By going through these CBSE Class 10 Sanskrit Notes Chapter 2 बुद्धिर्बलवती सदा Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा Summary Notes

बुद्धिर्बलवती सदा पाठपरिचयः
प्रस्तुत पाठ शुकसप्ततिः नामक प्रसिद्ध कथाग्रन्थ से सम्पादित कर लिया गया है। इसमें अपने दो छोटे-छोटे पुत्रों के साथ जंगल के रास्ते से पिता के घर जा रही बुद्धिमती नामक नारी के बुद्धिकौशल को दिखाया गया है जो सामने आए हुए शेर को डरा कर भगा देती है। इस कथाग्रन्थ में नीतिनिपुण शुक और सारिका की कहानियों के द्वारा अप्रत्यक्ष रूप से सद्वृत्ति का विकास कराया गया है।

बुद्धिर्बलवती सदा Summary

पाठसारः
प्रस्तुत पाठ ‘शुकसप्ततिः’ नामक प्रसिद्ध कथाग्रन्थ से सम्पादित किया गया है। ‘शुकसप्ततिः’ के लेखक और काल के विषय में आज भी भ्रान्ति बनी हुई है। शुकसप्तति अत्यन्त सरल और मनोरंजक कथासंग्रह है। प्रस्तुत कहानी में अपने दो पुत्रों के साथ जंगल के रास्ते से पिता के घर जा रही बुद्धिमती नामक नारी के बुद्धिकौशल को दिखाया गया है जो अपनी चातुर्य से सामने आए बाघ को भी डरा कर भगा देती है।
बुद्धिर्बलवती सदा Summary Notes Class 10 Sanskrit Chapter 2 Img 1
बुद्धिमती बाघ को समक्ष देख अपने पुत्रों को डाँटने का नाटक करती हुई कहती है कि झगड़ा मत करो। आज एक ही बाघ को बाँटकर खा लो फिर दूसरा देखते हैं। यह सुन ‘यह व्याघ्रमारी है’ ऐसा मानकर बाघ डरकर भांग जाता है। भयभीत बाघ को देखकर शृगाल बाघ का उपहास उड़ाता हुआ कहता है कि मुझे अपने गले में बाँधकर चलो जहाँ वह धूर्ता है। शृगाल के साथ पुनः आते बाघ को देखकर बुद्धिमती अपनी प्रत्युत्पन्नमति से शृगाल को ही आक्षेप लगाती हुई कहती है कि तुमने तीन बाघ देने के लिए कहा था। आज एक ही बाघ क्यों लाए हो?

यह सुनते ही शृगाल सहित बाघ भाग जाता है। इस प्रकार अपने बुद्धिबल से वह अपनी और अपने पुत्रों की प्राणरक्षा करती है।
बुद्धिर्बलवती सदा Summary Notes Class 10 Sanskrit Chapter 2 Img 2
बुद्धिर्बलवती सदा Word Meanings Translation in Hindi

1. अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ात् पुत्रौ चपेटया प्रहृत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।”

शब्दार्थाः
ग्रामः – गाँव। राजपुत्र: – राजा का पुत्र। भार्या – पत्नी। उपेता – साथ (युक्त)। मार्गे – रास्ते में। कानने – जंगल में। ददर्श – देखा। प्रहृत्य – मारकर। लक्ष्यते – ढूँढा जाएगा/देखा जाएगा। धाष्ात् – ढिठाई से। चपेटया – थप्पड़ से। जगाद – कहा। भक्षणाय – खाने के लिए। कलहम् – झगड़ा। कुरुथ: – (तुम दो) कर हरो हो। अयम् – यह। विभज्य – बाँट कर के। भुज्यताम् – खाना चाहिए। पश्चाद् – बाद में। द्वितीय – दूसरा।

हिंदी अनुवाद
देउल नाम का गाँव था। वहाँ राजसिंह नाम का राजपुत्र रहता था। एक बार किसी जरूरी काम से उसकी पत्नी बुद्धिमती दोनों पुत्रों के साथ पिता के घर की तरफ चली गई। रास्ते में घने जंगल में उसने एक बाघ को देखा। बाघ को आता हुआ देखकर उसने धृष्टता से दोनों पुत्रों को एक-एक थप्पड़ मार कर कहा-“एक ही बाघ को खाने के लिए तुम दोनों क्यों झगड़ा कर रहे हो? इस एक (बाघ) को ही बाँटकर खा लो। बाद में अन्य दूसरा कोई ढूँढा जाएगा।”

सन्धिः-विच्छेदो वा
पदानि = सन्धि / सन्धिविच्छेद
देउलाख्यो – देउल + आख्यः
केनापि – केन + अपि
पुत्रद्वयोपेता = पुत्रद्वय + उपेता
पितुः + गृहम् = पितुर्गृहम्
व्याघ्रम् + आगच्छन्तम् – व्याघ्रमागच्छन्तम्
कथमेकैकशो – कथम् + एक + एकशः
अयमेकस्तावद्विभिज्य = अयम + एक: + तावत् + विभज्य
कश्चिल्लक्ष्यते = कः + चित् + लक्ष्यते / कश्चित् + लक्ष्यते

समासो-विग्रहो वा
पदानि = समासः / विग्रहः
आवश्यककार्येण = आवश्यकेन कार्येण
गहनकानने = गहने कानने
राज्ञः पुत्रः = राजपुत्रः
पुत्रद्वयोपेता = पुत्रद्वयेन उपेता

प्रकृति-प्रत्ययोः विभाजनम्
पदानि – प्रकृतिः + प्रत्ययः
चलिता – चल् + क्त
प्रहत्य – प्र + ह् + ल्यप्
आगच्छन्तम् = आ + गम् + शतृ
विभज्य = वि + भज् + ल्यप्
दृष्ट्वा – दृश् + क्त्वा
बुद्धिमती = बुद्धिमत् + डीप
भार्या = भार्य + टाप्

कारकाः उपपद विभक्तयश्च
बुद्धिमती पितुर्गृहं प्रति चालिता।
अत्र प्रति कारणेन गृहम् शब्दे द्वितीया वि० अस्ति।

अव्यय-पद-चयनम् वाक्य प्रयोगश्च
अव्ययाः – वाक्येषु प्रयोगः
प्रति – सा भार्या पितर्गहम् प्रति चलिता।
एकदा = एकदा अतीव वर्षा अभवत्।
तावत् + यावत् त्वम् आगमिष्यसि तावत् अहम् गमिष्यामि।
तत्र – तत्र राजसिंह: नाम राजपुत्रः आसीत्।

पर्यायपदानि
पदानि = पर्यायाः
भार्या = पत्नी, दारा
भक्षणाय – खादनाय
पुत्रद्वयोपेता = पुत्रद्वयेन सहिता
भुज्यताम् = भक्ष्यताम्
उपेता = युक्ता
पश्चाद् – अनन्तरम्
दृष्ट्वा – अवलोक्य
प्रहृत्य = हत्वा
ददर्श = अपश्यत्/दृष्टवान्
कलहम् = विवादम्
चपेटया = करप्रहारेण
विभज्य = विभक्तं कृत्वा
जगाद – अकथयत्
लक्ष्यते = अन्विष्यते / द्रक्ष्यते
वनम् = काननम्

विपर्ययपदानि
पदानि = विपर्ययाः
आवश्यकम् = अनावश्यकम्
कलहम् = स्नेहम्
आगच्छन्तम् = गच्छन्तम्
चलिता = स्थिता
धाष्ात् = विनयात्
एकदा = बहुवारम्
भक्षणाय – पानाय
पश्चाद् = पूर्वम्

कर्ता-क्रिया-मेलनम्
कर्ता = क्रिया
राजासिंह = वसति स्म
सा = जगाद (अकथयत्)
बुद्धिमती – चलिता
युवाम् = कुरुथ:
सा = ददर्श

विशेषण-विशेष्य मेलनम्
भार्या = बुद्धिमती
एकं = व्याघ्र
अन्यः = द्वितीयः

2. इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।
निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्॥
भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह-“भवान् कुतः भयात् पलायितः?”
व्याघ्रः- गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
शृगालः-व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि?
व्याघ्रः-प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।

शब्दार्थाः
श्रुत्वा – सुनकर। मत्वा – मानकर, समझकर। नष्ट: – भाग गया। भामिनी – रूपवती स्त्री। विमुक्ता – छोड़ी गई। मुच्यते – छोड़ी जाती है। महतो – बहुत ज्यादा। भयात् – डर से। दृष्ट्वा – देखकर। कश्चित् – कोई। हसन् – हँसते हुए। आह – बोला। कुतः – कहाँ से। पलायित: – भाग रहे हो। श्रूयते – सुना जाता है। हन्तुम् – मारने के लिए। कौतुकम् – आश्चर्य। मानुषाद – मनुष्य से भी। बिभेषि – करते हो। दृष्टा – देखी गई। माम् – मुझे। अतुम् – खाने के लिए। कलहामानौ – झगड़ा करते हुए (दो)। चपेटयाथप्पड़ से। प्रहरन्ती – प्रहार करती हुई।

हिंदी अनुवाद
यह सुनकर यह कोई व्याघ्र (बाघ को) मारने वाली है, ऐसा समझकर वह बाघ डर से व्याकुल होकर वहाँ से भाग गया। वह स्त्री अपनी बुद्धि द्वारा व्याघ्र (बाघ) से छूट (बच) गई। अन्य बुद्धिमान भी (इसी तरह) अपनी बुद्धि के बल से महान भय से छुटकारा पा जाते हैं।

डर से व्याकुल बाघ को देखकर कोई धूर्त सियार हँसते हुए बोला-“आप कहाँ से डरकर भाग रहे हो?”

बाघ– “जाओ. जाओ सियार! तुम भी किसी गुप्त प्रदेश में छिप जाओ, क्योंकि हमने जिस व्याघ्रमारी के संबंध में बातें शास्त्रों में सुनी हैं उसी ने मुझे मारने का प्रयास किया, परन्तु अपने प्राण हथेली पर रखकर मैं उसके आगे से भाग गया।”

सियार- “बाघ! तुमने बहुत आश्चर्यजनक बात बताई कि तुम मनुष्यों से भी डरते हो?”

बाघ-“मेरे सामने ही (उसके) दोनों पुत्र मुझे अकेले-अकेले खाने के लिए झगड़ा कर रहे थे और उसने दोनों को एक-एक चाँटा मारती हुई देखी गई।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
भयाकुलचित्तो = भय + आकुल + चित्तः
बुद्धिमॉल्लोके – बुद्धिमान् + लोके
कश्चित् = कः + चित्
त्वमपि = त्वम् + अपि
व्याघ्रमारीति – व्याघ्रमारी + इति
हन्तुम् + आरब्ध = हन्तुमारब्धः
यन्मानुषादपि – यत् + मानुषात् + अपि
सात्मपुत्रावेकैकशो = सा + आत्मपुत्रौ + एक + एकशः
काचिदियमिति = काचित् + इयम् + इति
अन्योऽपि = अन्यः + अपि
भयाकुलम् = भय + आकुलम्
हसन्नाह = हसन् + आह
किच्चिद् = किम् + चित्
तयाहम् = तया + अहम्
तदग्रतः = तत् + अग्रतः
प्रत्यक्षमेव = प्रत्यक्षम् + एव
माम् + अत्तुम् = मामत्तुं

समासो-विग्रहो वा
पदानि = समासः/विग्रहः
निजबुद्ध्या = निजया बुद्ध्या
गूढम् प्रदेशम् = गूढप्रदेशम्

प्रकृति-प्रत्ययोः विभाजनम्
पदानि – प्रकृतिः + प्रत्ययः
श्रुत्वा = श्रु + क्ता
मत्वा – मन् + क्त्वा
नष्ट: – नश् + क्त
विमुक्ता – वि + मुच् + क्त
दृष्ट्वा – दृश् + क्त्वा
हसन् – हस् + शतृ (पुल्लिंग)
हन्तुम् – हन् + तुमुन्
आरब्धः = आ + रम् + क्त
नष्टः = नश् + क्त
प्रहरन्ती (स्त्रीलिंग) = प्र + ह् + शतृ
दृष्टा = दृश् + क्त (टाप्) (स्त्रीलिंग)
कलहायमानौ = कलह + शानच्
धूर्त = धूर् + क्त

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = वाक्येषु प्रयोगः
इति = इति श्रुत्वा सा अवदत्।
कश्चित् = कश्चित् धूर्तः शृगालः अवदत्।
किञ्चिद् = त्वम् अपि किञ्चित् गूढप्रदेशम् गच्छ।
अपि = व्याघ्रः मानुषादपित विभेति।

पर्यायपदानि
पदानि = पर्यायाः
श्रुत्वा = आकर्ण्य
मत्वा – अवगत्य
नष्टः = पलायित:
बुद्ध्या – मतया
भामिनी = रूपवती स्त्री
धूर्त = चालाक
गूढप्रदेशम् = गुप्तप्रदेशम्
अग्रतः = समक्षः
अतुम् = खादितुम, भक्षयितुम्
कलहायमानौ = विवादमानौ
लोके = संसारे
प्रहरन्ती = मारयन्ती
दृष्टवा = अवलोक्य
गच्छ = याहि
शृगालः = जम्बुक:

विपर्ययपदानि
पदानि = विपर्ययाः
पदानि = विपर्ययाः
श्रुत्वा = उक्त्वा
प्रत्यक्षम् = परोक्षम्
गच्छ = अगच्छ
विमुक्ता = गृहीत्वा
हसन् = रुदम्
धूतः = विनम्रः
माम् = त्वाम्

कर्ता-क्रिया-मेलनम्
कर्ता = क्रिया
व्याघ्र = नष्टः
भवान् = पलायितः
शृगालः = आह (अवदत्)
त्वम् = गच्छ

विशेषण-विशेष्य-मेलनम्
धूर्तः – शृगालः
इयम् = व्याघ्रमारी
व्याघ्रः = व्याघ्रमारी
व्याघ्रः = भयाकुलः

3. जम्बुक: – स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्। व्याघ्र! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्य इति।
व्याघ्रः – शृगाल! यदि त्वं मां मुक्त्वा यासि सदा वेलाप्यवेला स्यात्।
जम्बुक:- यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथा कृत्वा काननं ययौ। शृगालेन सहितं
पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहान् व्याघ्रात् कथं मुच्यताम्? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच-
रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वास्याद्यैकमानीय कथं यासि वदाधुना।।
इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्टः गलबद्धशृगालकः॥
एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्। अत एवं उच्यते-
बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।।

शब्दार्थाः
धूर्ता – धूर्त स्त्री। गम्यताम् – जाना चाहिए। आस्ते – है। सम्मुखम् – सामने। ईक्षते – दिखाई देता है। हन्तव्यः – मारना चाहिए। गतस्य – गए हुए के। मुक्त्वा – छोड़कर। यासि – जाते हो। वेला – समय। स्यात् – होनी चाहिए। बद्ध्वा – बाँधकर। सत्वरम्जल्दी। ययौ – दोनो चले गए। आयान्त – आए हुए को। परं – परन्तु। मुच्यताम् – छुड़ाया जाए। आक्षिपन्ती – झिड़कती हुई, भर्त्सना करती हुई, आक्षेप करती हुई। तर्जयन्ती – धमकाती हुई, डाँटती हुई। विश्वास्य – विश्वास दिलाकर। अधना – अब। वद – बोलो। भयङ्करा – डराती हुई। सहसा – अचानक। नष्ट: – भाग गया। उच्यते – कहा जाता है। गलबद्ध शृगालकः – गले में बँधे हुए शृगाल वाला। बलवती – बलवान। सर्वकार्येषु – सब कामों में। सर्वदा – हमेशा।

हिंदी अनुवाद
सियार- स्वामी. जहाँ वह धूर्त औरत है वहाँ चलिए। हे बाघ! फिर वहाँ जाने पर वह सामने यदि स्थित रहती है तो तुम्हारे द्वारा मार दिए जाने योग्य हूँ।
बाघ-सियार! यदि तुम मुझे छोड़कर भाग जाओगे तो समय कुसमय में बदल जाएगा।
सियार-यदि ऐसा है तो मुझे अपने गले से बाँधकर जल्दी चलो।
वह बाघ वैसा ही करके जंगल की तरफ चल दिया। सियार के साथ बाघ को फिर से आते हुए दूर से देखकर बुद्धिमती ने सोचा-‘सियार के द्वारा उत्साहित बाघ से कैसे छूटकारा पाया जाए?’ परन्तु जल्दी से सोचने वाली उस स्त्री ने सियार को धमकाते हुए कहा-
“अरे धूर्त! तूने मुझे पहले तीन बाघ दिए थे, आज विश्वास दिलाकर भी तू एक को ही लेकर क्यों आया, अब बता।” ऐसा कहकर वह भय उत्पन्न करने वाली, व्याघ्र को मारने वाली जल्दी से दौड़ गई, अचानक व्याघ्र भी गले में बँधे हुए शृगाल को लेकर भागने लगा।
इस प्रकार से बुद्धिमती बाघ के भय से फिर से मुक्त हो गई। इसीलिए कहा जाता है-
“हमेशा हर कामों में बुद्धि ही बलवान होती है।”

सन्धिः-विच्छेदो वा
पदानि = सन्धि / सन्धिविच्छेद
यत्रास्ते = यत्र + आस्ते
सम्मुखमपीक्षते = सम्मुखम् + अपि + ईक्षते
वेलाप्यवेला = वेला + अपि + अवेला
पुनरायान्तं = पुनः + आयान्तं
जम्बुककृतोत्साहाद् = जम्बुक + कृतः + उत्साहाद्
प्रत्युत्पन्नमतिः = प्रति + उत्पन्न + मतिः
जम्बुकमाक्षिपन्त्यङ्गल्या = जम्बुकम् + आक्षिप्ती + अंगुल्या
तर्जयन्त्युवाच = तर्जयन्ती + उवाच
इत्युक्त्वा = इति + उक्त्वा
विश्वास्याद्यैकमानीय = विश्वास्य + अद्य + एकम् + आनीय
व्याघ्रः + अपि = व्याघ्रोऽपि
पुनः + अपि – पुनरपि
मुक्ताऽभवत् = मुक्ता + अभवत्
बुद्धिर्बलवती = बुद्धिः + बलवती

समासो-विग्रहो वा
पदानि = समासः / विग्रहः
गलबद्ध शृगालकः = गलबद्ध: शृगालः यस्य सः।
भयाकुलचित्तः = भयेन आकुल: चित्तम् यस्य सः
प्रत्युत्पन्नमतिः = प्रत्युत्पन्ना मतिः यस्य सः।
भयङ्करा = भयं करोति इति या सा
जम्बुककृतोत्साहाद् = जम्बुककृतोत्साहः तस्मात्
व्याघ्रमारयति इति = व्याघ्रमारी
पुत्रद्वयेन उपेता = पुत्रद्वयोपेता
गृहीतकरजीवितः = गृहीतं करे जीवितं येन सः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
हन्तव्यः = हन् + तव्यत्
चिन्तितवती = चिन्त् + क्तवतु
मुक्त्वा = मुच् + क्त्वा
दत्तम् = दा + क्त
बद्ध्वा = बध् + क्त्वा
आनीय = आ + नी + ल्यप्
दृष्ट्वा = दृश् + क्त्वा
युक्त्वा = वच् + क्त्वा
बुद्धिमती = बुद्धिमत् + ङीप्

कारकाः उपपद-विभक्तयश्च
व्याघ्रः शृगालेन सहितं पुनः अगच्छत्।
-‘सह’ कारणेन तृतीया वि० अस्ति।

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = वाक्येषु प्रयोगः
यत्र-तत्र = यत्रास्ते सा धूर्ता तत्र गम्यताम्।
यदि-तर्हि = यदि सा आगमिष्यति तर्हि अहम् गमिष्यामि।
तथा = (वैसा) सः व्याघ्रः तथा कृत्वा वनम् गच्छति।
कथम् = (कैसे) एतत् कथम् भविष्यति?
इति = इत्युक्त्वा सा धाविता।
अपि = व्याघ्रोऽपि सहसा जलायितः।
पुनः = सा बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
एव = ईश्वरः सर्वत्र एव अस्ति।
अतः = अत एव उच्यते-बुद्धिर्यस्य बलं तस्य।

पर्यायपदानि
पदानि = पर्यायाः
आस्ते = अस्ति
सम्मुखम् = समक्षम्
ईक्षते = दृश्यते
यासि = गच्छसि
सत्वरम् = शीघ्रम्
काननम् = वनम्
ययौ = गतवान्
आयान्तं = आगछन्तम्
दृष्ट्वा = अवलोक्य
उवाच = अकथयत्
दत्तम् – अयच्छत्
अधुना = सम्प्रति, इदानीम्
पुरा = प्राचीनकाले, पूर्वम्
उच्यते = कथ्यते
नष्टः = पलायितः
ईक्षते = पश्यति
वेला = समयः
आक्षिपन्ती = आक्षेपं कुर्वन्ती
जम्बुक = शृगालः
विश्वास्य – समाश्वस्य
भयंकरा = भयोत्पादिका
जगाद = अकथयत्
गले – कण्ठे
तर्जयन्ती = तर्जनं कुर्वन्ती
तूर्णम् = शीघ्रम्
मुच्यते = मुक्तो भवति
ददर्श = दृष्टवान्

विपर्ययपदानि
पदानि = विपर्ययाः
आस्ति = आसीत्
दत्तम् = अदत्तम्
यासि – आयासि
काननम् = नगरम्
सम्मुखम् = परोक्षम्
पुरा = अधुना
सत्वरम् = विलम्बम्
आयान्तम् = यान्तम्
दृष्ट्वा = अदृष्ट्वा
वेला = अवेला
बद्ध्वा = मुक्त्वा
चल = तिष्ठ

कर्ता-क्रिया-मेलनम्
त्वम् = यासि
सा = उवाच
सः = ययौं
व्याघ्रमारी = धाविता
बुद्धिमती = चिन्तितवती

विशेषण-विशेष्य-मेलनम्
सा = धूर्ता
भयङकरा = धाविता
स: = व्याघ्रः
व्याघ्रमारी = धाविता
प्रत्युत्पन्नमतिः = सा