By going through these CBSE Class 10 Sanskrit Notes Chapter 4 शिशुलालनम् Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 10 Sanskrit Chapter 4 शिशुलालनम् Summary Notes

शिशुलालनम् पाठपरिचयः
प्रस्तुत पाठ संस्कृतवाङ्मय के प्रसिद्ध नाटक ‘कुन्दमाला’ के पंचक अंक से सम्पादित कर लिया गया है। इसके रचयिता प्रसिद्ध नाटककार दिङ्नाग हैं। इस नाटकांश में राम कुश और लव को सिंहासन पर बैठाना चाहते हैं, किन्तु वे दोनों अतिशालीनतापूर्वक मना करते हैं। सिंहासनारूढ़ राम कुश और लव के सौन्दर्य से आकृष्ट होकर उन्हें अपनी गोद में बैठा लेते हैं और आनन्दित होते हैं। पाठ में शिशु स्नेह का अत्यन्त मनोहारी वर्णन किया गया है।

शिशुलालनम् Summary

पाठसारः
प्रस्तुत नाटक संस्कृत वाङ्मय के प्रसिद्ध नाटक ‘कुन्दमाला’ के पञ्चमाङ्क से सम्पादित किया है। इसके रचयिता प्रसिद्ध नाटककार दिङ्नाग है। प्रस्तुत नाटक में रामकथा के करुण अवसाद पूर्ण उत्तरार्ध की हृदयस्पर्शी और मार्मिक भावनाओं को सरल व सुन्दर रूप से प्रस्तुत किया गया है।

सिंहासन पर स्थित राम लव-कुश को देखकर उन्हें राजसिंहासन पर बैठाना चाहते हैं किन्तु वे दोनों शालीनतापूर्वक इन्कार कर देते हैं। लव-कुश के सौंदर्य से आकृष्ट राम उन्हें अपनी गोद में बैठाकर आनन्दित होते हैं।
शिशुलालनम् Summary Notes Class 10 Sanskrit Chapter 4
प्रस्तुत पाठ में राम के हृदय में शिशु-प्रेम की भावना का अति मनोहारी वर्णन है। राम लव-कुश से उनके वंश, नाम, गुरु और माता-पिता के विषय में जानना चाहते हैं। प्रत्युत्तर में लव-कुश के कथनों से माता-पिता के प्रति सहानुभूति, गुरु के प्रति सम्मान और पिता के प्रति आक्रोश स्पष्ट रूप से परिलक्षित होता है। अपना परिचय देते हुए दोनों बालक गुरु वाल्मीकिः, सूर्यवंश में जन्म, माता का नाम ‘देवी’ और वाल्मीकि ऋषि द्वारा दिया गया नाम वधू बताते हैं।

पिता का नाम ‘निरनुक्रोश’ कहते हैं विदूषक इस नाम का कारण माता का तिरस्कृत और अपमानित होना कहता है आहृत हुए राम विदूषक से कहते हैं कि इन कुमारों और उनका पारिवारिक वृत्तान्त एक रूप है। तभी लव-कुश गुरु के आदेश से वाल्मीकि द्वारा रचित रामायण का सुन्दर गान करते हैं।

शिशुलालनम् Word Meanings Translation in Hindi

1. (सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गों तापसौ कुशलवी)
विदूषकः – इत इत आयौं!
कुशलवी – (रामस्य समीपम् उपसृत्य प्रणम्य च) अपि कुशल महाराजस्य?
रामः – युष्मद्दर्शनात् कुशलमिव। भवतो: किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य) अहो हृदयग्राही स्पर्श। (आसनार्धमुपवेशयति)
उभौ – राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
रामः – सव्यवधानं न चारित्रलोपाय। तस्मादङ्क-व्यवहितमध्यास्यता सिंहासनम्। (अङ्कपवेशयति)
उभौ – (अनिच्छा नाटयतः) राजन्!
अलमतिदाक्षिण्येन।
रामः – अलमतिशालीनतया।

शब्दार्थाः
सिंहासनस्थ: – सिंहासन पर बैठे हैं। प्रविशतः – (दो) प्रवेश करते हैं। उपदिश्यमानमार्गौ – मार्ग हेतु मार्गदर्शन पाते हुए। तापसौ – दो तपस्वी। उपसृत्य – पास जाकर। कुशलप्रश्नस्य – कुशलता के प्रश्न को। भाजनम् – पात्र। अतिथिजनसमुचितस्य – अतिथि के औचित्य का। कण्ठाश्लेषस्य – गले लगाने का। हृदयग्राही – हृदय को छू लेने वाला। उपवेशयति – बैठाते हैं। युक्तम् – उचित है। अध्यासितुम् – बैठना। चारित्रलोपाय – चरित्र के लोप के लिए। अङ्क-व्यवहितम् – गोद के समीप होने से। अनिच्छाम् – अनिच्छा को। अलम् – बस (मत) करो। अतिदाक्षिण्येन – अधिक कुशलता (उदारता)। अतिशालीनतया – अधिक शिष्टता।

हिंदी अनुवाद
(श्रीराम सिंहासन पर बैठे हैं। उसके बाद विदूषक से उपदेश दिए जाते हुए (बातचीत करते हुए) तपस्वी कुश और लव प्रवेश करते हैं।)
विदूषक – हे आर्य! इधर से-इधर से।
कुश-लव – (राम के पास जाकर और प्रणाम करके) क्या महाराजा की कुशलता है?
राम – तुम्हारे दर्शन से कुशल जैसा हूँ। क्या दोनों के कुशलता के प्रश्न का ही मैं यहाँ पात्र हूँ, फिर अतिथि के गले लगाने का औचित्य नहीं है। (आलिंगन करके) अरे हृदय को ले लेने (छू लेने) वाला स्पर्श है।
(आधे सिंहासन पर बैठा लेते हैं)
दोनों – निश्चय से यह राजा का सिंहासन है, यहाँ (हमारा) बैठना उचित नहीं है।
राम – रूकावट के साथ आचरण करना चरित्र के लोप का कारण नहीं होता तो हृदय के (गोद के) समीप होने के कारण सिंहासन पर बैठो।
(गोद में बैठाते हैं)
दोनों – (अनिच्छा को प्रकट करते हैं) महाराज!
अधिक कुशलता (उदारता) न करें।
राम – बहुत अधिक शालीनता (शिष्टता) न करें।

सन्धिः-विच्छेदो वा
पदानि = सन्धि / सन्धिविच्छेदं
विदूषकेनोपदिश्यमान = विदूषकेन + उपदिश्यमान
खल्वेत् = खलु + एतत्
कुशलं महाराजस्य = कुशलम् + महाराजस्य
युक्तध्यासितुम् = युक्तम् + अधि + आसितम्
युष्मदर्शनात् = युष्मत् + दर्शनात्
तस्मादक = तस्मात् + अङ्क
पुनरतिथिजन = पुनः + अतिथिजन
सिंह + आसनम् = सिंहासनम्
कण्ठाश्लेषस्य = कण्ठ + अश्लेषस्य
अध्यास्यताम् = अधि + आस्यताम्
आसन + अर्धम् = आसनार्धम्
अनिच्छा नाटयतः = अनिच्छाम् + नाटयतः
राजासनम् – राजा + आसनम्

समासो-विग्रहो वा
पदानि = समासः/विग्रहः – समासनामानि
सिंहासनस्थः = सिंहासन स्थः – सप्तमी तत्पुरुषः
तापसौ – तापसः च तापसः च – एकशेष द्वन्द्वः
रामस्य समीपम् = उपरामम् – अव्ययीभावः
कुशलवी = कुशः च लवः च – इतरेतर द्वन्द्वः
कुशलप्रश्नस्य भाजनम् = कुशलप्रश्नभाजनम् – षष्ठी तत्पुरुषः
सव्यवधानम् = व्यवधानेन सह / सहितम् – अव्ययीभाव:
युष्मदर्शनात् = युवयोः दर्शनात् – षष्ठी तत्पुरुषः
आसनार्धम् = आसनस्य अर्धम् – षष्ठीतत्पुरुषः
कण्ठाश्लेषस्य = कण्ठे आश्लेषस्य – सप्तमी तत्पुरुषः
हृदयग्राही = हृदयं ग्रह्णाति यः सः – बहुव्रीहिः
चारित्र्यलोपाय = चारित्र्यस्य लोपाय – षष्ठी तत्पुरुषः
राजासनम् = राज्ञः आसनम् – षष्ठी तत्पुरुषः
अङ्कव्यवहितम् – अङ्कस्य व्यवहितम् – षष्ठी तत्पुरुषः
अनिच्छाम् = न इच्छाम् – नञ् तत्पुरुषः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः – प्रत्ययः
उपदिश्यमान = उप + दिश् + शानच्
उपसृत्य = उप + स् + ल्यप्
प्रणम्य = प्र + नम् + ल्यप्
भाजनम् = भाज् + ल्युट्
परिष्वज्य = परि + स्वज् + ल्यप्
हृदयग्राही = हृदयग्राह + इन्
आसनम् = आस् + ल्युट्
युक्तम् = युज् + क्त
अध्यासितुम् = अधि + आस् + तुमुन्
व्यवहितम् = वि + अव + हि + क्त

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः = वाक्येषु प्रयोगः
ततः = उसके बाद = ततः किम् अभवत्?
इत:-इतः – इधर से इधर से = भगवन्! इतः इतः आगच्छतु भवान्।
च = और = रामः लक्ष्मणः च भ्रातरौ आस्ताम्।
अपि = क्या (भी) = अपि तत्र रामः आगच्छत्?
इव = की तरह = त्वं मम माता इव प्रतिभासि।
अत्र = यहाँ = सः अत्र केन कारणेन आगतवान्?
एव = ही = त्वमेव मम बन्धुः।
अहो! = अरे! = अहो! किं कथितं तेन?
खलु = निश्चय से = सः खलु मम मित्रमस्ति।
अलम् – बस / मत करो = अलम् मिथ्याभाषेणेन न।

पर्यायपदानि
पदानि = पर्यायाः
तपस्विनौ = तापसौ
पात्रम् = भाजनम्
उचिततम् = युक्तम्
सविघ्नम् = सव्यवधानम्
निकषा = समीपम्

विपर्ययपदानि
पदानि = विपर्ययाः
निर्विघ्नम् = सव्यवधानम्
स्थातुम् = अध्यासितम्
अयुक्तम् = युक्तम्
निरस्कृत्थ = परिष्वज्य
त्यागी = ग्राही
अकुशलम् = कुशलम्
निर्गच्छतः = प्रतिशतः

2. भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम्॥

शब्दार्थाः
शिशुजन: – बच्चा। मस्तक – मस्तक के। अनुरोधात् – कारण से। गुणमहताम् – गुणी लोगों के। लालनीयः – लालन (प्यार) के योग्य। हिमकर: – चन्द्रमा। बालभावात् – बचपन के कारण से। पशुपति – शिवजी के। वयः – आयु (के)। केतकच्छदत्वम् – केतकी के पुष्पों से बने जूड़े का स्वरूप। व्रजति – धारण कर लेता है।

हिंदी अनुवाद
बच्चा अपनी आयु के कारण से गुणों से महान लोगों के (में) भी लालन के योग्य ही तो है। चन्द्रमा भी बालभाव की सुन्दरता के कारण से शिवजी के मस्तक के केतकी के पुष्पों से बने जूड़े का रूप धारण कर लेता है।

सन्धिः-विच्छेदो वा
पदानि = सन्धि/सन्धिविच्छेद
वयोऽनुरोधाद् = वयः + अनुरोधात्
गुणमहतामपि = गुणमहताम् + अपि
हिमकरोऽपि = हिमकरः + अपि
केतक + छदत्वम् = केतकच्छदत्वम्
लालनीयः + एव = लालनीय एव

समासो-विग्रहो वा
पदानि = समासः/विग्रहः – समासनामानि
शिशुजनो = शिशुः जनः – कर्मधारय
हिमकरः = हिमं करोति इति – उपपद तत्पुरुष
बालभावात् – बालस्य भावात् – षष्ठी तत्पुरुष
पशुपति-मस्तक – पशुपतेः मस्तक – षष्ठी तत्पुरुष
वयोऽनुरोधाद् = वयसः अनुरोधाद् – षष्ठी तत्पुरुष

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
लालवीयः = लाल + अनीयर्
छदत्वम् = छद + त्व

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थः = वाक्येषु प्रयोगः
एव = ही = सत्यमेव जयते।
अपि = भी = अहम् अपि पठामि।

पर्यायपदानि
पदानि = पर्यायाः
शिशुजनः = बालकः
वयः = आयु
गुणमहताम् = गुणी जनानाम्
अङ्कम् = क्रोडम्
हिमकरः = चन्द्रमा
पशुपति = शिवः
व्रजति = धार्यते

3. रामः – एष भवतोः सौदर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोवंशस्य कर्ता?
लवः – भगवन् सहनदीधितिः।
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः – भ्रातरावावां सोदयौं।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते। किं नामधेयम्?
लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम्……………..
कुशः – अहमपि कुश इत्यात्मानं श्रावयामि।

शब्दार्थाः
भवतो: – आप दोनों के। सौदर्यावलोकजनितेन – सुन्दरता को देखने से उत्पन्न। कौतूहलेन – कुतुहल के कारण। पितामहयो: – पितामहों में से। कर्ता – बनाने वाला (करने वाला)। कथम् – कैसे। अस्मत् – हम दोनों। संवृत्तौ – हो गए हैं। प्रतिवचनम् – उत्तर है। आवाम् – हम दोनों। सोदयौं – सगे भाई। समरूपः – समान रूप वाली है। शरीरसन्निवेश: – शरीर की बनावट। वयसः – आयु की (का)। किञ्चित – कुछ। यमलौ – जुड़वे भाई। युज्यते – ठीक/उचित है। वन्दनायाम् – सम्मान में। आत्मानम् – अपने आपको। श्रावयामि – सुनाता हूँ। निर्विश्य – निर्देश करके।

हिंदी अनुवाद
राम – यह आप दोनों ही सुन्दरता को देखने से उत्पन्न कुतूहल के कारण पूछता हूँ-क्षत्रिय कुल के पितामह सूर्य अथवा चन्द्रमा में (से) कौन आपके वंश का कर्ता (पूर्वज) है?
लव – भगवान् सूर्य।
राम – कैसे हम दोनों एक समान कुल (वंश) में पैदा होने वाले हो गए हैं?
विदूषक – क्या दोनों का एक ही उत्तर है?
लव – हम दोनों सगे भाई हैं?
राम – शरीर की बनावट एक जैसी है। आयु में भी कुछ अन्तर नहीं है।
लव – हम दोनों जुड़वे हैं।
राम – अब ठीक है। क्या नाम है?
लव – आर्य की वन्दना में लव इस प्रकार अपने आपको सुनाता हूँ (कुश को निर्देश करके) आर्य भी गुरुचरणों की वन्दना में………..
कुश – मैं भी कुश इस तरह अपने आपको सुनाता हूँ।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
सौन्दर्यावलोकजनितेन = सौन्दर्य + अवलोकजनितेन।
भवतोवंशस्य = भवतोः + वंशस्य
इत्यात्मानं = इति + आत्मानम्।
कथमस्मत् = कथम् + अस्मत्
किञ्चिदन्तरम् = किञ्चित् + अन्तरम्
अहमपि = अहम् + अपि
वयसस्तु = वयसः + तु
समानाभिजनौ = समान + अभिजनौ
आर्योऽपि = आर्यः + अपि
भ्रातरावावां = भ्रातरों + आवाम्
द्वयोरप्येकमेव = द्वयोः + अपि + एकमेव

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
सूर्यचन्द्रयोः = सूर्यः च चन्द्रः च तयोः – द्वन्द्व समासः
गुरुचरणम् = गुरोः चरणम् – षष्ठी तत्पुरुषः
सहस्रदीधितिः = सहस्रं दधाति इति – उपपदतत्पुरुषः
शरीरसन्निवेशः = शरीरेण सन्निवेश: – तृतीया तत्पुरुषः
पितामहयोः = पितामहः च पितामहः च तयोः – द्वन्द्व समासः
क्षत्रियकुल = क्षत्रियाणाम् कुल: – षष्ठी तत्पुरुषः
प्रतिवचनम् = वचनं वचनम् प्रति – अव्ययीभावः
भ्रातरौ = भ्राता च भ्राता च – द्वन्द्व

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
संवृत्तौ = सम् + वृत् + क्त
नामधेयम् = नाम + धा + यत्
निर्दिश्य = निर् + दिश् + ल्यप्
जनितेन = जन् + क्त

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः = वाक्येषु प्रयोग
वा = अथवा = सूर्य चन्द्रयोः को वा भवतोर्वशस्य कर्ता?
सम्प्रति = अब = सम्प्रति पाठं पठ।
प्रति = की ओर = सः ग्राम प्रति गच्छति।
एव = ही = सः एवम् एव किरष्यति।

पर्यायपदानि
पदानि = पर्यायाः
सूर्यः = रविः
चन्द्रः = शशि
प्रतिवचनम् = उत्तरम्
सोदयौं = सहोदरौ
संवृत्तौ = संजाती
यमलौ = युगलौ
समुदाचारः = शिष्टाचारः
शरीर = तनु
वन्दना = प्रार्थना
सम्प्रति = अधुना
वयसः = आयु

उपसर्ग:-प्रकृतिः विभाजनम्
पदानि = उपसर्गः + प्रकृतिः
सन्निवेशः = सत् + निवेशः
समरूप = सम् + रूपः
संवृत्तौ = सम् + वृत्तौ।
निर्दिश्य = निर् + दिश्

4. रामः – अहो! उदात्तरम्यः समुदाचारः।
किं नामधेयो भवतोर्गुरुः?
लवः – ननु भगवान् वाल्मीकिः।
रामः – केन सम्बन्धेन?
लवः – उपनयनोपदेशेन।
रामः – अहमत्रभवतोः जनक नामतो वेदितुमिच्छामि।
लवः – न हि जानाम्यस्य नामधेयम्। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
रामः – अहो महात्म्यम्।
कुशः – जानाम्यहं तस्य नामधेयम्।
रामः – कथ्यताम्।
कुशः – निरनुक्रोशो नाम….
राम: – वयस्य, अपूर्व खलु नामधेयम्।
विदूषकः – (विचिन्तय) एवं तावत् पृच्छामि निरनुक्रोश इति क एवं भणति?
कुश: – अम्बा।
विदूषकः – किं कुपिता एवं भणति, उत प्रकृतिस्था?
कुशः – यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपति-निरनुक्रोशस्य पुत्रौ, मा चापलम् इति।
विदूषकः – एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्सयति।

शब्दार्थाः (Word-meanings Sanskrit to Hindi)
उदात्तरम्यः – उदात्त और सुन्दर। समुदाचारः – आचरण है। नामधेयम् – नाम वाले। उपनयनोपदेशेन – उपनयन के उपदेश से। नामतः – नाम से। वेदितुम् – जानना। कश्चित् – कोई। व्यवहरति – व्यवहार करता है। निरनुक्रोशः – निर्दयी। अपूर्वम् – अनोखा (विचित्र)। भणति – बोलना/बोलती है। कुपिता – क्रोधित हुई। प्रकृतिस्था – स्वाभाविक रूप से। बालभावजनितम् – बालपन से उत्पन्न। कञ्चित् – कोई (किसी)। अविनयम् – उद्दण्डता को। अधिक्षिपति – फटकारती (डाँटती) है। चापलम् – चंचलता को। अवमानिता – अपमानित किया है। निर्वासिता – निकाल दिया है। निर्भर्त्सयति – धमकाती है।

हिंदी अनुवाद
राम – अरे! यह उदात्त और सुन्दर आचरण है। आप दोनों के गुरु जी का क्या नाम है?
लव – निश्चय से भगवान वाल्मीकि।
राम – किस सम्बन्ध से? (किस नाते से)
लव – उपनयन (यज्ञोपवीत/जनेऊ) के उपदेश के कारण से।
राम – मैं आप दोनों के पिता को नाम से जानना चाहता हूँ।
लव – मैं इनका नाम नहीं जानता हूँ। न कोई इस तपोवन में उनका नाम लेता है।
राम – अरे! महानता।
कुश – मैं उनका नाम जानता हूँ।
राम – कहो।
कुश – निर्दयी नाम………….
राम – मित्र, निश्चय से यह विचित्र नाम है।
विदूषक – (सोचकर) तो ऐसे ही पूछता हूँ। निर्दयी यह कौन बोलता है?
कुश – माँ।
विदूषक – क्या क्रोधित होकर ऐसा बोलती हैं अथवा स्वाभाविक रूप से?
कुश – यदि हम दोनों के बालपन से उत्पन्न कुछ उद्दण्डता देखती हैं तो ऐसे फटकारती हैं-निर्दयी के पुत्रो, चंचलता मत करो।
विदूषक – यदि इन दोनों के पिता निर्दयी नाम वाले हैं ता इनकी माता उनेक द्वारा अपमानित एवं निकाल दी गई हैं। अतः इस वचन से बच्चों को धमकाती है।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं/सन्धिविच्छेद
उपनयनोपदेशेन = उपनयन + उपदेशेन
जानाम्यस्य = जानामि + अस्य
समुदाचारः = सम् + उत् + आचारः
यद्यावयोर्बालभावजनितं = यदि + आवयो + बालभावजनित
भवतोर्गुरुः = भवतोः + गुरुः
एतयोर्यदि = एतयोः + यदि
अहमत्र = अहम् + अत्र
एतयोर्जननी = एतयोः + जननी
वेदितुमिच्छामि = वेदितुम् + इच्छामि
तेनावमानिता = तेन + अवमानिता
पितुर्निरनुक्रोश = पितुः + निरनुक्रोश
कञ्चिदविनयं = कञ्चित् + अविनया
जानामि + अहं = जानाम्यह
धिक् + माम् + एवं = धिङ्मावेवं

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
भवतोगुरुः = भवतः गुरुः – षष्ठी तत्पुरुषः
अविनयम् = न विनयः नजयं – षष्ठी तत्पुरुषः
दारकोः = दारक: च दारक: च – द्वन्द्व समासः
उपनयनोपदेशेन = उपनयनस्य उपदेशेन – षष्ठी तत्पुरुषः
अपूर्वम् = न पूर्वम् – नञ् तत्पुरुषः
स्वापत्यमेव = स्वम् अपत्यम् – कर्मधारयः
निरनुक्रोशो = निर्गत: अनुक्रोशः यस्मात् सः – बहुव्रीहिः
न युक्तं = अयुक्तम् – नञ् तत्पुरुष
तपोवने = तपसे वनम् / तपसः वनम् – चतुर्थी तत्पुरुषः
प्रकृतिस्था – प्रकृतौ स्था – सप्तमी तत्पुरुष

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
कुपिता = कुप् + क्त् + टाप्
मानिता = मन + णिच + क्त + टाप
भगवान् = भग् + मातुप्
वेदितुम् = विद् + तुमुन्
निर्वासिता = निर् + वस् + क्त + टाप्
नामतो = नाम + तसिल
रम्यः = रम् + यत्

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः = वाक्येषु प्रयोगः
अपि = भी = लवः अपि कुशेन सह राजभवनं अगच्छत्।
ननु = निश्चय से ही = ननु त्वमेव मम गुरुः।
न = नहीं = एतत् अहम् न जानामि।
खलु = निश्चय से ही = अपूर्व खलु इदम् चित्रम्।
एवं = ऐसा / इस प्रकार = मां एवं वद।
तावत् = तब तक = यावत् अहं पठामि तावत् त्वम् लिखः।
इति = इस प्रकार = पयः ददाति इति पयोदः।
मा = मत = क्रोधं मा कुरु।
यदि = अगर/शायद = यदि सः न गमिष्यति तदा अहम् अपि न गमिष्यामि।
यदा = जब = यदा मेघाः वर्षन्ति तदा मयूरः आनन्दति।
तदा = तब = यदा रामः आगमिष्यति तदा सीता प्रसन्ना भविष्यति।

पर्यायपदानि
पदानि = पर्यायाः
वयस्य = मित्र
उत = अथवा
भणति = वदति
अम्बा = माता
निरनुक्रोशः = निर्दयः
दारको = पुत्रौ
स्वापत्यम् = स्वसन्ततिम्
अवमानिता = तिरस्कृता
अपूर्व = अद्भुतम्।

विपर्ययपदानि
पदानि = विपर्ययाः
वयस्य – रिपुः
अवमानिता = सम्मानिता
स्वापत्यम = परभृत्य
चापलम् = सरलता
अधिक्षिपति = लालयति
निरनुक्रोशः = सहृदयः
पृच्छामि = वदामि
कुपिता = हर्षिता
विनयं = अविनयम्
अत्र = तत्र

5. रामः – (स्वगतम्) धिङ् मावेवंभूतम्। सा ततस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युगभैरक्षरैर्निर्भर्त्सयति।
(सवाष्पमवलोकयति)
रामः – अतिदीर्घः प्रवासोऽयं दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयो मतो वेदितुमिच्छामि। न युक्त च स्वीगतमनुयोक्तुम्, विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः?
विदूषकः – (जनान्तिकम्) अहं पुनः पृच्छामि। (प्रकाशम् ) किं नामधेया युवयोर्जननी?
लवः – तस्याः द्वे नामनी।
विदूषकः – कथमिव?
लवः – तपोवनवासिनो देवीति नाम्नाह्वयन्ति, भगवान् वालमीकिर्वधूरिति।
रामः – अपि च इतस्तावद् वयस्य! मुहूर्त्तमात्रम्।
विदूषकः – (उपसृत्य) आज्ञापयतु भवान्।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?
(नेपथ्ये)
इयती वेला सजाता रामायणगानस्य नियोगः किमर्थं न विधीयते?
उभौ – राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।
रामः – मयापि सम्माननीय एव मुनिनियोगः।

तथाहिशब्दार्थाः
एवंभूतम् – इस प्रकार से हुए। मत्कृतेन – मेरे द्वारा किए गए। मन्युग:: – क्रोध भरे। अक्षरैः – शब्दों से। सवाष्पम् – आँसुओं के साथ। अतिदीर्घः – बहुत लम्बी। दारुण: – कष्टदायी। जननन्तिकम् – परदे के पीछे। कुतूहलेनः – उत्सुकता से। आविष्ट:घिरा हुआ। नामतः – नाम से। वेदितुम् इच्छामि – जानना चाहता हूँ। युक्तम् – उचित। स्वीगतम् – स्त्री से सम्बन्धित। अनुयोक्तम् – उचित कार्य। विशेषत: – विशेषकर। तपोवनवासिनः – तपोवन के निवासी। अभ्युपायः – उपाय। नाम्नाह्वयन्ति – नाम से बुलाते हैं। वधूः – बहू। इतः – इधर से। वयस्य – मित्र। समरूपः – समान रूपता। कुटुम्बवृत्तान्तः – परिवार का विवरण। वेला सञ्जाता-समय हो गया। नियोगः-कार्य/ आज्ञा। विधीयते-किया जाता है। त्वरयति-जल्दी करने के लिए कहते हैं।

हिंदी अनुवाद
राम – (अपने मन में) ऐसे हुए (सीता को निकालने से) मुझको धिक्कार है। वह तपस्विनी (सीता) मुझसे किए गए अपराध से अपनी सन्तान को इस प्रकार क्रोध भरे शब्दों से धमकाती है। (नेत्रों में आँसू के साथ देखते हैं)
राम – यह यात्रा बहुत लम्बी और कष्टदायी है। (विदूषक को देखकर परदे के पीछे) कौतूहल वश घिरे हुए इनकी माता को नाम से जानना चाहता हूँ और स्त्री से संबंधित कार्य (पूरा परिचय जानना) उचित नहीं है। विशेषकर तवोवन में तो यहाँ क्या उपाय है?
विदूषक – (परदे के पीछे) मैं फिर से पूछता हूँ। (प्रकट रूप में) तुम्हारी माता किस नाम वाली है?
लव – उनके दो नाम हैं।
विदूषक – कैसे?
लव – तपोवन निवासी उनको देवी नाम से बुलाते हैं, भगवान वाल्मीकि बहू के नाम से।
राम – मित्र तो और इधर भी थोड़ी देर के लिए।
विदूषक – (पास जाकर) आप (महाराज) आज्ञा दीजिए।
राम – इन दोनों कुमारों का और मेरे परिवार का विवरण पूरी तरह समान है? (परदे के पीछे से)
इतना समय हो गया रामायण के गाने का कार्य क्यों नहीं किया जा रहा है?
दोनों – महाराज। गुरुवर के दूत हमको जल्दी करने के लिए कह रहे हैं।
राम – मुझे भी गुरुवर का आदेश सम्माननीय (मानने योग्य) है। क्योंकि

सन्धिः-विच्छेदो वा
पदानि = सन्धिं/सन्धिविच्छेद
मामेवंभूतम् = माम् + एवंभूतम्
मातरमनयो मतो = मातरम् + अनयोः + नामतो
मत्कृतेनापराधेन = मत्कृतेन + अपराधेन
वेदितुमिच्छामि = वेदितुम् + इच्छामि
मन्युगभैरक्षरैर्निर्भर्त्सयति = मन्युगुभैः + अक्षरैः + निर्भर्त्सयति
कोऽत्राभ्युपायः = को + अत्राभ्युपाय:
सवाष्यमवलाकयति = सवाष्पम् + अवलोकयति
युवयोर्जननी – युवयोः + जननी
प्रवासोऽयं = प्रवासः + अयम्
वाल्मीकिर्वधूरिति = वाल्मीकिः + वधूरिति
दारुणः + च = दारुणश्च
कुमारयोरनयोरस्माकं = कुमारयोः + अनयोः + अस्माकम्
स्त्रीगतमनुयोक्तुम् = स्त्रीगतम् + अनुयोक्तम्
मयापि = मया + अपि
दूतोऽस्मान् = दूतो + अस्मान्
स्वापत्यमेवं = स्व + अपत्यम् + एवं
इतस्तावद् = इतिः + तावद्

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
रामायण = रामस्य अयनम् – षष्ठी तत्पुरुषः
तपोवनवासिनः = तपोवनस्य वासिनः – षष्ठी तत्पुरुषः
स्वापत्यमेवम् = स्वम् अपत्यमेवम् – कर्मधारयः
अध्याध्याय = अध्यायस्य समीपम् अस्ति यः सः – बहुव्रीहिः
कुटुम्बवृत्तान्तः = कुटुम्बस्य वृत्तान्त: – षष्ठी तत्पुरुषः
उपाध्यायदूतः = उपाध्यायस्य दूतः – षष्ठी तत्पुरुषः
अपूर्व = न पूर्वम् – नञ् तत्पुरुष

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
सजाता = सम् + जन् + क्त + टाप्
नामधेया = नामधेय + टाप्
आविष्टा = आ + विश् + क्त + टाप्
देवी = देव + ङीप्
अवलोक्य = अव लोक् + ल्यप्
वासिनः = वास् + इन्
भूतम् = भू + क्त्
भगवान् = भग् + मतुप्
नामतो = नाम + तसिल्
विशेषतः = विशेष + तसिल्
युक्तम् = युज् + क्त्

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः = वाक्येषु प्रयोगः
एवम् = इस प्रकार = रामः एवम् एव करिष्यति।
न = नहीं = एतत् उचितम् न अस्ति।
च = और = लवः च कुशः च राजकुमारौ आस्ताम्।
अत्र = यहाँ = अत्र कोऽपि नास्ति।
पुन: = दुबारा = अहं पुनः पृच्छामि।
अपि = क्या (भी) = अपि तत्र सीता आगच्छत्।
किमर्थम् = किसलिए = त्वाम् किमर्थम् अत्र आगच्छ?
इव = की तरह = सः नृपः इव अवदत्।

पर्यायपदानि
पदानि = पर्यायाः
अतिदीर्घः = विशाल:
मातरम् = अम्बाम्
कुटुम्बः = परिवारः
दारुणः = कष्टपूर्णः
त्वरितम् = झटिति
वयस्य = बन्धुः
अयुक्तं = न समीचीन
नियोगः = कार्यः

विपर्ययपदानि
पदानि = विपर्ययाः
युक्तम् = अयुक्तम्
उपसृत्य = निसृत्य
प्रकाशम् – नेपथ्ये
उपायः = अपाय:
वनवासिनः = नगरवासिनः
सम्माननीयः = निन्दनीयः

6. भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर्
गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,
पुनाति श्रोतारं रमयति च सोऽयं परिकरः।।

शब्दार्थाः
गायन्तौ – (दोनों से) गाए जाते हुए। पुराण: – वयोवृद्ध। व्रतनिधिः – व्रतों के सागर। गिराम् – वाणी को। अवतीर्णः – उतरी है। वसुमतीम् – धरती पर। श्लाघ्या – प्रशंसनीय। सरसिरुहनाभस्य – कमलनाभि भगवान विष्णु के। नियतम् – निश्चय से। पुनाति – पवित्र करता है। रमयति – प्रसन्न करता है। सोऽयम् – वह यह। परिकरः – प्रकरण।

हिंदी अनुवाद
आप दोनों के द्वारा गाया जाने वाला यह विवरण (कथा) अति वयोवृद्ध (पुराण) व्रतों के सागर कवि विद्वान भगवान वाल्मीकि की रचना है। इसकी वाणी धरती पर प्रथमवार उतरी है। यह कथा भगवान कमल नाभि विष्णु से सम्बन्धित है। इस तरह निश्चय से यह संयोग श्रोताओं को पवित्र व आनन्दित करता है।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेदं
कविरपि = कविः + अपि
सोऽयं = सः + अयं
सन्दर्भः + अयं = सन्दर्भोऽयं
च + इयं = चेयं

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
व्रतनिधिः = व्रतानाम् निधिः – षष्ठी तत्पुरुषः
श्लाघ्यकथा = श्लाघ्याकथा – कर्मधारयः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
गायन्तौ = गै + शतृ
अवतीणों = अव + तू + क्त्

पर्यायपदानि
पदानि = पर्यायाः
गिराम् = वाणीम्
वसुमतीम् = धरायाम्
श्लाघ्या = प्रशंसनीया
नियतम् = निश्चितरूपेण
परिकरः = प्रकरणः
अपूर्णः = अद्वितीय

विपर्ययपदानि
पदानि = विपर्ययाः
रमयति = दु:खयति
प्रशंसनीय = निन्दनीयः
श्लाघ्या = अश्लाघ्या
नियतम् – अनियतम्

7. वयस्य! अपूर्वोऽयं मानवानां सरस्वत्यवतारः, तदहं सुहृज्जनसाधारणं श्रोतुमिच्छामि। सन्निधीयन्तां सभासदः, प्रेष्यतामस्मदन्तिकं सौमित्रिः, अहमप्येतयोश्चिरासनपरिखेद विहरणं कृत्वा अपनयामि। (इति निष्क्रान्ताः सर्वे)

शब्दार्थाः
वयस्य – मित्र। अपूर्वः – अनोखा (विचित्र)। सुहृज्जन – प्रियजन। सन्निधीयन्ताम् – शांत कर दिये जाएँ। प्रेष्यताम् – भेज दो। अस्मद् – हमारे। अन्तिकम् – समीप। सौमित्रिः – लक्ष्मण। चिरासन – देर तक आसन पर बैठने से। परिखेदम् – कष्ट को। विहरणम् – घूमना। अपनयामि – दूर करता हूँ।

हिंदी अनुवाद
हे मित्र! यह मनुष्यों में सरस्वती के अवतार अनोखे (विचित्र) हैं, तो मैं साधारण हृदयशील लोग की तरह सुनना चाहता हूँ। सभासद शान्त हो, लक्ष्मण को हमारे पास भेज दो, मैं भी इन दोनों के समाने बहुत देर से आसन पर बैठने से दुःख को घूम करके हटा रहा हूँ। (इस प्रकार से सब निकल गए)

सन्धिः-विच्छेदो वा
पदानि = सन्धि / सन्धिविच्छेद
अपूर्वोऽयं = अपूर्व + अयं
सरस्वत्यवतारः = सरस्वती + अवतार:
सुहृज्जनसाधारण = सुहृत् – जनसाधारण
सन्निधीयन्ता = सत् + निधीयन्ताम्
प्रेष्यतामस्मदन्तिकं = प्रेष्यताम् + अस्मद् + अन्तिकं
तदहं = तत् + अहं
श्रोतुमिच्छामि = श्रोतुम् + इच्छामि
अहमप्येतयोश्चिरासनपरिखेदं = अहम् + अपि + एतयोः + चिरासनपरिखेद

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
सरस्वत्यवतारः = सरस्वत्याः अवतार: – षष्ठी तत्पुरुषः
सभासद: = सभायाः सदः – षष्ठी तत्पुरुषः
सौमित्रिः = सुमित्रायाः पुत्रः – षष्ठी तत्पुरुषः
अपूर्वम् = न पूर्वम् – नञ् तत्पुरुषः

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
विहरणं = वि + ह + ल्युट्
कृत्वा = कृ + क्त्वा
श्रोतुम् = श्रु + तुमुन्
प्रेष्यताम् = प्र + ईष् + ण्यत्

पर्यायपदानि
पदानि = पर्यायाः
परिखेदम् = कष्टम्
विहरणम् = भ्रमणम्
अपूर्व = अद्वितीयः
अन्तिकम् = समीपम्
सुहृज्जन = सज्जनः

विपर्ययपदानि
पदानि = पर्यायाः
अपनयामि = नयामि
सुहृज्जन = दुष्टजन
वयस्य = अरि
अन्तिकम् = दूरम्
परिखेदम् = प्रसन्नताम्