We have given detailed NCERT Solutions for Class 6 Sanskrit Grammar Book सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 6 Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः

अभ्यासः

प्रश्न 1.
‘तत्’ सर्वनाम-शब्दस्य उचितेन रूपेण वाक्यानि पूरयत। (तत् सर्वनाम के उचित रूप द्वारा वाक्य पूरे कीजिए। Complete the sentences with the appropriate form of the pronoun तत्..)

उदाहरणम्-सुनील: धावति। —- सः पतति।

(क) सुदीप्तिः क्रीडति। ……. न पतति। (सः, सा, तत्)
(ख) बालकाः खादन्ति। …………………… हसन्ति अपि। (ते, ताः, सः)
(ग) फलम् पतति। ………………….. मधरम अस्ति । (सः, तत्, तम्)
(घ) छात्रौ गच्छतः। (ते, तौ, सा)
(ङ) बालिकाः गच्छन्ति। …………………. बसयानेन गच्छन्ति। (ते, सा, ता:)
उत्तर:
(क) सा
(ख) ते
(ग) तत्
(घ) तौ
(ङ) ताः

प्रश्न 2.
उदाहरणानुसारं सर्वनामपदं संशोध्य वाक्यानि पुनः लिखत। (उदाहरण के अनुसार सर्वनाम-पद शुद्ध करके वाक्य को पुनः लिखिए। Correct the pronoun and rewrite the sentences as per the example.)

उदाहरणम् – एषः कमलानि। — एतानि कमलानि।
(क) एतत् वृक्षः। — ………….
(ख) एषा पुस्तकम्। — ………….
(ग) एतत् बालिके। — ………….
(घ) एषः बालकाः। — ………….
(ङ) एषा: अध्यापिकाः। — ………….
उत्तर:
(क) एषः वृक्षः
(ख) एतत् पुस्तकम्,
(ग) एते बालिके
(घ) एते
(ङ) एषा अध्यापिका।

प्रश्न 3.
किम् सर्वनाम-शब्दरूप-सहायतया प्रश्नान् पूरयत। (किम् सर्वनाम शब्दरूप की सहायता से प्रश्न पूरे कीजिए। Complete the following questions with the help of किम् शब्दरूप.)
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 1
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 2
उत्तर:
(क) के, (ख) कम्, (ग) केन, (घ) कस्मै (ङ) कस्मात् (च) कस्य (छ) कस्मिन्

प्रश्न 4.
प्रदत्त सर्वनामपदेभ्यः उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत। (दिए गए सर्वनाम पदों में से उचित विकल्प चुनकर रिक्त स्थान भरिए। Fick out the appropriate option from among the pronouns given and fill in the blanks.)

(क)
(i) ………. छात्रस्य नाम तन्मयः अस्ति। (सः, तम्, तस्य)
(ii) गुरुः ………. छात्रम् वदति। (सा, तम्, तेन)
(ii) …………. छात्रात् कलमम् आनय। (तस्मात्, तेन, तस्मै)
(iv) ………. गृहे अहम् वसामि। (ते, तम्, तस्मिन्)
(v) …………. छात्राय पुस्तकम् यच्छ। (तस्मिन्, कस्मै, तस्मै)
उत्तर:
(i) तस्य
(ii) तम्
(iii) तस्मात्
(iv) तस्मिन्
(v) तस्मै

(ख)
(i) एतत् ………. गृहम्। (मम्, माम्, मम)
(ii) किम् एतत् ………. पुस्तकम्? (त्वम्, त्वाम्, तव)
(iii) त्वम् ………. मित्राय उपहारम् आनेष्यसि? (कम्, किम्, कस्मै)
(iv) सः बालकः ………. वृक्षात् अपतत्? (कः, कस्मात्, केन)
(v) व्याघ्राः …………. वने सन्ति? (के, किम्, कस्मिन्)
उत्तर:
(i) मम
(ii) तव
(iii) कस्मै
(iv) कस्मात्
(v) कस्मिन्

प्रश्न: 5.
अधोदत्तायां तालिकायां उचित सर्वनामपदैः रिक्तस्थानपूर्ति कुरुत। (निम्नलिखित तालिका में उचित सर्वनामपद द्वारा रिक्त स्थानों की पूर्ति कीजिए॥ Fill in the blanks in the table given below with the appropriate pronoun forms.)

Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 3

बालक शब्द- संज्ञापद (पुंल्लिग) एकवचन रूपाणि निर्देशानुसार पूरयत
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 4
उत्तर:
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 5

अधोदत्तानि वाक्यानि अवलोकयत। (नीचे दिए गए वाक्यों को देखिए । Examine the sentences given below.)

1. विभा पठति । सा न लिखति।
2. अरविन्दः लिखति। सः न पठति ।
3. तत् फलम् मधुरम्।
4. एषः वृक्षः।
5. एषा वाटिका।
3. तत् फलम् मधुरम्।
6. एतत् फलम्।
उपर्युक्त वाक्यों में स्थूल अक्षरों में आए शब्द सर्वनाम हैं।

सर्वनाम वे शब्द होते हैं जो संज्ञा के स्थान पर प्रयोग में लाए जाते हैं।

अवधेयम् – संस्कृत में सर्वनाम शब्द का पूर्व निर्धारित लिङ्ग नहीं होता है। सर्वनाम शब्द जिस शब्द के साथ प्रयुक्त होता है उसी का लिङ्ग अपना लेता है। अतः सर्वनाम शब्दों के रूप तीनों लिङ्गों में चलते हैं। संज्ञा
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 6
In the sentences given at the beginning of the chapter the words in bold letters are Pronouns. Pronouns are words which are used in place of nouns. In San skrit, the pronoun takes the gender of the word with which it is used. Therefore, Pronouns are declined in all three genders.

शब्दरूप-सर्वनाम

तत्, एतत्, किम् सर्वनाम हैं। नीचे इनके रूप दिए गए हैं।Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 7
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 8
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 9
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 10
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 11
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 12
Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 13

Class 6 Sanskrit Grammar Book Solutions सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 14