां प्रति जागृताः सन्ति।

पर्यायपदानि
पदानि = पर्यायाः
भृषम् = बहु / अत्यधिकम् (अतीव)
निर्मलम् = शुद्धम्
जलम् = आपः
भक्ष्यम् = खाद्यम्
समलम् = अशुद्धम्
जगति = संसारे

विपर्ययपदानि
पदानि = विपर्ययाः
न्यूतम् = भृषम्
समलम् = निर्मलम्
बहिः = अन्तः
भक्ष्यम् = अभक्ष्यम्

4. कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम् ॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। शुचि…॥4॥

शब्दार्थाः
कञ्चित् – कुछ। कालं – समय। बहुदूरम् – बहुत दूर। मे – मेरा। प्रपश्यामि – देखू। निर्झर – नदी-झरने-नदी (को)। पयःपुरम् – जल से भरा हुआ तालाब। एकान्ते – एकान्त (निर्जन)। कान्तारे – जंगल में। नय – ले चलो। क्षणमपि – क्षण भर भी। स्यात् – हो। सञ्चरणम् – भ्रमण।

हिंदी अनुवाद
कुछ समय को (के लिए) मुझे इस (प्रदूषित) नगर से बहुत दूर ले चलिए। जहाँ गाँव की सीमा पर जल से भरी हुई नदी और झरने को देखू। निर्जन जंगल में मेरा क्षण भर के लिए भी भ्रमण होवे। इसलिए शुद्ध पर्यावरण ही हमारी शरण है।

सन्धिः- विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेदं
कञ्चित् = कम् + चित्
मामस्मान्नगराद् = माम् + अस्मात् + नगरात्
ग्राम + अन्ते = ग्रामान्ते
सम् + चरणम् = सञ्चरणम्

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
ग्रामान्ते = ग्रामस्य अन्ते – षष्ठी तत्पुरुषः
पयःपूरम् = पयसा पूरम् – तृतीया तत्पुरुषः
एकान्ते कान्तारे = एकान्त कान्तारे – कर्मधारयः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृति + प्रत्ययः
सञ्चरणम् = सम् + चर् + ल्युट्

पर्यायपदानि
पदानि = पर्यायाः
विपिने / कानने = कान्तारे
मम = मे
समयम् = कालम्
जलम् = पयः
भ्रमणम् = सञ्चरणम्

विपर्ययपदानि
पदानि = विपर्ययाः
अधिकम् = किञ्चित्
ग्रामात् = नगरात्
बहुदूरम् = अतिसमीपम्
नगरान्ते = ग्रामान्ते
क्षणम् = दीर्षसमयम्
ग्रामे/नगरे = कान्तारे

5. हरिततरुणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया॥
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि…॥5॥

शब्दार्थाः
हरिततरुणाम् – हरे भरे वृक्षों की। स्यात् – हो। ललितलतानाम् – सुंदर लताओं की। मे – मेरा (मेरे लिए)। माला – पंक्ति रमणीया – सुन्दर। समीरचलिता – हवा से चलाई हुई। वरणीया – वरण करने योग्य। नवमालिका – नई पंक्ति। रसालम् – आम (की)। मिलिता – प्राप्त हो। रुचिरम् – सुंदर। संगमनम् – मेल।

हिंदी अनुवाद
हरे-भरे वृक्षों की, सुन्दर लताओं की सुन्दर माला, हवा से हिलाई गई फूलों की पंक्ति (गुच्छे) मेरे लिए सुन्दर हो। आम की नई पंक्ति रुचिपूर्वक (मुझे) प्राप्त रहे।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
कुसुमावलिः = कुसुम + आवलिः
स्यान्मे = स्यात् + मे
रसालं मिलिता = रसालम् + मिलिता
सम् + गमनम् = संगमनम्

समासा-विग्रहा वा
पदानि = समासः / विग्रहः – समासनामानि
हरितरुणाम् = हरितानाम् तरुणाम् – कर्मधारयः
ललितलतानाम् = ललिता लता, तासाम् – कर्मधारयः
कुसुमावलिः – कुसुमानाम् आवलिः – षष्ठी तत्पुरुषः
समीरचालिता = समीरेण चालिता – तृतीया तत्पुरुषः
नवमालिका = नवा मालिका – कर्मधारयः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृति + प्रत्ययः
रमणीया = रम् + अनीयर् + टाप / रमणीय + टाप्
चालिता = चल् + णिच् + टाप / चालित + टाप्
वरणीया = वृञ् + अनीयर् + टाप / वरणीय + टाप्
मालिका = माला + टाप
मिलिता = मिल् + क्त् + टाप
संगमनम् = सम् + गम् + ल्युट्

पर्यायपदानि
पदानि = पर्यायाः
वृक्षाणाम् = तरुणाम्
वायु = समीर
सुन्दरी = रमणीया
चयनीया = वरणीया
पुष्पपंक्तिः = कुसुमावलिः
आम्रम् = रसालम्
उत्तमम् = रुचिरम्

विपर्ययपदानि
पदानि = विपर्ययाः
अवरणीया = वरणीया
अरुचिरम् = रुचिरम्
पुरातन = नव
शुष्क = हरित
ते = में

6. अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्। शुचि…॥6॥

शब्दार्थाः
अयि – अरे। नः – हमारे। बन्धो! – मित्र। खगकुलकलरव – पक्षियों के समूह की आवाज़ से। गुञ्जितवनदेशम् – गुंजायमान वन के स्थान को। पुर – कलरव-नगर की कोलाहल से। सम्भ्रमितजनेभ्यः – भ्रमित लोगों के लिए। धृतसुखसन्देशम् – धैर्य के सुख का सन्देश। चाकचिक्यजालम् – चकाचौंध के जाल को। चल – चलो। कुर्यात् – करे। जीवितरसहरणम् – जीवन के स का हरण।

हिंदी अनुवाद
मित्र (बन्धु/भाई)! पक्षियों के समूह की आवाज़ से गुंजायमान वन में चलो। नगर की आवाज़ (कोलाहल) से परेशान लोगों को धैर्य के सुख का सन्देश दो, नगरों की चकाचौंध भरी दुनिया कहीं हमारे जीवन के रस का हरण न कर ले। इसलिए शुद्ध पर्यावरण ही हमारी शरण है।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
सम्भ्रमितजनेभ्यो = सम् + भ्रमितजनेभ्यः
नो कुर्याज्जीवित = नः + कुर्यात् + जीवित
चाकचिक्यजालम् + नो = चाकचिक्यजालं नो

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
खगकुलकलरव = खगानाम् कुलम् तेषां कलरव – षष्ठी तत्पुरुष
गुञ्जितवनदेशम् = गुञ्जितम् वनदेशम् – कर्मधारयः
वनदेशम् = वनस्य देशम् – षष्ठी तत्पुरुषः
पुर-कलरव = पुराणाम् / पुरस्य कलरव – षष्ठी तत्पुरुषः
सम्भ्रमित जनेभ्यः = सम्भ्रमितेभ्यः – कर्मधारयः
धृतसुखसन्देशम् = धैर्यस्यसुखम् तस्य सन्देशम् – षष्ठी तत्पुरुष
चाकचिक्यजालम् = चाकचिक्यस्य जालम् – षष्ठी तत्पुरुष
जीवितरसहरणम् = जीवितस्य रसम् तस्यहरण – षष्ठी तत्पुरुष

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृति + प्रत्ययः
गुञ्जितम् = गुञ् + क्त
धृत = धृत + क्त
सम्भ्रमित = सम् + भ्रम् + क्त
जीवित = जीव् + क्त

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः – वाक्येषु प्रयोगः
अयि! = अरे! – अयि भो! ग्राम प्रति चल।
नः = हमारे – ईश्वरः एव नः पिता वर्तते।

पर्यायपदानि
पदानि = पर्यायाः
मित्र! = बन्धो!
चाकचिक्यजालम् = जगमगवातावरणम्
पक्षी = खगः
जीवनं = जीवित
नगर-कोलाहल = पुर-कलरव

विपर्ययपदानि
पदानि = विपर्ययाः
तिष्ठ = चल
दुःखसन्देशम् = सुखसन्देशम्
शान्तम् = गुञ्जितम्
मरणरसहरणम् = जीवितरसहरणम्
ग्राम = पुर

7. प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि…॥7॥

शब्दार्थाः
प्रस्तरतले – पत्थर के नीचे। लतातरुगुल्मा: – बेले, पेड़ और झाड़ियाँ। नो – नहीं। भवन्तु – हों। पिष्टा: – पिसी हुई। पाषाणीसभ्यता – पत्थरों वाली सभ्यता। निसर्गे – प्रकृति में / संसार में। स्यात् – हों। समाविष्टा – मिली (सम्मिलित)। कामये – कामना करता हूँ। जीवन्मरणम् – जीवन की समाप्ति।

हिंदी अनुवाद
पत्थर के तल (नीचे) पर लताएँ, पेड़ और झाड़ियाँ पिसें नहीं। प्राकृति में पथरीली सभ्यता समाविष्ट (सम्मिलित) न हो। मैं मनुष्य के लिए जीवन की कामना करता हूँ, जीवित मृत्यु की नहीं। इसलिए शुद्ध पर्यावरण ही हमारी शरण है।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
लतातरुगुल्मा नो भवन्तु = तलातरुगुल्मा + न + भवन्तु
स्यात् + न = स्यान्न
नो जीवन्मरणम् = नः + जीवत् + मरणम्

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
प्रस्तरतल = प्रस्तरस्य तले – षष्ठी तत्पुरुषः
लतातरुगुल्माः = लताः च तरवाः च गुल्मा:च – इतरेतर द्वन्द्वः
पाषाणी सभ्यता = पाषाणसभ्यता – कर्मधारयः
मानवाय जीवनम् = मानवजीवनम् – चतुर्थी तत्पुरुषः
जीवन्मरणम् = जीवत:मरणम् – षष्ठी तत्पुरुषः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः (धातु) + प्रत्ययः
पिष्टाः = पिष् + क्त
पाषाणी = पाषाण + ङीप्
सभ्यता = सभ्य + तल्
समाविष्टा = सम् + आ + विश् + क्त + टाप्
मरणम् = मृ + ल्युट्

विपर्यायपदानि
पदानि = विपर्ययाः
असभ्यता = सभ्यता
जीवन् = मरणम्
नवीना (आधुनिकी) = पाषाणी
मरणम् = जीवनम्

पदानां वाक्येषु प्रयोगः
पदानि = अर्थः = वाक्येषु प्रयोगः
भवन्तु = हों = सर्वेजनाः मम मित्राणि भवन्तु।
नो = नहीं = तत्र अशान्तिः नो स्यात्।
निसर्गे = प्रकृति में = निसर्गे कुत्रापि कष्टं न भवेत्।
स्यात् = होवे = ईश्वरः सर्वेषां सहायकः स्यात्।
कामये = कामना करता हूँ = अहं परोपकारम् कामये।