By going through these CBSE Class 10 Sanskrit Notes Chapter 8 विचित्रः साक्षी शोभा Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 10 Sanskrit Chapter 8 विचित्रः साक्षी Summary Notes

विचित्रः साक्षी पाठपरिचयः
प्रस्तुत पाठ श्री ओमप्रकाश ठाकुर द्वारा रचित कथा का सम्पादित अंश है। यह कथा बंगला के प्रसिद्ध साहित्यकार बंकिमचन्द्र चटर्जी द्वारा न्यायाधीश-रूप में दिए गए फैसले पर आधारित है। सत्यासत्य के निर्णय हेतु न्यायाधीश कभी-कभी ऐसी युक्तियों का प्रयोग करते हैं, जिससे साक्ष्य के अभाव में भी न्याय हो सके। इस कथा में भी विद्वान् न्यायाधीश ने ऐसी ही युक्ति का प्रयोग कर न्याय करने में सफलता पाई है।

विचित्रः साक्षी Summary

पाठसारः
प्रस्तुत पाठ श्री ओमप्रकाश ठाकुर द्वारा रचित कथा का सम्पादित अंश है। यह कथा प्रसिद्ध साहित्यकार बंकिमचन्द्र चटर्जी द्वारा न्यायाधीश-रूप में दिए गए फैसले पर आधारित है।

‘सत्यमेव जयते’ परंतु सत्य की विजय के लिए भी प्रमाण की आवश्यकता होती है। सत्य की जीत, निष्पक्ष और उचित न्याय प्रमाण के बिना नहीं हो सकता। अतएव ‘विचित्र साक्षी’ नामक प्रस्तुत पाठ में चोरी के अभियोग में साक्ष्य के अभाव में न्यायाधीश निर्णय नहीं कर सकता। परंतु न्यायाधीश बंकिमचंद्र महोदय प्रमाण के अभाव में अपनी बुद्धि की चतुरता से साक्ष्य उपस्थित करने में सफल होते हैं।
विचित्रः साक्षी Summary Notes Class 10 Sanskrit Chapter 8
कोई निर्धन जन बहुत परिश्रम से धन अर्जित कर अपने पुत्र को किसी महाविद्यालय में प्रवेश दिलवाता है। छात्रावास में रहने वाले अपने पुत्र की बीमारी सुनकर पुत्र को देखने के लिए जाता है। रात्रि में किसी गृहस्थ के घर आश्रय लेता है। उसी रात कोई चोर भी उसी घर में प्रवेश कर रखी हुई एक पेटी लेकर भागता है। चोर के पदध्वनि से जागे हुए अतिथि ने ‘चोर चोर’ चिल्लाया। ऊँचे स्वर से जागे हुए ग्रामवासी भी आ गए और उस अतिथि को ही चोर मानकर पीटने लगे। यद्यपि असली चोर सिपाही (चौकीदार) ही था। परंतु उस समय उस सिपाही ने अतिथि को ही जेल में डाल दिया।

न्यायालय में न्यायाधीश बंकिमचंद्र ने पूरा विवरण सुना। सत्य जानते हुए भी साक्ष्य के अभाव में वह निर्णय न ले सके। अतः उन्होंने अपने बुद्धिचातुर्यबल से एक जीवित साक्ष्य उपस्थित किया। शव रूप में छिपे साक्ष्य ने सब कुछ सत्य उद्घाटित कर दिया। दोषी सिपाही को कारावास हुआ और अतिथि ससम्मान मुक्त हुआ। अतः कहा जाता है “बुद्धिबल से असम्भव कार्य भी सम्भव हो जाते हैं।”

विचित्रः साक्षी Word Meanings Translation in Hindi

1. कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेश दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्र द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।
पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’, एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

शब्दार्थाः
कश्चन – कोई। भूरि – अत्यधिक। परिश्रम्य – मेहनत करके। उपार्जितवान् – कमाया। दापयितुम् – दिलाने में। जातः – हो गया/हुआ। तनयः – पुत्र। संलग्न: – जोड़ा गया। समभूत् – हो गया/गया। तनूजस्य – पुत्र की। रुग्णताम् बीमारी को। प्रस्थितः – चल पड़ा। अर्थकार्येन – धन की कमी से। पीड़ितः – दुःखी। विहाय – छोड़कर। पदाति: – पैदल। पदातिक्रमेण – पैदल धीरे-धीरे। संचलन् – चलता हुआ। असौ – वह। गन्तव्याद् – गन्तव्य से। प्रसृते – फैले हुए। विजने – निर्जन। शुभावहा – शुभ/अच्छी। पाशर्व – स्थिते-पास में स्थित। कञ्चिद् – किसी (को)। उपागतः – पास आया। करुणापरः – दयालु। गृही – गृहस्थी ने। आश्रयम् – सहारा।

हिंदी अनुवाद
किसी ग़रीब आदमी ने जब खूब परिश्रम (मेहनत) करके कुछ धन कमाया। उस धन से (वह) अपने पुत्र को एक महाविद्यालय (कॉलेज) में प्रवेश दिलाने में सफल हो गया। उसका पुत्र वहीं छात्रावास में निवास करते हुए पढ़ाई में जुट गया। एक बार वह पिता बेटे की बीमारी को सुनकर व्याकुल हो गया और पुत्र को देखने के लिए चल पड़ा। परन्तु धन की कमी से दुःखी वह बस को छोड़कर पैदल ही चला।

पैदल चलते हुए शाम के समय में भी वह अपने गन्तव्य (जाने के स्थान) से दूर ही था। ‘रात के अंधेरे में फैले हुए (विस्तृत) निर्जन स्थान पर पदयात्रा उत्तम नहीं होती है।’ ऐसा सोचकर वह पास में स्थित गाँव में रात में रहने के लिए किसी गृहस्थी (गृहस्वामी) के घर पर आया। दयालु गृहस्वामी ने उसे आश्रय (सहारा) दे दिया।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं/सन्धिविच्छेदं
कश्चन = कः + चन
वित्तमुपार्जितवान् – वित्तम् + उपार्जितवान्
निः + धनः = निर्धनः
तत्र + एव = तत्रैव
किञ्चिद् = किम् + चित्
छात्रवासे = छात्र + आवासे
तत्तनयः – तत् + तनयः
परमर्थ = परम् + अर्थ
पदाति = पद + अति
निशान्धकारे = निशा + अन्धकारे
शुभावहा = शुभ + आवहा
गृहस्थमुपागतः = गृहस्थम् + उपागतः
प्रायच्छत् = प्र + अयच्छत्
प्राचलत् = प्र + अचलत्
रुग्णतामाकर्ण्य = रुग्णताम् + आकर्ण्य
पदातिरेव = पदातिः + एव
प्राचलत् = प्र + अचलत्
समयेऽप्यसौ = समये + अपि + असौ
कञ्चिद् = कम् + चित्
करुणापरा गृही = करुणापरः + गृही
समभूत् = सम् + अभूत्

समासो-विग्रहो वा
पदानि – समासः/विग्रहः
निशान्धकारे = निशायाः अन्धकारे

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
परिश्रम्य = परि + श्रम् + ल्यप्
दापयितुम् = दापय् + तुमुन्
निवसन् = नि + वस् + शतृ
जातः = जन् + क्त
प्रस्थितः = प्र + स्था + क्त
विहाय = वि + हा + ल्यप्
गन्तव्याद् = गम् + तव्यत्
कर्तुम् = कृ + तुमुन्
स्थिते = स्था + क्त
उपार्जितवान् = उप + अर्जित + क्तवतु
आकर्ण्य = आ + कर्ण + ल्यप्
द्रुष्टुम् = दृश + तुमुन्
पीडितः = पीड् + क्त
संचलन् = सम् + चल् + शत्र
गन्तव्याद् = गम् + तव्यत्
विचार्य = वि + चर् + ल्यप्
उपागतः = उप + आ + गम् + क्त

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः – वाक्येषु प्रयोगः
तत्रैव = वहीं – तत्रैव एक: महाविद्यालयः अस्ति।
एकदा = एक बार – एकदा सः व्याकुलः अभवत्।

पर्यायपदानि
पदानि = पर्यायाः
निर्धनः = दरिद्रः
वित्तम् – धनम्
उपार्जितवान् = अर्जनं अकरोत्
पीडितः = रोगग्रस्तः
विजने प्रदेशे = एकान्तेप्रदेशे
भूरि = अत्यधिकम्, पर्याप्तम्
तनूजस्य = पुत्रस्य
प्राचलत् = अचलत्
पार्श्वे = समीपे
स्वपुत्रम् = निजपुत्रम्
जनः = नरः
संलग्नः = लीनः, मग्नः
शुभावहा = कल्याणप्रदा
रात्रि = निशा
जातः = अभवत्
विजने = निर्जन/एकान्ते
छात्रावासः = छात्राणाम् कृते आवासः
अध्ययने = पठनाय
तनयः = पुत्रः
निवसन् = वासं कुर्वन्
समभूत् = अभवत्
पिता = जनकः
प्रस्थितः = गतः
विहाय = त्यक्त्वा
व्याकुलः = विचलितः
प्रसृते = विस्तृते
विचार्य = विचारं कृत्वा
समये = काले
अर्थकार्येन = धनस्य अभावेन
अध्ययने = पठने
उपागतः = समीपम् आगच्छत्

विपर्ययपदानि
पदानि = विपर्ययाः
निर्धनः = धनिकः
उपार्जितवान् = अनुपार्जितवान्
स्वपुत्रम् = दत्तकपुत्रम्
सफलः = असफल:
तनयः = तनया
करुणा = निर्दयता
प्रस्थितः = स्थितः
अध्ययने = क्रीडने
जातः = अजात:
सायम् = प्रात:
आसीत् = अस्ति
दूरे = समीपे
दिवा = निशा
आश्रयम् = निराश्रयम्
छात्रावासे = गृहे
पार्श्व = दूरम्
ग्रामे = नगरे
रात्रिः = प्रातः
आगतः = गतः
पिता = माता
पुत्रम् = पुत्रीम्
पीड़ितः = प्रसन्नः
अर्थकार्येन = अर्था
उपागतः = आगच्छत्
शुभावहा = अशुभावहा

2. विचित्रा दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितामेका मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबद्धोऽतिथि: चौरशङ्या तमन्वधावत् अगृह्णाच्च, पर विचित्रमघटत्। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभयिन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

शब्दार्थाः
विचित्रा – अनोखी। वैवगतिः – भाग्य की गति। कश्चन – कोई। गृहाभ्यन्तरं – घर के अन्दर। प्रविष्ट: – घुस गया। निहिताम् – रखी गई। मञ्जूषाम् – संदूक को। आदाय – भागा। पलायितः – लेकर। पादध्वनिना – पैर की आवाज़ से। प्रबुद्धः – जागा हुआ। अन्वधावत् – पीछे दौड़ा। अगृहणात् – पकड़ लिया। क्रोशितुम् – चिल्लाना। तारस्वरेण – जोर से। वराकम् – बेचारे को। अभयिन – निन्दा करने लगे। रक्षापुरुषः – रक्षक (सिपाही) ने। प्रख्याप्य – कहकर। प्राक्षिपत् – डाल दिया।

हिंदी अनुवाद
भाग्य की गति बड़ी अनोखी होती है। उसी रात में उस घर में कोई चोर घर के अन्दर घुस गया। वहाँ रखी एक संदूक को लेकर भागा। चोर के पैरों की आवाज़ से जगा अतिथि चोर के शक से उसके पीछे भागा और पकड़ लिया, परन्तु अनोखी घटना घटी। चोर ने ही जोर से चिल्लाना शुरू कर दिया-“यह चोर है यह चोर है”। उसकी चिल्लाहट से जागे गाँव के निवासी अपने घर से निकलकर वहाँ आ गए और बेचारे अतिथि को ही चोर मानकर निन्दा करने लगे। जबकि गाँव का सिपाही ही चोर था। उसी क्षण ही रक्षक (सिपाही) ने उस अतिथि को यह चोर है ऐसा मानकर (निश्चित करके) जेल में डाल दिया।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं/सन्धिविच्छेद
तस्यामेव = तस्याम् + एव
कः + चन = कश्चन
गृह + अभ्यन्तरम् = गृहाभ्यन्तरम्
प्रबुद्धोऽतिथिः = प्रबुद्धः + अतिथि:
तमन्वधावत् = तम् + अनु + अधावत्
विचित्रमघटत = विचित्रम् + अघटत
क्रोशितुमारभत = क्रोशितुम् + आरभत
वराकमतिथिमेव = वराकम् + अतिथिम् + एव
मत्वाऽभर्त्सयन् = मत्वा + अभर्त्सयन्
यद्यपि = यदि + अपि
चौरोऽयम् = चौरः + अयम्
प्राक्षिपत् = प्र + अक्षिपत्
निहितामेकाम् = निहिताम् + एकाम्
अगृह्णाच्च = अगृह्णात् + च
तत्रागच्छन् = तत्र + आगच्छन्

समासो-विग्रहो वा
पदानि = समासः/विग्रहः
दैवगतिः = दैवस्य गतिः
न तिथिः = अतिथि:

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
विचित्रा = विचित्र + टाप्
गतिः = गम् + क्तिन्
प्रविष्टः = प्र + विश् + क्त
पलायितः = पलाय + क्त
प्रबुद्धः = प्र + बुध् + क्त
क्रोशितुम् = कुश्/क्रोश् + तुमुन्
निष्क्रम्य = निस् + क्रम् + ल्यय
मत्वा = मन् + क्त्वा
प्रख्याप्य = प्र + ख्याप् + ल्यप्
आदाय = आ + दा + ल्यप्
भर्ल्सयन् = भर्त्स + शत्

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः – वाक्येषु प्रयोगः
कश्चन = कोई – कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
तत्र = वहाँ – तत्र एका मञ्जूषा आसीत्।
उच्चैः = जोर से चौरः उच्चैः अवदत्।
यद्यपि = अगर ऐसा है भी – यद्यपि आरक्षकः एव चौरः आसीत्।
इति = ऐसा अतिथिं चौरोऽयम् इति मत्वा कारागृहे प्राक्षिपत्।
एव = ही – ग्रामस्य आरक्षी एव चौरः आसीत्।

पर्यायपदानि
पदानि = पर्यायाः
विचित्रा = विशिष्टा
दैवगतिः = भाग्यस्य स्थितिः
रात्रौ = निशायाम्
गृहे = सदने
गृहाभ्यन्तरं = गृहस्य अभ्यन्तरं
प्रविष्टः = प्रवेशं अकरोत्
निहिताम् = निक्षिप्ताम्
मञ्जूषाम् = पेटीकाम्
आदाय = गृहीत्वा
पलायितः = वेगेन निर्गतः
प्रबुद्धः = जागृतः
मत्वा = अवगत्य
शङ्कया = सन्देहेन
तारस्वरेण = उच्चस्वरेण
आरक्षी = आरक्षक: / रक्षापुरुषः
भर्त्सयन् = निन्दयन्, भर्त्सनाम् अकुर्वन्
प्रख्याप्य = स्थाप्य

विपर्ययपदानि
पदानि = विपर्ययाः
रात्रौ = दिवसे
गृहे = वने
प्रविष्टः = निस्सरत्
एकाम् = अनेकाम्
आदाय = प्रदाय
पलायितः = स्थितः
प्रबुद्धः = सुप्तः
अगृह्णात् = अमुञ्चत्
विचित्रम् = अविचित्रम्
उच्चैः = नीचैः
ग्रामवासिनः = नगरवासिनः
भर्ल्सयन् = प्राशंसन्

3. अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्व वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत्। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ। तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्ग निकषा वर्तते। आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।

शब्दार्थाः
अग्रिमे – अगले। आरक्षी – सिपाही। चौर्याभियोगे – चोरी के इलज़ाम में। उभाभ्याम् – दोनों से। विवरणम् – विवरण (कहानी) को। वृत्तम् – कहानी को। अवगत्य – जानकर। दोषभाजनम् – दोषी (दोषयुक्त)। प्रमाणाभावात् – प्रमाण के अभाव के कारण। निर्णेतुम् – निर्णय देने में। उपस्थातुम् – उपस्थित (हाज़िर) होने के लिए। अन्येद्युः – अन्य दिन में। स्थापितवन्तौ – रखा। तत्रत्यः – वहाँ रहने वाला (वहीं का)। समागत्य – आकर। क्रोशद्वयान्तराले – दो कोस की दूरी पर (6 कि०मी० की दूरी पर)। निकषा – पास। आनेतुम् – लाने के लिए।

हिंदी अनुवाद
अगले दिन वह सिपाही चोरी के अभियोग में उसको न्यायालय ले गया। न्यायाधीश (जज़) बंकिमचन्द्र ने दोनों से अलग-अलग विवरण सुना। सारा विवरण जानकर उन्होंने उसे निर्दोष (दोष रहित) माना और सिपाही को दोषी। परन्तु प्रमाण के अभाव से वे निर्णय नहीं कर सके। उसके बाद उन दोनों को उन्होंने अगले दिन हाज़िर होने का आदेश दिया। अन्य दिन उन दोनों ने न्यायालय में अपने-अपने पक्ष को पुनः (फिर) रखा। तभी वहाँ किसी कर्मचारी ने आकर निवेदन किया कि यहाँ से दो कोस की दूरी पर कोई व्यक्ति किसी के द्वारा मार डाला गया है। उसकी लाश राजमार्ग (मुख्य सड़क) के पास पड़ी है। आदेश दें कि क्या करना चाहिए। न्यायाधीश ने सिपाही और कैदी को उस लाश को न्यायालय में लाने का आदेश दिया।

सन्धिः-विच्छेदो वा
पदानि = सन्धि/सन्धिविच्छेदं
चौर्याभियोगे = चौर्य + अभियोगे
प्रमाणाभावात् = प्रमाण + अभावात्
वृत्तमवगत्य = वृत्तम् + अवगत्य
नाशक्नोत् = न + अशक्नोत्
ततोऽसौ = ततः + असौ
तदैव = तदा + एव
कः + चित् – कश्चिद्
समागत्य = सम् + आगत्य
न्यवेदयत् = नि + अवेदयत्
क्रोशद्वयान्तराले = क्रोश + द्वय + अन्तराले
कश्चिज्जनः = कः + चित् + जनः
केन + अपि = केनापि
करणीयमिति = करणीयम् + इति
न्यायाधीशः = न्याय + अधि + ईश:
आनेतुमादिष्टवान् = आनेतुम् + आदिष्टवान्

समासो-विग्रहो वा
पदानि = समासः / विग्रहः
मृतशरीरं = मृतम् शरीरम्
अग्रिमे दिन = अग्रिमदिने

कारकाः उपपदविभक्तयश्च
तस्य मृतशरीरं राजमार्ग निकषा वर्तते।
-अत्र निकषा कारणेन राजमार्गम् शब्दे द्वितीया विभक्ति अस्ति।

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
नीतवान् = नीत + क्तवतु
श्रुतवान् = श्रु + क्तवतु
अवगत्य = अव + गम् + ल्यप्
वृत्तम् = वृत् + क्त
निर्णेतुम् = निर् + नी + तुमुन्।
उपस्थातुम् = उप + स्था + तुमुन्
स्थापितवन्तौ = स्थापय् + क्तवतु
आदिष्टवान् = आ + दिश् + क्तवतु
हतः = हन् + क्त
समागत्य = सम् + आ + गम् + ल्यप्
आनेतुम् = आ + नी + तुमुन्
करणीयम् = कृ + अनीयर्
आदिष्टवान् + आ + दिश् + क्तवतु

अव्ययपद-चयनम् वाक्य-प्रयोगश्च
अव्ययाः = अर्थाः – वाक्येषु प्रयोगः
अन्येद्युः = दूसरे / अन्य दिवसः – अन्येयुः तौ न्यायालये स्व-स्वपक्षं पुनः स्थापितवन्तौ।
पुनः = बार-बार – बालकः पाठं पुनः अपठत्।
कश्चित् = कोई – तत्र कश्चित् कर्मचारी आगतः।
तदैव = तभी – तदैव कोऽपि उच्चैः अवदत्।
इतः = यहाँ से – इतः पूर्व दिशायाम् एकः देवालयः अस्ति।

पर्यायपदानि
पदानि = पर्यायाः
अग्रिमे दिने = अन्येद्युः
आरक्षी = आरक्षक:
श्रुतवान् = आकर्णयत्
अवगत्य = ज्ञात्वा
निर्दोषम् = दोष रहितम्
वृत्तम् = घटनाम्
दोषभाजनम् = दोषस्य पात्रम्/दोषी
निर्णतुम् = निर्णयम् कर्तुम्
अन्येयुः = अग्रिमे दिने
स्व-स्व = निज-निज
उपस्थातुम् = उपस्थापयितुम्
समागत्य = समीपम् आगत्य
आदिष्टवान् = आज्ञां दत्तवान्
स्थापितवन्तौ = स्थापनां कृतवन्तौ
तत्रत्यः = तत्र भवः
न्यवेदयत् = प्रार्थयत्
क्रोशद्वयान्तराले = द्वयोः क्रोशयोः मध्ये
आदिश्यताम् = आदेशं दीयताम् निकषा – समीपे
हतः = मृतः
वर्तते = आस्ति

विपर्ययपदानि
पदानि = विपर्ययाः
अग्रिमे = पूर्वे
दिने = रात्री
श्रुतवान् = अश्रुतवान्
वृत्तम् = अवृत्तम्
निर्दोषम् = दोषी
दोषभाजनम् = निर्दोषम्
नाशक्नोत् = शक्नोत
समागत्य = दूर गत्वा
हतः = जीवितः
निकषा = दूरे
आनेतुम् = नेतुम्
आदिष्टवान = अनादिष्टवान्
मृतशरीरम् = जीवितशरीरम्
वर्तते = आसीत्
न्यायाधीशः = अन्यायाधीशः

4. आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देह स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेहः आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदितः आरक्षी तमुवाच-रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।

शब्दार्थाः
प्राप्य – प्राप्त करके। उभौ – दोनों। प्राचलताम् – चल पड़े। तत्र-उपेत्य – वहाँ पहुँचकर। काष्ठपटले – लकड़ी के तख्ने पर। निहितम् – रखे हुए को। पटाच्छादितम् – कपड़े से ढके हुए को। वहन्तौ – ले जाते हुए। प्रस्थितौ – चल पड़े। सुपुष्टदेहः – स्वस्थ व मोटे शरीर वाला। कृशकायः – दुबले-पतले शरीर वाला। भारवतः – भारी। तत्कृते – उसके लिए। दुष्करम् – कठिन। निशम्य – सुनकर। मुदितः – प्रसन्न। चोरितायाः – चुराई गई। वारितः – रोका गया था। वर्षत्रयस्य – तीन वर्ष की। यथकथञ्चिद् – जैसे-कैसे/ जैसे-तैसे। चत्वरे – चौक पर।

हिंदी अनुवाद
आज्ञा को पाकर दोनों चल पड़े। वहाँ पहुँचकर के लकड़ी के तख्ते पर रखे कपड़े से ढके शरीर को कंधे पर उठाए हुए न्यायालय की ओर चल पड़े। सिपाही मोटे और शक्तिशाली शरीर वाला था और कैदी बहुत पतले शरीर वाला। भारी शव को कंधे से उठाना उसके लिए बहुत कठिन था। वह बोझ उठाने के कष्ट से रो रहा था। उसका रोना सुनकर प्रसन्न सिपाही उससे बोला-“अरे दुष्ट! उस दिन तूने मुझे चोरी की सन्दूक (पेटी) को लेने से रोका था। अब अपने किए का फल भोग। इस चोरी के इलज़ाम (अभियोग) में तू तीन वर्ष की जेल (का दण्ड) पाएगा।” ऐसा कहकर जोर से हँसने लगा। जैसे-तैसे दोनों ने लाश को लाकर एक चौराहे पर रख दिया।

सन्धिः-विच्छेदो वा
पदानि = सन्धि/सन्धिविच्छेद
चौर्याभियोग = चौर्य + अभियोगे
प्राचलताम् = प्र + अचलताम्
तत्र + उपेत्य = तत्रोपेत्य
पटाच्छादितम् = पट + आच्छादितम्
न्यायाधिकरणम् = न्याय + अधिकरणम्
अभियुक्तश्च = अभियुक्तः + च
अतीव = अति + इव
दु: + करम् = दुष्करम्
त्वयाऽहं = त्वया + अहम्
प्रोच्य = प्र + उच्च
शवमानीय = शवम् + आनीय
तमुवाच – तम् + उवाच
चौर्याभियोगे = चौर्य + अभियोगे
कथञ्चिद् = कथम् + चित्

समासो-विग्रहो वा
पदानि = समासः/विग्रहः
कृशकायः = कृशः काय:

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
स्थापितवन्तौ = स्थापय् + क्तवतु
उपेत्य = उप + इ + ल्यप्
निशम्य = नि + शम् + ल्यप्
प्राप्य = प्र + आप् + ल्यप्
प्रस्थितौ – प्र + स्था + क्त
आनीय = आ + नी + ल्यप्

कारक उपपद विभक्तयश्च
उभौ न्यायाधिकरणं प्रति प्रस्थितौ।
-अत्र प्रति कारणेन न्यायाधिकरणं शब्दे द्वितीया वि० अस्ति।

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थः – वाक्येषु प्रयोगः
प्रति = की तरफ़ – उभौ न्यायाधिकरणं प्रति प्रस्थितौ।
उच्चैः = ज़ोर से – एक: आरक्षी उच्चैः अहसत्।

पर्यायपदानि
पदानि = विपर्ययाः
आदेशं = आज्ञा
प्राप्य = लम्वा
आच्छादितम् = आवरणितम्
देहम् = शरीरम्
कृशकायः = दुर्बलम् शरीरम्
प्रस्थिती = अचलताम्
दुष्करम् = कठिनम्
क्रन्दनम् = चीत्कारम्, रोदनम्
भारवतः = भारवाहिनः
भारवेदनया = भारपीडया
भुक्ष्व = भोगं कुरु
उवाच = अकथयत्
स्थापितवन्तौ = स्थानां कृतवन्तौ
वहन्तौ = धारयन्तौ
इदानीम् = अधुना
उपेत्य = समीप गत्वा
अतीव = अत्यधिकम्
मञ्जूषायाः = पेटीकायाः
निशम्य = श्रुत्वा, आकर्ण्य
मुदितः = प्रसन्नः
चत्वरे = चतुर्मार्गे, चतुष्पथे

विपर्ययपदानि
पदानि = विपर्ययाः
आदेश = अनादेश
प्रस्थितौ = स्थिती
दुष्करम् = सरलम्
आसीत् = अस्ति
मुदितः = दुखितः
सुपुष्टदेहः = कृशकायः
कृशकायः = बलवती कायः
निशम्य = आकर्ण्य

5. न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शव: प्रावारकमपसार्य न्यायाधीरामभिवाद्य निवेदितवान्-मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ‘त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अत: निजकृत्यस्य पुलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति।
न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जन ससस्मानं मुक्तवान्।
अतएवोच्यते-
दुष्कराण्यपि कर्माणि मतिवैभवशालिनः।
नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते॥

शब्दार्थाः
पुन: – फिर। घटनायाः – घटना के। वक्तुम् – बोलने के लिए। आदिष्टौ – आदेश दिया। आरक्षिणि – सिपाही के। प्रस्तुतवति – प्रस्तुत करने पर। प्रावारकम् – कंबल को/ओढ़े गए वस्त्र को। अपसार्य – हटाकर। अभिवाद्य – प्रणाम करके। अध्वनि – मार्ग में। उक्तम् – कहा गया। चोरितायाः – चुराई गई। ग्रहणात् – लेने से। वारितः – हटाया गया। निजकृत्यस्य – अपने किए गए (कर्म का)। भुझ्व – भोगो। वर्षत्रयस्य – तीन वर्ष के/की। लप्स्यसे – पाओगे। आरक्षिणे – सिपाही को। मुक्तवान् – छोड़ दिया। दुष्कराणि – कठिन। कर्माणि – कामों को। अतिवैभवशालिन: – बुद्धि की संपत्ति वाले। नीतिम् – नीति को। समालम्ब्य – सहारा लेकर। लीलया – खेल-खेल में। प्रकुर्वते – कर लेते/कर जाते हैं।

हिंदी अनुवाद
न्यायाधीश ने फिर उन दोनों की घटना के विषय में बोलने के लिए आदेश दिया। सिपाही द्वारा अपने पक्ष को रखने पर आश्चर्यजनक घटना घटी। वह शव (मुर्दा शरीर) कंबल ओढ़े गए कपड़े को हटाकर न्यायाधीश को प्रणाम करके बोला-माननीय (महोदय)। इस सिपाही ने रास्ते में जो कहा था उसको कह रहा हूँ ‘तुम्हारे द्वारा मुझे चोरी की गई मंजूषा (बक्से) को लेने से रोका गया था, इसलिए अपने किए हुए कर्म का फल भोगो। इस चोरी के अभियोग (जुर्म) में तुम तीन वर्ष की जेल का दंड पाओगे।’

न्यायाधीश ने सिपाही को जेल के दंड का आदेश देकर उस व्यक्ति को सम्मान के साथ छोड़ दिया। इसलिए कहा जाता हैबुद्धि की संपत्ति से युक्त लोग नीति और युक्ति का सहारा लेकर कठिन कामों को भी खेल-खेल में ही (आसानी से) करते हैं। कर लेते हैं।

सन्धिः-विच्छेदो वा
पदानि = सन्धिं / सन्धिविच्छेद
पुनस्तौ = पुनः + तौ
वक्तुमादिष्टौ = वक्तुम् + आदिष्टौ
प्रावारकमपसार्य = प्रावारकम् + अपसार्य
न्यायाधीशमभिवाद्य = न्यायाधीशम् + अभिवाद्य
यत् + उक्तम् = यदुक्तं
त्वया + अहम् = त्वयाऽहं
चौर्याभियोगे = चौर्य + अभियोगे
कारादण्डमादिश्य = कारादण्डम् + आदिश्य
दुष्कराण्यपि = दुष्करणि + अपि
समालम्ब्य = सम् + आलम्ब्य
लीलयैव = लीलया + एव

समासो-विग्रहो वा
पदानि = समासः/विग्रहः
ससम्मानम् – सम्मानेन सहितम्

प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
वक्तुम् = वच् + तुमुन्
आदिष्टौ = आ + दिश् + क्त
अभिवाद्य = अभि + वद् + ल्यप्
अपसार्य = अप + स + ल्यप्
उक्तम् = वच् + क्त
निवेदितवान् = नि + विद् + क्तवतु
मुक्तवान् = मुच् + क्तवतु

अव्यय-पद-चयनम् वाक्य-प्रयोगश्च
अव्ययः = अर्थ – वाक्येन प्रयोगाश्चः
यत्-तत् = जो-वह – अहम् यदुक्तं तद् वर्णयामि।
अतः = इसीलिए – अतः निजकृत्यस्य फलं भुक्ष्व।
एव = ही – केचित् जनाः लीलयैव दुष्कराणि कर्माणि कुर्वन्ति।
अपि = भी – जनाः परिश्रमेण दुष्कराण्यपि कर्माणि कुर्वन्ति।

पर्यायपदानि
पदानि = पर्यायाः
पुनः = भूयः
निवेदितवान् = निवेदन अकरोत्
मान्यवर = श्रेष्ठ
अध्वनि = मार्गे
यदुक्तं = यत् तत् कथितम्
वर्णयामि = वर्णनं करोमि
अभिवाद्य = अभिवादनं कृत्वा
वारितः = अपसारितः, निवारितः
लप्स्यसे = प्राप्स्यसि
मुक्तवान् = अत्यजत्
ससम्मानं = सम्मानेन सहितम्
फलम् = परिणामम्
कारादण्डं = कारावास्य दण्डः
आदिश्य = आदेशं दत्वा
समालम्ब्य = आश्रयं गृहीत्वा
लीलयैव = कौतुकेन
प्रकुर्वते = कुर्वन्ति
युक्तिम् = उपायम्
मतिवैभवशालिनः = मते वैभवशालिनः
कर्मणि = कार्याणि
दुष्कराणि = कठिनम्

विपर्ययपदानि
पदानि = विपर्ययाः
उक्तम् = नोक्तम्
आदिष्टौ = अनादिष्टौ
मुक्तवान् = गृहीतवान्
निजपक्षं = परपक्ष
प्रस्तुतिवति = अप्रस्तुतवति
वर्णयामि = अवर्णयामि
दुष्कराणि = सरलानि
कर्माणि = अकर्माणि
नीति = अनौति
यक्ति = अयुक्ति
समालम्ब्य = निरालम्ब्य