By going through these CBSE Class 10 Sanskrit Notes Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Summary Notes

प्राणेभ्योऽपि प्रियः सुहृद् पाठपरिचयः
प्रस्तुत नाट्यांश महाकवि विशाखदत्त द्वारा रचित ‘मुद्राराक्षसम्’ नामक नाटक के प्रथम अङ्क से उद्धृत किया गया है। नन्दवंश का विनाश करने के बाद उसके हितैषियों को खोज-खोजकर पकड़वाने के क्रम में चाणक्य, अमात्य राक्षस एवं उसके कुटुम्बियों की जानकारी प्राप्त करने के लिए चन्दनदास से वार्तालाप करता है, किन्तु चाणक्य को अमात्य राक्षस के विषय में कोई सुराग न देता हुआ चन्दनदास अपनी मित्रता पर दृढ़ रहता है। उसके मैत्री भाव से प्रसन्न होता हुआ भी चाणक्य जब उसे राजदण्ड का भय दिखाता है, तब चन्दनदास राजदण्ड भोगने के लिए भी सहर्ष प्रस्तुत हो जाता है। इस प्रकार अपने सुहृद् के लिए प्राणों का भी उत्सर्ग करने के लिए तत्पर चन्दनदास अपनी सृहद्-निष्ठा का एक ज्वलंत उदाहरण प्रस्तुत करता है।

प्राणेभ्योऽपि प्रियः सुह्रद् Summary

पाठसारः
प्रस्तुत नाट्यांश महाकवि विशाखदत्त द्वारा विरचित ‘मुद्राराक्षसम्’ नामक नाटक के प्रथम अङ्क से उद्धृत किया गया है। मुद्राराक्षस में चाणक्य का राजनीतिक-कौशल, राष्ट्रसञ्चालन के लिए कूटनीति का ज्ञान है। नन्दसाम्राज्य को समाप्त कर नन्दवंश के विनाश के बाद चन्द्रगुप्त मौर्य को राजा के रूप में स्थापित कर चाणक्य नन्द के मन्त्री अमात्य राक्षस को, उसके कुटुम्बियों को और हितैषियों को खोज-खोजकर पकड़वाते हैं।
प्राणेभ्योऽपि प्रियः सुह्रद् Summary Notes Class 10 Sanskrit Chapter 11
चाणक्य को सूचना मिलती है कि अमात्य राक्षस के मित्र मणिकार श्रेष्ठी चन्दनदास के घर में अमात्य राक्षस के कुछ कुटुम्बी छिपे हुए हैं। प्रस्तुत नाटक में चाणक्य और चन्दनदास का वार्तालाप है। चन्दनदास अपने मित्र राक्षस के विषय में चाणक्य को कुछ भी जानकारी नहीं देता। चाणक्य द्वारा मृत्युभय दिखाने पर भी चन्दनदास अपने मित्र और उसके परिवारजनों की सुरक्षा करता है। मित्र की रक्षा करते हुए राजदण्ड भी सहर्ष स्वीकार कर लेता है। अपने मित्र के लिए प्राणों को न्योछावर करने को तत्पर चन्दनदास अपनी मित्रता का एक ज्वलन्त उदाहरण प्रस्तुत करता है। चन्दनदास के अपने मित्र के प्रति निष्ठा देखकर चाणक्य उसकी तुलना राजा शिवि से करते हैं। जिन्होंने शरण में आए एक कबूतर की रक्षा के लिए अपने शरीरांगों का बलिदान कर दिया था।

प्राणेभ्योऽपि प्रियः सुह्रद् Word Meanings Translation in Hindi

1. चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभा:?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता में वाणिज्या।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।

शब्दार्थाः
वत्स – बेटा/प्रिय। मणिकारश्रेष्ठिनम् – मणियों का व्यापारी। तथा इति – वैसे ही हो। इतः इत: – इधर से-इधर से। प्रचीयन्ते – बढ़ रहे हैं। संव्यवहाराणाम् – व्यापारों के। वृद्धि लाभाः – बढ़ोत्तरी में लाभ। अत्यादर: – अधिक सम्मान। शङ्कनीयः – शंका के योग्य। अखण्डिता – अखंडित/परिपूर्ण। मे – मेरा। वाणिज्य – व्यापार। प्रीताभ्यः – प्रसन्न से। प्रतिप्रियम् – उपकार के बदले में किए गए उपकार। आज्ञापयतु – आज्ञा दें। कियत् – कितना। अस्मत् – मुझ (से)। जनात् – व्यक्ति से। इष्यते – चाहते हैं।

हिंदी अनुवाद
चाणक्य – बेटा (प्रिय)। जौहरी सेठ चन्दनदास को इस समय देखना (मिलना) चाहता हूँ।
शिष्य – ठीक है (वैसा ही हो) (निकलकर चन्दनदास के साथ प्रवेश करके) इधर-से-इधर से श्रेष्ठी (सेठ जी)! (दोनों घूमत है)
शिष्य – (पास जाकर) आचार्य जी! यह सेठ चन्दनदास है। चन्दनदास – आर्य की विजय हो
चाणक्य – सेठ! तुम्हारा स्वागत है। क्या व्यवहारों का (कारोबार में) लाभ बढ़ रहे हैं?
चन्दनदास – (मन-ही-मन में) अधिक सम्मान शंका के योग्य है। (प्रकट रूप से) और क्या। आर्य की कृपा से मेरा व्यापार अखण्डित है।
चाणक्य – अरे सेठ! प्रसन्न स्वभाव वालों (लोगों) से राजा लोग उपकार के बदले किए गए उपकार को चाहते हैं।
चन्दनदास – आर्य आज्ञा दें, क्या और कितना इस व्यक्ति से आशा करते हैं।

सन्धिः-विच्छेदो वा
पदानि – सन्धि / सन्धिविच्छेदं
चन्दनदासमिदानीम् = चन्दनदासम् + इदानीम्
द्रष्टुमिच्छामि = द्रष्टुम् + इच्छामि
तथेति = तथा + इति
जयत्वार्यः = जयतु + आर्य:
सु + आगतम् = स्वागतम्
अति + आदरः = अत्यादरः
प्रियमिच्छन्ति = प्रियम् + इच्छान्ति
अस्मज्जनादिष्यते = अस्मत् + जन + आदिष्यते

समासो-विग्रहो वा
पदानि = समासः/विग्रहः = समासनामानि
अखण्डिता = न खण्डिता – नञ् तत्पुरुष

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
द्रष्टुम् = दृश् + तुमुन्
निष्क्रम्य – निस् + क्रम् + ल्यप्
प्रविश्य = प्र + विश् + ल्यप्
उपसृत्य = उप + स् + ल्यप्

कारकाः उपपदविभक्ति
चन्दनदासेन सह प्रविश्य कृत्वा वदति।
-अत्र सह कारणेन चन्दनदासेन शब्द तृतीयाः विभक्ति प्रयुक्ता।

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः – वाक्येषु प्रयोगः
तथा = वैसा – यथा राजा तथा प्रजा।
इति = ऐसा – इति विषये तस्याः जिज्ञासा प्रारब्धा।
अथ = आरम्भ – अथ श्री रामायण कथा।
इदानीम् = अब – इदानीम् अहम् पठामि।
प्रति = की तरफ़ – बालकाः क्रीडाक्षेत्रम् प्रति क्रीडनाय गच्छन्ति।

पर्यायपदानि
पदानि = पर्यायाः
वत्स = पुत्र
मणिकार = रत्नकारं
श्रेष्ठिनम् = वाणिज्यम्
निष्क्रम्य = बहि: गत्वा
उपसृत्य = समीपं गत्वा
परिक्रामतः = परिभ्रमणं कुरुतः
जयतु = जयं भवतु
स्वागतम् = अभिनन्दनम्
आत्मगतम् = मनसि
अत्यादरः = अत्यधिक आदरं
प्रकाशम् = प्रकट
प्रसादेन = कृपया
अखण्डिता = न खण्डिता
आर्य = श्रेष्ठ
कियत् = कति
प्रीताभ्यः = प्रसन्नः जनानां प्रति
प्रतिप्रियम् = उपकारस्य कृते कृतम् उपकारम्
वाणिज्या = व्यापारम्
शङ्कनीयः = सन्देहास्पदम्
प्रचीयन्ते – वृद्धि प्राप्नुवन्ति
संव्यवहाराणाम् = व्यापाराणाम्

विपर्ययपदानि
पदानि = विपर्ययाः
निष्क्रम्य = प्रविश्य
आत्मगतन् = प्रकाशम्
उपसृत्य = दूरं गत्वा
इदानीम् = तदानीम्
उपाध्यायः = गुरु:, अध्यापक:
श्रेष्ठी = निर्धनः

शङ्कनीयः – अशङ्कनीयः
आदरः = निरादरः
आर्यः = अनार्यः
वृद्धिः = क्षीणः
लाभः = हानि:
अखण्डिता = खण्डिता
आज्ञापयतु = अनाज्ञापयतु
आदिष्यते = अनादिष्यते
अत्यादरः = अनादरः
आर्यस्य = अनार्यस्य

2. चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य
तु भवतामपरिक्लेश एव। चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्यः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः। चाणक्यः – राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।
चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तुणानामग्निना सह विरोधः?

शब्दार्थाः
श्रेष्ठिन्! – हे सेठ। अर्थसम्बन्धः – धन का सम्बन्धी प्रीतिम् – प्रेम को। उत्पादयति – उत्पन्न करता है। अपरिक्लेश: – दुःख का अभाव। अनुगृहीतः – आभारी। आविर्भवति – उत्पन्न होता है। भवता – आप से आपके द्वारा। प्रष्टव्यः – पूछने योग्य है। अविरुद्धवृत्तिः-विरुद्ध व्यवहार वाला नहीं। अधन्यः-अभागा। अवगम्यते-माना जाता है। पिधाय-बन्द करके/छूकर के। शान्तं पापम्-क्षमा करें। तृणानाम्-घासों का।

हिंदी अनुवाद
चाणक्य – अरे सेठ! यह चन्द्रगुप्त का राज्य है नन्द का राज्य नहीं। नन्द का राज्य ही धन से प्रेम रखता है।
चन्द्रगुप्त तो आपके सुख से ही (प्रेम रखता है)। चन्दनदास – (खुशी के साथ) आर्य! आभारी हूँ।
चाणक्य – हे सेठ! और वह दुःख का अभाव कैसे उत्पन्न होता है यही आपसे पूछने योग्य है। चन्दनदास – आर्य आज्ञा दीजिए।
चाणक्य — राजा में (के लिए) विरुद्ध व्यवहार वाला न होओ (बनो)। चन्दनदास – आर्य! फिर कौन अभागा राजा के विरुद्ध है ऐसा आर्य समझते हैं।
चाणक्य – सबसे पहले तो आप ही। चन्दनदास – (कानों को छूकर/बन्द करके) क्षमा कीजिए, क्षमा कीजिए। सूखी घासों का आग के साथ कैसा विरोध?

सन्धिः-विच्छेदो वा

पदानि = सन्धिं/सन्धिविच्छेद
प्रीतिमुत्पादयति = प्रोतिम् + उत्पादयति।
चन्द्रगुप्तराज्यमिदं = चन्द्रगुप्त + राज्यम् + इदम्
नन्दस्य + एव = नन्दस्यैव
अनुगृहीतोऽस्मि = अनुगृहीतः + अस्मि
चापरिक्लेशः = च + अपरिक्लेश:
कथमाविर्भवति = कथम् + अविर्भवति
अविरुद्धवृत्तिर्भव = अविरुद्धः + वृतिः + भव
पुनः + अधन्यः = पुनरधन्यो
आर्येणावगम्यते = आर्येण + अवगम्यते
भचानेव = भवान् + एव
कीदृशस्तृणानामग्निना = कीदृशः + तृणानाम् + अग्निना

नहीं
समासो-विग्रहो वा
पदानि – समासः / विग्रहः – समास नामानि
सहर्षम् = हर्षेण सहितम् – अव्ययीभाव समास

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
शान्त = शम् + क्त
प्रष्टव्याः = प्रच्छ् + तव्यत्
वृत्तिः = वृञ् + क्तिन्
अवगम्यते = अव + गम् + ल्यप्
पिधाय = पि + धा + ल्यप्

कारकाः उपपदविभक्ति
तृणानाम् अग्निना सह विरोधः कीदृश:?
-अत्र सह कारणेन अग्निना पदं तृतीया वि. प्रयुक्ता।

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः – अर्थः – वाक्येषु प्रयोगः
इति – ऐसा – इति भवतौ प्रष्टव्याः स्मः।
ननु – निश्चितम् – इति ननु भवता प्रष्टव्याः स्मः।
न – नहीं – इदं चन्द्रगुप्तराज्यं न तु नन्दराज्यम्।
तु – तो – स: तु अवश्यमेव आगमिष्यति।

पर्यायपदानि
पदानि = पर्यायाः
अर्थसम्बन्धः = धनसम्बन्धः
अपरिक्लेशः = दुखानाम् अभाव:
परिक्लेशः = दुखम्
प्रष्टव्याः = प्रष्टुम् योग्याः
अवगम्यते = ज्ञायते
अविरुद्धवृत्तिः = अविरुद्ध स्वभावः
पिधाय = आच्छाद्य
कर्णो = श्रोत्राभ्याम्
आविर्भवति = उत्पन्नः भवति
अधन्यः = अभागा
प्रीतिः = प्रेम/मित्रता
उत्पादयति = उत्पन्नम् करोति

विपर्ययपदानि
पदानि = विपर्ययाः
अपरिक्लेशः = परिक्लेश:
अविरुद्ध प्रवृत्तिः = विरुद्ध प्रवृतिः
अधन्यः = धन्यः
प्रीति = बैर / शत्रुता
उत्पादयति = अनुत्पादयति
राजा = प्रजा
सहर्षम् = सदुखम्
अनुग्रहीतः = अकृतज्ञः
विरोधः = सहयोग:
प्रथमम् = द्वितीयम्
पुनः = एकवारम्
आज्ञापयतु = अनाज्ञापयतु
आर्य = अनार्य

3. चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
चन्दनदासः – आर्य! अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पावयति।
चन्दनदासः – एवं नु इवम्। तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।
चाणक्यः – पूर्वम् ‘अनृतम्’, इदानीम् “आसीत्” इति परस्परविरुद्धे वचने।
चन्दनदासः – आर्य! तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।

शब्दार्थाः
ईदृशः – ऐसा। राजापथ्यकारिणः – राजा का बुरा करने वाले। गृहजनम् – घर के व्यक्ति/परिवार के व्यक्ति को। अलीकम् – असत्य। एतत् – यह। अनार्येण – दुष्ट के द्वारा। श्रेष्ठिन् – हे सेठ। शङ्कनीय – शंका करने योग्य। पौराणाम् – नगरवासियों के। इच्छताम् अपि – चाहने से भी/इच्छा से भी। निक्षिप्य – रखकर। तत्प्रच्छादनम् – उसे छिपाने को। दोषम् – दोष को। पूर्वम् – पहले। अनृतम् – झूठ। गृहजन: – परिवार/पारिवारिक सदस्य।

हिंदी अनुवाद
चाणक्य – यह ऐसा विरोध है कि तुम आज भी राजा का बुरा करने वाले अमात्य राक्षस के परिवार को अपने घर में रखते हो।
चन्दनदास – हे आर्य! यह झूठ है। किसी दुष्ट ने आर्य को (गलत) कहा है।
चाणक्य – हे सेठ! आशंका (संदेह) मत करो। डरे हुए भूतपूर्व (पिछले/अपदस्थ) राजपुरुष पुर (नगर) वासियों की इच्छा से भी (उनके) घरों में परिवार जन को रखकर (छोड़कर) दूसरे स्थानों को चले जाते हैं। उससे उन्हें छिपाने का दोष पैदा होता है।
चन्दनदास – निश्चय से ऐसा ही है। उस समय हमारे घर में अमात्य राक्षस का परिवार था।
चाणक्य – पहले ‘झूठ’ अब “था” ये दोनों आपस में विरोधी वचन हैं।
चन्दनदास – आर्य! उस समय हमारे घर में अमात्य राक्षस का परिवार था।

सन्धिः-विच्छेदो वा
पदानि = सन्धि / सन्धिविच्छेदं
अयमीदृशो = अयम् + ईदृशः
त्वमद्यापि = त्वम् + अद्य + अपि
अलीकमेतत् = अलीकम् + एतत्
केनाप्यनार्येण = केन + अपि + अनार्येण
अलमाशङ्कया = अलम् + अशङ्कया
पौराणामिच्छतामपि = पौराणम् + इच्छताम् + अपि
देशान्तरं = देश + अन्तरम्
ततस्तत्प्रच्छादनं = ततः + तत् + प्रच्छादनम्
दोषमुत्पादयति = दोषम् + उत्पादयति
आसीदस्मदगृहे = आसीत् + अस्मत् + गृहे
अथ + इदानीम् = अथेदानीम्
तत् + प्रतिकारः = तत्प्रतिकार:
राजापथ्यकारिणोऽमात्यराक्षसस्य = राजा + अपथ्यकारिणो + अमात्यराक्षसस्य

समासो-विग्रहो वा
पदानि = समासः / विग्रहः = समासनामानि
गृहजनं = गृहस्य जनम् = तत्पुरुष समास
न ऋतम् = अनृतम् = नञ् तत्पुरुष समास

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
निवेदितम् = नि + विद् + क्त
भीताः = भी + क्त
इच्छता – इष् + शतृ
निक्षिप्य = नि + क्षिप् + ल्यप्

कारकाः उपपद विभक्तयश्च
अलमाशङ्कया
-अत्र अलम् कारणेन शङ्कया शब्दे तृतीया वि. प्रयुक्ता।

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः – अर्थः – वाक्येषु प्रयोगः
यत् = जो – त्वम् यत् पश्यसि तत् एव वद।
यत् = कि – श्यामः अवदत् यत् सत्यम् वद।
इदानीम् = अब – इदानीम् सः अत्र आगमिष्यति।
इति – किसी के द्वारा बोले गए शब्दों को उसी प्रकार प्रयुक्त करने के लिए – पयः ददाति इति पयोदः।

पर्यायपदानि
पदानि = पर्यायाः
अनृतम् = अलीकम्, असत्यम्
इदानीम् = अधुना, सम्प्रति
विरोधः = असहमतिः, खण्डनम्
आर्येण = सज्जनेन
राजा = भूपतिः, नरपतिः
गृहजनं = गृहस्य जनम्
अपथ्यकारिणः = अकल्याणकारी
ततः = तत्पश्चात्
अमात्यः = मन्त्री
देशान्तर – अन्यदेशं प्रति
उत्पादयति = उत्पन्नं भवति
आर्याय = श्रेष्ठाय
निक्षिप्य = स्थापयित्वा
व्रजन्ति = गच्छन्ति
पौराणाम् = नगरवासिनाम्
प्रच्छादनम् = आच्छादनम्
असन्तम् = न निवसन्तम्

विपर्यायपदानि
पदानि = विपर्ययाः
अनृतम् = सत्यम्
आर्याय = अनार्याय
आर्येण = अनार्येण
दोषाः = गुणाः
राजा = प्रजाः
उत्पादयति = अनुत्पादयति
पूर्वम् = पश्चात्
विरुद्ध = अविरुद्ध
आसीत् = अस्ति
विरोधः = समर्थन:
निक्षिप्य = उत्थाय
भीताः = अभीताः
निवेदितम् = प्रार्थितम्
व्रजन्ति = तिष्ठन्ति

4. चाणक्यः – अथेदानी क्व गतः?
चन्दनदासः – न जानामि।
चाणक्यः – कथं न ज्ञायते नाम? भो श्रेष्ठिन्! शिरसि भयम्, अतिदूर तत्प्रतिकारः।
चन्दनदासः – आर्य! किं मे भयं दर्शयसि? सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?
चाणक्यः – चन्दनदास! एष एव ते निश्चयः?
चन्दनदासः – बाढम्, एष एव मे निश्चयः।
चाणक्यः – (स्वागतम्) साधु! चन्दनदास साधु।

शब्दार्थाः
इदानीम् – इस समय। क्व – कहाँ। गतः – गया। अतिदूरम् – बहुत दूर। तत्प्रतिकारः – उसका समाधान। मे – मुझे। दर्शयसि – दिखाते हो। सन्तमपि – होने पर भी। गेहे – घर में। समर्पयामि – देता हूँ। असन्तम् – न होने पर। ते – तुम्हारा। बाढम् – ठीक है/हाँ। साधु – शाबाश।

हिंदी अनुवाद
चाणक्य – अब इस समय कहाँ गया है?
चन्दनदास – नहीं जानता हूँ।
चाणक्य – क्यों नहीं जानते हो? हे सेठ! सिर पर डर है, उसका समाधान बहुत दूर है।
चन्दनदास – आर्य! क्यों मुझे डर दिखाते हो? अमात्य राक्षस के परिवार के घर में होने पर भी नहीं समर्पित करता, फिर न होने पर तो बात ही क्या है?
चाणक्य – हे चन्दनदास! यही तुम्हारा निश्चय है?
चन्दनदास – हाँ, यही मेरा निश्चय है।
चाणक्य – (अपने मन में) शाबाश! चन्दनदास शाबाश।

सन्धिः-विच्छेदो वा
पदानि = सन्धि/सन्धिविच्छेद
अथेदानीम् = अथ + इदानीम्
पुनरसन्तम् – पुनः + असन्तम्
तत् + प्रतिकारः = तत्प्रतिकारः
निः + चयः – निश्चयः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
गतः = गम् + क्त

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः – वाक्येषु प्रयोगः
एव = ही – एष एव ते निश्चयः।
इदानीम् = अब – इदानीम् अहम् कुत्र गच्छानि?

पर्यायपदानि
पदानि = पर्यायाः
अथ = तत्पश्चात्
इदानीम् = अधुना
क्व = कुत्र
गेहे = सदने
साधु = शोभनम्
गत: = अगच्छत्
जानामि = अवगच्छामि
प्रतिकारः = समाधानम्
समर्पयामि = ददामि
स्वगतम् = मनसि
सन्तमपि = भवते सति
ते = तव
मे = मह्यम्
बाढम् = उचितम्
इदानीम् = अधुना
तस्मिन् समये = तदानीम्
गृहजन = गृहस्य सदस्यम्

विपर्ययपदानि
पदानि = विपर्ययाः
स्वगतम् = प्रकाशम्
इदानीम् = तदानीम्
गतः = आगतः
जानामि = अजानामि
आसीत् = अस्ति
शिरसि = चरणे
प्रतिकारः = अप्रतिकारः
भयम् = प्रीतिः
गेहे = वने
ते = मे
सुलभेषु = दुर्लभेषु
अर्थलाभेषु = अनर्थलाभेषु
दुष्करम् = सुकरम्
अतिदूरम् = अतिसमीपम्
पूर्वम् = पश्चात्
अनृतम् = सत्यम्

5. सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

शब्दार्थाः
सुलभेषु – सरल होने पर। अर्थलाभेषु – धन के लाभ। परसंवेदने – दूसरे की वस्तु को समर्पित करने पर। जने – संसार में। कः – कौन। इदम् – यह। दुष्करम् – कठिन। कुर्यात् – करे/कर सकता है। इदानीम् – इस संसार में। शिविना – शिवि के। विना – बिना।

हिंदी अनुवाद
दूसरे की वस्तु को समर्पित करने पर बहुत धन का लाभ सरल होने की स्थिति में दूसरों की वस्तु की सुरक्षा रूपी कठिन कार्य को एक शिवि को छोड़कर तुम्हारे अलावा कौन कर सकता है?

सन्धिः-विच्छेदो वा
पदानि = सन्धि/सन्धिविच्छेद
सुलभेष्वर्थलाभेषु = सुलभेषु + अर्थलाभेषु
दु: + करम् = दुष्कर
कुर्यादिदानी = कुर्यात् + इदानीम्

पर्यायपदानि
पदानि = पर्यायाः
सुलभेषु = सरलेषु
अर्थलाभेषु = धन लाभेषु
जने = मनुष्ये
इदानीम् = अधुना
दुष्करम् = कठिनम्

विपर्ययपदानि
पदानि = विपर्ययाः
इदानीम् = तदानीम्
दुष्करम् = सुकरम्
लाभेषु = हानिषु

अंतिम श्लोक का अन्वय तथा भावादि

अन्वयः परस्य संवेदन अर्थलाभेषु सुलभेषु इदं दुष्करं कर्म जने (लोके) शिविना विना कः कर्यात।

भावः – परस्य परकीयस्य अर्थस्य संवेदने समर्पणे कृते सति अर्थलाभेषु सुलभेषु सत्सु स्वार्थ तृणीकृत्य परसंरक्षणरूपमेवं दुष्करं कर्म जने (लोके) एकेन शिविना विना त्वदन्यः कः कुर्यात्। शिविरपि कृते युगे कृतवान् त्वं तु इदानीं कलौ युगे करोषि इति ततोऽप्यतिशयित-सुचरितत्वमिति भावः।

अर्थ – दूसरों की वस्तु को समर्पित करने पर बहुत धन प्राप्त होने की स्थिति में भी दूसरों की वस्तु की सुरक्षा रूपी कठिन कार्य को एक शिवि को छोड़कर तुम्हारे अलावा दूसरा कौन कर सकता है?

आशय – इस श्लोक के द्वारा महाकवि विशाखत्त ने बड़े ही संक्षिप्त शब्दों में चन्दनदास के गुणों का वर्णन किया है। इसमें कवि ने कहा है कि दूसरों की वस्तु की रक्षा करनी कठिन होती है। यहाँ चन्दनदास के द्वारा अमात्य राक्षस के परिवार की रक्षा का कठिन काम किया गया है। न्यासरक्षण को महाकवि भास ने भी दुष्कर कार्य मानते हुए स्वप्नवासवदत्तम् में कहा है-दुष्कर न्यासरक्षणम्।

चन्दनदास अगर अमात्य राक्षस के परिवार को राजा को समर्पित कर देता, तो राजा उससे प्रसन्न भी होता और बहुत सा धन पारितोषिक के रूप में देता, पर उसने भौतिक लाभ व लोभ को दरकिनार करते हुए अपने प्राणप्रिय मित्र के परिवार की रक्षा को अपना कर्त्तव्य माना और इसे निभाया भी। कवि ने। चन्दनदास के इस कार्य की तुलना राजा शिवि के कार्यों से की है, जिन्होंने अपने शरणागत कपोत की रक्षा के लिए अपने शरीर के अंगों को काटकर दे दिया था। राजा शिवि ने तो सतयुग में ऐसा किया था, पर चन्दनदास ने ऐसा कार्य इस कलियुग में किया है, इसलिए वे और अधिक प्रशंसा के पात्र हैं।