We have given detailed NCERT Solutions for Class 8 Sanskrit Grammar Book धातुरूप-प्रकरणम् Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 8 Solutions धातुरूप-प्रकरणम्

जिन शब्दों से कार्य के होने या करने का बोध हो उसे ‘क्रिया’ कहते हैं तथा उसके मूल रूप को धातु कहते हैं। जैसे- लिखना क्रिया का मूल रूप है लिख् अतः लिखना क्रिया की धातु ‘लिख्’ है। धातु के रूप पाँच लकारों में बनते हैं।

  1. लट् लकारः – वर्तमानकाल – अहम् पठामि।
  2. लृट् लकारः – भविष्यत् काल – सूर्यः अस्तं गमिष्यति।
  3. लङ् लकारः – भूतकालः – ते अखेलन्।
  4. लोट् लकारः – आज्ञा – त्वम् खाद।
  5. विधिलिङ् लकारः – इच्छार्थक / आदेशात्मक – सः लिखेत्।

(परस्मैपदी तथा आत्मनेपदी धातुओं के रूप-लट्, लङ् तथा लृट् लकारों में)

(i) परस्मैपदी धातवः
(क) वर्तमानकाले (लट् लकारे) प्रयोगाः
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 1
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 2

प्रयोगः
हम कहाँ हैं – वयं कुत्र स्मः?
वे मानव हैं – ते मानवाः सन्ति।
आप यहाँ होंगे – भवान् अत्र भविष्यति।
वह महान् बनेगा – सः महान् भविष्यति।
ईश्वर सर्वत्र है – ईश्वरः सर्वत्र अस्ति।
रामायण में रामचरित है – रामायणे रामचरितम् अस्ति।
वृक्ष पर पक्षी थे – वृक्षे खगाः आसन्।
आप घरों में थे – भवन्तः गृहेषु आसन्।
तुम कहाँ होंगे – यूयं कुत्र भविष्यथ?
हम यहाँ होंगे – वयम् अत्र भविष्यामः।
सूर्य आकाश में है – सूर्यः गगने अस्ति।
वह नष्ट हो गया – सः नष्टः अभवत्।
वह नष्ट हो जाएगा – सः नष्टः भविष्यति।

(ख) भूतकाले (लङ् लकारे) प्रयोगाः
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 3

(ग) भविष्यत्काले (लृट् लकारे) प्रयोगाः
(गम्, रक्ष, हस्, पा, खाद्, भक्ष्, चर्, वद्)
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 4

(घ) लट् लकारे वस्-चर्-रक्ष-पूज्-धातूनां रूपाणि
(वस् धातु = रहना। चर् धातु = करना, चरना, चलना। रक्ष् = रक्षा करना। पूज् = पूजा करना।)
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 5

(ङ) लङ् लकारे प्रमुख-धातुरूपाणि
(सभी प्रमुख धातुओं के लङ् लकार के रूप)
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 6
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 7
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 8

लट् लकार के अन्य रूप-
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 9

कृ धातु के लट्, लङ् व लृट् लकारों में रूप-
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 10
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 11

(ii) आत्मनेपदी धातवः
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 12

बहुविकल्पीय प्रश्नाः

प्रश्न 1.
‘सेव्’ धातु लट्लकारे प्रथमपुरुषे एकवचने किं रूप भविष्यति?
(क) सेवेते
(ख) सेवते
(ग) सेवन्ते
(घ) सेवे
उत्तराणि:
(ख) सेवते

प्रश्न 2.
लट्लकारे ‘भू’ धातोः उत्तमपुरुषे द्विवचने ___________ रूपं अस्ति।
(क) भवति
(ख) भवन्ति
(ग) भवतः
(घ) भवावः
उत्तराणि:
(घ) भवावः

प्रश्न 3.
निम्नलिखितपदे कः लकारः अस्ति?
पास्यतः
(क) लट्लकारः
(ख) लोट्लकारः
(ग) लङ्लकारः
(घ) लृट्लकारः
उत्तराणि:
(घ) लृट्लकारः

प्रश्न 4.
निम्नलिखितपदे कः पुरुषः?
आस्तम्
(क) उत्तमपुरुष
(ख) मध्यमपुरुष
(ग) प्रथमपुरुष
(घ) कुपुरुष
उत्तराणि:
(ख) मध्यमपुरुष

प्रश्न 5.
लट्लकारस्य क्रियापदेन रिक्तपूर्तिः क्रियन्ताम्
भवान् विद्यालयं कदा ___________?
(क) गच्छसि
(ख) गच्छति
(ग) गच्छन्ति
(घ) गच्छामि
उत्तराणि:
(ख) गच्छति

प्रश्न 6.
लङ्लकारस्य पदेन रिक्तपूर्तिः क्रियन्ताम्
वने मुनयः ___________।
(क) वसन्ति
(ख) अवसन्
(ग) अवसत्
(घ) वसन्तु
उत्तराणि:
(ख) अवसन्

प्रश्न 7.
अधोलिखितवाक्ये लुट्लकारस्य रूपेण रिक्तस्थानं पूरयत-
सर्वे जनाः श्वः मुम्बईनगरं ___________।
(क) गमिष्यथ
(ख) गमिष्यति
(ग) गमिष्यन्ति
(घ) गमिष्यसि
उत्तराणि:
(ग) गमिष्यन्ति

प्रश्न 8.
लट्लकारस्य रूपेण रिक्तपूर्तिः क्रियन्ताम्।
सरोवरेषु नीलानि उत्पलानि ___________।
(क) अविकसन्
(ख) अविकसत्
(ग) विकसन्ति
(घ) विकसति
उत्तराणि:
(ग) विकसन्ति

प्रश्न 9.
‘कृ’ धातोः लङ्लकारे मध्यमपुरुषे बहुवचने किं रूप?
(क) अकुरुत
(ख) अकुरूताम्
(ग) अकरोः
(घ) अकरोत्
उत्तराणि:
(क) अकुरुत