By going through these CBSE Class 10 Sanskrit Notes Chapter 6 सुभाषितानि Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 10 Sanskrit Chapter 6 सुभाषितानि Summary Notes

सुभाषितानि पाठपरिचयः
संस्कृत कृतियों के जिन पद्यों या पद्यांशों में सार्वभौम सत्य को बड़े मार्मिक ढंग से प्रस्तुत किया गया है उन पद्यों को सुभाषित कहते हैं। प्रस्तुत पाठ ऐसे दस सुभाषितों का संग्रह है जो संस्कृत के विभिन्न ग्रंथों से संकलित हैं। इनमें परिश्रम का महत्व, क्रोध का दुष्प्रभाव, सभी वस्तुओं को उपादेयता और बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।

सुभाषितानि Summary

पाठसारः
संस्कृत साहित्य में जिन पद्यों (श्लोकों) में सार्वभौमिक सत्य को सुचारु रूप से प्रस्तुत किया है उनको ‘सुभाषित’ कहा जाता है। प्रस्तुत पाठ में 10 सुभाषितों का संग्रह है। इनमें परिश्रम का महत्त्व, क्रोध का दुष्प्रभाव, मानव प्रकृति, वस्तुओं की उपादेयता, बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।

शरीर में स्थित आलस्य ही मनुष्यों का महान् शत्रु है और परिश्रम समान कोई बन्धु नहीं है जिसको करके मनुष्य दुःखी नहीं होता।

गुणी मनुष्य ही गुण को जानता है निर्गुण नहीं, बलवान बल को जानता है निर्बल नहीं, वसन्त का गुण कोयल जानती है कौआ नहीं, शेर का बल हाथी जानता है चूहा नहीं।

जो मनुष्य किसी कारण से क्रोधित होते हैं। उस कारण की समाप्ति पर प्रसन्न हो जाते हैं। परंतु जो अकारण क्रोधी हैं उनको कौन संतुष्ट कर सकता है?

कही गई बात का अर्थ तो पशु, हाथी, घोड़े आदि भी जान लेते हैं। लेकिन ज्ञानीजन वह है जो न कहा गया भी जान ले।

मनुष्यों के देह विनाश के लिए देह में ही स्थित प्रथम शत्रु क्रोध ही है। जैसे काष्ठ में स्थित अग्नि ही काष्ठ को जला डालती है वैसे ही शरीरस्थ क्रोध मानव शरीर को जला देता है।

मित्रता समान शील और व्यवहार में होती है। जैसे मृग मृगों के साथ, गाएँ गायों के साथ विचरण करते हैं वैसे ही मूर्ख मूों के साथ और बुद्धिमान ज्ञानियों के साथ मैत्री करते हैं।

फल व छायायुक्त महावृक्ष संरक्षण के योग्य है यदि दुर्भाग्य से वृक्ष फलहीन है तो छाया तो सदैव देता ही है।

अक्षर मन्त्रहीन नहीं होता, औषधि मूल हीन नहीं होती, पुरुष अयोग्य नहीं होता। वहाँ योजक दुर्लभ है अर्थात् पारखी ही वस्तु की परख रखता है।

महान् पुरुष सम्पत्ति और विपत्ति में समभाव होते हैं जैसे सूर्य उदय व अस्त समय एक ही रूप (रक्त वर्ण) होता है।

इस विचित्र संसार में कुछ भी निरर्थक नहीं है। यदि घोड़ा दौड़ने में वीर है तो गधा बोझ वहन करने में। अर्थात् सबकी अपनी उपयोगिता है।

सुभाषितानि Word Meanings Translation in Hindi

1. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥1॥

शब्दार्थाः
आलस्यम् – आलस्य। हि-निश्चय से। मनुष्याणां – मनुष्यों के (को)। शरीरस्थः – शरीर में रहने वाला। रिपुः – शत्रु (है)। अद्यमसमः – परिश्रम के समान। बन्धुः – मित्र (भाई/सखा)। नास्ति – नहीं है।। सम् – जिसे, जिसको। कृत्वा – करके। अवसीदति-दुखी होता है। न – नहीं।

हिंदी अनुवाद:
निश्चय से आलस्य मनुष्यों के शरीर में रहने वाला सबसे बड़ा दुश्मन है। परिश्रम के समान उसका कोई मित्र नहीं है जिसको करके वह दुखी नहीं होता है।

सन्धिः-विच्छेदो वा
पदानि – सन्धिं / सन्धिविच्छेद
शरीरस्थो महारिपुः = शरीरस्थः + महारिपुः
न + अवसीदति = नावसीदति
नास्त्युद्यमसमो बन्धुः = न + अस्ति + उद्यमसमः + बन्धुः

समासो-विग्रहो वा
पदानि = समासः/विग्रहः समासनामानि
शरीरस्थः = शरीरे स्थितः तत्पुरुष समास प्रकृति-प्रत्ययो: विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
कृत्वा = कृ + क्त्वा

कारकाः उपपदविभक्तयश्च
उद्यमसमः – उद्यमेन समः
– अत्र समः कारणेन उद्यमेन शब्दे तृतीया विभक्ति अस्ति।

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थः = वाक्येषु प्रयोगः
हि = निश्चय से = पाण्डवास्तवं च राष्ट्रं च सदा संरक्ष्यमेव हि।

पर्यायपदानि
पदानि – पर्यायाः
आलस्यं = परिश्रमहीनः
महान् = विशालम्
अस्ति = वर्तते
रिपुः = शत्रुः अरिः वैरिः
मनुष्याणाम् = नराणाम्
बन्धु – सखा, सुहद्, मित्रं
न – नहि

विपर्ययपदानि
पदानि = विपर्ययाः
आलस्यं = परिश्रम, उद्यम
महान् = लघु
रिपुः = सखा, बन्धु, सुहृद्
अवसीदति – प्रसीदति
उद्यमः = आलस्यं
अस्ति – आसीत् कृत्वा = न कृत्वा
मनुष्याणाम् = पशूनाम्
न – आम्

2. गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः ॥2॥

शब्दार्थाः
गुणी – गुणवान व्यक्ति। वेत्ति – जानता है। निर्गुणः – गुणहीन (गुणों से हीन) व्यक्ति। बली – बलवान् व्यक्ति। बलम् – बल को। निर्बल: – बलहीन (बल से रहित)। पिकः – कोयल। वायसः – कौआ। करी – हाथी। मूषकः – चूहा।

गुणवान् व्यक्ति गुण (के महत्व) को जानता है गुणहीन नहीं जानता। बलवान् व्यक्ति बल (के महत्व) को जानता है बलहीन (निर्बल) नहीं जानता है। कोयल वसन्त ऋतु के (महत्व) गुण को जानती है, कौआ नहीं जानता है और हाथी सिंह के बल को जानता है चूहा नहीं जानता है।

सन्धिः-विच्छेदो वा
पदानि – सन्धिं / सन्धिविच्छेद
निर्गुणो – निः + गुणः
निः + बलः = निर्बलः

समासो-विग्रहो वा
पदानि – समासः / विग्रहः = समासनामानि
गुणानाम् अभावः – निर्गुणम् – अव्ययीभाव समास
निर्बलम् – बलस्य अभावः = अव्ययीभाव समास

प्रकृति-प्रत्ययोः विभाजनम्
पदानि – प्रकृतिः + प्रत्ययः
बली – बल + णिनि (इन्)
करी = कर् + इन्
गुणी – गुण + णिनि

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः = वाक्येषु प्रयोगः
न = नहीं = सः तत्र न गमिष्यति।
च = और = रामः श्यामः च तत्र गतः।

पर्यायपदानि
पदानि = पर्यायाः
वेत्ति = जानाति
वायसः = काकः
निर्गुणः = गुणहीनः
करी = गजः, हस्ती
बली = बलयुक्त
बलं = शक्ति
निर्बलः – बलहीनः

विपर्ययपदानि
पदानि = विपर्ययाः
गुणी = गुणहीनः/निर्गुणः
करी = करीणि
निर्गुणः = गुणी सिंह = सिंहनी
बली = निर्बलः
मूषकः = मूषिका वेत्ति = न वेत्ति
बलम् = शक्तिहीनम्

3. निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति ॥3॥

शब्दार्थाः
निमित्तम् – कारण। उद्देश्य – उद्देश्य करके (ध्यान में रखकर)। हि – निश्चित रूप से। प्रकुप्यति – अत्यधिक क्रोध ध्रुवं – निश्चित रूप से। स – वह (व्यक्ति)। तस्य-उस (कारण) के अपगमे – समाप्त होने पर। प्रसीदति – प्रसन्न हो जाता है। अकारणद्वेषि – बिना कारण के द्वेष करने वाला। वै – निश्चय से। कथं – कैसे। तम् – उसको। परितोषयिष्यति – संतुष्ट करेगा।

हिंदी अनुवाद
निश्चय से जो किसी कारण से अत्यधिक क्रोध करता है निश्चित रूप से वह उस कारण के समाप्त होने (मिट जाने) पर प्रसन्न भी हो जाता है। परन्तु जिसका मन बिना किसी कारण के किसी से द्वेष करता है, (फिर) कैसे मनुष्य उसे सन्तुष्ट करेगा।

सन्धिः-विच्छेदो वा
पदानि = सन्धि / सन्धिविच्छेद
निमिन्तमुद्दिश्य = निमित्तम् + उद्दिश्य
तस्यापगमे = तस्य + अपगमे
मनः + तु = मनस्तु
जनः + तम् = जनस्तं

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
अकारणद्वेषिमनः = अकारणदृषि तद्वद्मनः यस्य सः – बहुव्रीहि समास
अकारण = न कारण – नञ् तत्पुरुष समास

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
उद्दिश्य = उत् + दिश् + ल्यप्

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः = वाक्येषु प्रयोगा:
कथम् = कैसे = एतत् कथम् अभवत्?
हि = निश्चितम् = उद्यमेन हि कार्याणि सिध्यन्ति।

पर्यायपदानि
पदानि = पर्यायाः
निमित्तम् = कारणम्
ध्रुवम् = निश्चितम्
अपगमे = समाप्ते सति
प्रसीदति – प्रसन्नः भवति
अकारण = कारणरहितः
परितोषयिष्यति = सन्तुष्टं करिष्यति
प्रकुप्यति = अत्यधिक क्रोधं करोति
जनः = नरः
उद्दिश्य = लक्ष्य
मनः = चित्तम्

विपर्ययपदानि
पदानि = विपर्ययाः
निमित्तम् = अनिमित्तम्
प्रकुप्यति = हर्षितः भवति
ध्रुवम् = अध्रुवम्
अपगमे = प्रारम्भे सति
प्रसीदति = प्रकुप्यति / अवसीदति
अकारणम् = कारणसहितम्
जनः = पशुः
परितोषयिष्यति = अपरितोषयिष्यति
उद्दिश्य = अनुद्दिश्य / लक्ष्यरहितः

4. उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेगितज्ञानफला हि बुद्धयः ॥4॥

शब्दार्थाः
उदीरित: – कहा हुआ। अर्थः – संकेत/मतलब। गृह्यते – ग्रहण किया जाता है। नागा: – हाथी। वहन्ति – उठाते हैं।ले जाते हैं। बोधिता: – बताए गए। अनुक्तम् – बिना कहे। ऊहति – अंदाज़ा लगा लेता है। हि – क्योंकि निश्चय से। बुद्धयः – बुद्धियाँ। परेगितज्ञानफला: – दूसरों के संकेत से उत्पन्न ज्ञान रूपी फल वाली।

हिंदी अनुवाद
कहा हुआ अर्थ (मतलब/संकेत) पशु से भी ग्रहण कर लिया जाता है, घोड़े और हाथी भी कहे जाने पर ले जाते हैं। विद्वान बिना कहे ही बात का अंदाज़ा लगा लेता है, क्योंकि बुद्धियाँ दूसरों के संकेत से उत्पन्न ज्ञान रूपी फल वाली होती हैं।

सन्धिः-विच्छेदो वा
पदानि = सन्धि/सन्धिविच्छेदं
उदीरितोऽर्थः = उत् + ईरितः + अर्थ:
पशुनापि = पशुना + अपि
हया: + च = हयाश्च
नागाः + च = नागाश्च
अनुक्तमप्यूहति = अन् + उक्तम् + अपि + ऊहति
पण्डितोजनः = पण्डितः + जनः
परेङ्गितज्ञानफला = पर + इङ्गित + ज्ञानफला:

समासो-विग्रहो वा
पदानि = समासः / विग्रहः = समास नामानि
न + उक्तम् = अनुक्तम् = नञ् तत्पुरुष
इङ्गितज्ञानफलाः = इङ्गितज्ञानमेव फलं यस्याः सा, ताः = बहुव्रीहि समास

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
बोधिताः = बुध् + (णिच्) क्त
ईरितः = ईर् + क्त
उक्तम् = वच् + क्त

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः = वाक्येषु-प्रयोगः
च = और = श्रीकृष्णः सुदामा च शैशवात् मित्रे आस्ताम्।

पर्यायपदानि
पदानि = पर्यायाः
ईरितः = कथितः
पण्डितः = विद्वान्, बुद्धिमान्
इंगितः = संकेत:
पशुना = जानवरेण
अनुक्तम् = न कथितम्
पर = अन्येभ्यः
हयाः = अश्वाः, तुरगाः
उक्तम् = कथितम्
ऊहति = निर्धारणं करोति
नागाः = हस्तिनः, करिणः
जनः = नरः
ज्ञानफला = ज्ञानमेव फलं

विपर्ययपदानि
पदानि = विपर्ययाः
ईरितः = अनीरितः
ऊहति = अनूहति
जन: = पशुः
अनुक्तम् = उक्तम्
उक्तम् = न कथितम्
पण्डितः = मूर्खः
परेभ्यः = स्वकेभ्यः

5. क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम् ॥5॥

शब्दार्थाः
हि – निश्चय से। प्रथमः – पहला। देहस्थितः – देह में स्थित। देहविनाशाय – देह के नाश के लिए। यथास्थितः – यथावत् स्थित। काष्ठगतः – लकड़ी में रहने वाला। वह्निः – अग्नि। दहते – जलाती है।

हिंदी अनुवाद
निश्चय से मनुष्यों के शरीर में रहने वाला क्रोध शरीर को नष्ट करने के लिए (उनका) पहला शत्रु है। जैसे लकड़ी में स्थित आग उसे जलाने का कारण होती है, वही आग शरीर को भी जलाती है।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
वह्निर्दहते = वह्निः + दहते
देहस्थितो = देह + स्थितः
काष्ठ + गतः = काष्ठगतो

समासो-विग्रहो वा
पदानि = समासः / विग्रहः = समास नामानि
देहे स्थितो = देहस्थिताः – सप्तमी तत्पुरुष समास
काष्ठगतो = काष्ठे गतः – सप्तमी तत्पुरुष समास
देहविनाशनाय = देहस्य विनाशनाय – षष्ठी तत्पुरुष समास

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
स्थितः = स्था + क्त
गतः = गम् + क्त

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः = वाक्येषु प्रयोग:
एव = ही = ईश्वरः सर्वत्र एव अस्ति।

पर्यायपदानि
पदानि = पर्यायाः
वह्निः = पावकः, अग्नि, ज्वाला, दाहकः
दहते = ज्वालयति
शुत्रः = रिपुः, अरिः
क्रोधः – कोपः
हि = निश्चितम्
नराणाम् = मनुष्याणाम्, जनानाम्

विपर्ययपदानि
पदानि = विपर्ययाः
प्रथम = अन्तिमः
नराणाम् = पशूनाम्
विनाशनाय = रक्षणाय
वह्नि = जलम्
शत्रुः = मित्रम्
क्रोधः = प्रेमः
स्थितः = न स्थितः

6. मृगाः मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरङ्गैः।
मूर्खाश्च मूखैः सुधियः सुधीभिः,
समान-शील-व्यसनेषु सख्यम् ।।6।।

शब्दार्थाः
मृगाः – हिरण। मृगैः – हिरणों के (साथ)। सगम् – साथ। अनुव्रजन्ति – पीछे-पीछे चलते हैं। गावः – गायें। गोभिः – गायों के (साथ)। तुरगा: – घोड़े। तुरगैः – घोड़ों के (साथ)। सुधियः – विद्वान लोग। सुधिभिः – विद्वानों के (साथ)। समान-शील-व्यसनेषु – समान व्यवहार-स्वभावों (स्वभाव वालों में)। सख्यम् – मित्रता होती है।

हिंदी अनुवाद
मृग (हिरण) मृगों (हिरणों) के साथ पीछे-पीछे चलते हैं। गाएँ गायों के साथ, घोड़े-घोड़ों के साथ, मूर्ख मूखों के साथ तथा बुद्धिमान बुद्धिमानों के साथ जाते हैं (क्योंकि) समान व्यवहार और स्वभाव वालों में (परस्पर आपसी) मित्रता होती है।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं/सन्धिविच्छेद
सङ्गमनुव्रजन्ति = सङ्गम् + अनुव्रजन्ति
गावश्च = गावः + च
मूर्खाः + च = मूर्खाश्च
तुरगाः + तुरङ्गः = तुरगास्तुरङ्गैः

पर्यायपदानि
पदानि = पर्यायाः
सुधियः = बुद्धिमन्तः
व्रजन्ति = गच्छन्ति
शील = चरित्र, व्यवहार
सुधीभिः = बुद्धिमन्तैः
सख्यम् = मित्रता, मैत्री
अनु = पश्चात्

विपर्ययपदानि
पदानि = विपर्ययाः
सुधियः = मूर्खाः
मूर्खाः = बुद्धिमन्तः, सुधियः
सख्यम् = असख्यम्
समान = असमान

7. सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥7॥

शब्दार्थाः
सेवितव्यः – सेवन (आश्रय लेने) के योग्य है। महावृक्षः – महान वृक्ष। फलच्छायासमन्वितः – फल और छाया से युक्त। दैवात् – भाग्यवश। निवार्यते – रोकी जाती है।

हिंदी अनुवाद
फल और छाया से युक्त महान वृक्ष आश्रय (सहारा) लेने योग्य होता है। यदि भाग्यवश फल न भी हों तो भी छाया किस के द्वारा रोकी जा सकती है? अर्थात् किसी के द्वारा नहीं।

सन्धिः-विच्छेदो वा
पदानि – सन्धि / सन्धिविच्छेद
फलच्छायासमन्वितः = फल + छाया + समन्वितः
न + अस्ति = नास्ति

समासो-विग्रहो वा
पदानि – समासः/विग्रहः – समासनामानि
महावृक्षः – महान् वृक्षः। – कर्मधारय समास

प्रकृति-प्रत्ययोः विभाजनम्
पदानि – प्रकृतिः + प्रत्ययः
सेवितव्यो – सेव् + तव्यत्

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः = वाक्येषु प्रयोगः
न = नहीं = त्वम् तत्र न गन्तव्यम्।
यदि = अगर = यदि परिश्रमी भविष्यति तदा सफलतां लप्स्यते।

पर्यायपदानि पदानि = पर्यायाः
सेवितव्यो = आश्रयितव्यो
दैवात् = भाग्यात्
वृक्षः = तरुः, महीरुहः, द्रुमः
निवार्यते = निवारणं क्रियते
समन्वित = सहित

विपर्ययपदानि
पदानि = विपर्ययाः
सेवितव्यो = असेवित्व्यः
महावृक्षः = लघुवृक्षः
दैवात् = परिश्रमात्
छाया = तापं
समन्वितः = असमन्वितः
न = आम्
अस्ति = आसीत्

8. अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ॥8॥

शब्दार्थाः
अमन्त्रम् – मंत्र से रहित। अक्षरम् – अक्षर (ज्ञान)। मूलम् – जड़। अनौषधम् – औषधि से रहित। अयोग्यः – योग्यता रहित। योजक: – जोड़ने वाला। तत्र – वहाँ (उस स्थान पर)। दुर्लभः – कठिनाई से मिलने वाला।

हिंदी अनुवाद
मन्त्र से रहित (हीन) अक्षर नहीं होता है। जड़ जड़ी-बूटियों से रहित नहीं होती है। योग्यता से रहित व्यक्ति वास्तविक पुरुष (इनसान) नहीं होता है। वहाँ गुणों को वस्तुओं-व्यक्तियों से जोड़ने वाला दुर्लभ होता है।

सन्धिः-विच्छेदो वा
पदानि = सन्धि / सन्धिविच्छेद
अमन्त्रमक्षरं = अमन्त्रम् + अक्षरं
नास्ति = न + अस्ति
मूलमनौषधम् = मूलम् + अनौषधम्
योजक: + तत्र = योजकस्तत्र
दु: + लभः = दुर्लभः

समासो-विग्रहो वा
पदानि = समासः / विग्रहः – समासनामानि
अयोग्यः = न योग्यः = नञ् तत्पुरुष समास
न क्षरं = अक्षर = नञ् तत्पुरुष समास

पर्यायपदानि
पदानि = पर्यायाः
पदानि = पर्यायाः अमन्त्र – मन्त्रहीन
अयोग्यः = योग्यहीन:
अनौषधम् = औषधहीनः

विपर्ययपदानि
पदानि = विपर्ययाः
अयोग्यः = योग्यः
दुर्लभः = सुलभः
पुरुषः = नारी
तत्र = अत्र

9. संपत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्तोश्चास्तमये तथा ॥9॥

शब्दार्थाः
संपत्तौ – सम्पत्ति आने पर। विपत्ती – मुसीबत होने पर। महताम् – महान् लोगों की। एकरूपता – एक जैसी स्थिति होती है। उदये – उदय होने पर। सविता – सूर्य। रक्तः – लाल। अस्तमये – अस्त होने पर।

हिंदी अनुवाद
धनवान होने अथवा (और) धनहीन होने पर महान् लोगों की एकरूपता (एक जैसी कार्यशीलता) होती है। जैसे उदय होते समय पर सूर्य लाल रंग का होता है तथा अस्त होने के समय पर भी लाल रंग का होता है।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
महतामेकरूपता – महताम् + एकरूपता
रक्ताः + च + तमये = रक्तश्चास्तमये

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः = वाक्येषु प्रयोगः
तथा – वैसा = यथा राजा तथा प्रजा।
च = और = रामः श्यामः च तत्र गतः।

पर्यायपदानि
पदानि = पर्यायाः
संपत्तौ = द्रव्यौ, धनौ, वित्तौ
सविता = सूर्यः, मित्रः, भास्करः, दिवाकरः।

विपर्यचयनम्
पदानि = विपर्ययाः
संपत्तौ = विपत्तौ
एकरूपता = अनेकरूपता
उदये = अस्ते
रक्तः = श्वेतः
सविता = चन्द्रः
तमः = प्रभातः

10. विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ॥10॥

शब्दार्थाः
विचित्रे – अनोखे। खलु – निश्चय से। किञ्चित् – कुछ। निरर्थकम् – बेकार। चेद् – यदि। धावने – दौड़ने में। भारस्य – भार के। वहने – उठाने में। खरः – गधा।

हिंदी अनुवाद
निश्चय से इस विचित्र (अनोखे) संसार में कुछ भी निरर्थक (बेकार) नहीं है। क्योंकि यदि घोड़ा दौड़ने में उपयोगी (वीर) होता है तो गधा भार को उठाने में (ढोने) में उपयोगी होता है।

सन्धिः-विच्छेदो वा
पदानि = सन्धि / सन्धिविच्छेद
न + अस्ति = नास्ति
किञ्चिन्निरर्थकम् = किञ्चित् + न + निरर्थकम्
अश्वश्चेद् = अश्वः + चेत्

समासो-विग्रहो वा
पदानि = समासः/विग्रहः = समासनामानि
भारस्य वहने = भारवहने = तत्पुरुष समास

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः = वाक्येषु प्रयोगः
खलु = निश्चित = आशा बलवती खलु।

पर्यायपदानि
पदानि = पर्यायाः
खलु = निश्चितम्
संसारे = लोके
खरः = गर्दभः
निरर्थकम् = व्यर्थम्

विपर्ययपदानि
पदानि = विपर्ययाः
खलु = अनिश्चितम्
वीरः = कायरः
निरर्थकम् = सार्थकम्
धावने = स्थिते