By going through these CBSE Class 9 Sanskrit Notes Chapter 12 वाङ्मनःप्राणस्वरूपम् Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 9 Sanskrit Chapter 12 वाङ्मनःप्राणस्वरूपम् Summary Notes

वाङ्मनःप्राणस्वरूपम्  Summary

यह पाठ छान्दोग्योपनिषद् के छठे अध्याय के पाँचवें खण्ड से उद्धृत है। इसमें एक रोचक विवरण प्रस्तुत किया गया है। श्वेतकेतु आचार्य आरुणि से प्रश्न करता है कि मन क्या है? आचार्य उसे बताते हैं कि खाए गए अन्न का जो सर्वाधिक लघु अंश होता है, वह मन है। श्वेतकेतु पुनः प्रश्न करता है कि प्राण क्या है? आचार्य उसे बताते हैं कि पान किए जल का जो सर्वाधिक लघु अंश होता है, वह प्राण है।
वाङ्मनःप्राणस्वरूपम् Summary Notes Class 9 Sanskrit Chapter 12
श्वेतकेतु तीसरा प्रश्न करता है कि वाणी क्या है? आचार्य उसे बताते हैं कि खाए गए तेज का सर्वाधिक लघु अंश वाणी है। आचार्य श्वेतकेतु को दृष्टान्त के द्वारा समझाते हैं कि जिस प्रकार दही को मथने पर घी निकलता है, उसी प्रकार खाए गए अन्न का जो लघुतम अंश ऊपर आ जाता है, वही मन है। इसी प्रकार वे प्राण और वाणी का रहस्य भी बताते हैं। अन्त में आचार्य कामना करते हैं कि हम दोनों का पढ़ा हुआ ज्ञान तेजस्वी हो।

वाङ्मनःप्राणस्वरूपम् Word Meanings Translation in Hindi

1. श्वेतकेतुः – भगवन्! श्वेतकेतुरहं वन्दे।
आरुणिः – वत्स! चिरञ्जीव।
श्वेतकेतुः – भगवन्! किञ्चित्प्रष्टुमिच्छामि।
आरुणिः – वत्स! किमद्य त्वया प्रष्टव्यमस्ति?
श्वेतकेतुः – भगवन्! ज्ञातुम् इच्छामि यत्
किमिदं मनः?
आरुणिः – वत्स! अशितस्यान्नस्य
योऽणिष्ठः तन्मनः।

शब्दार्थाः-
वन्दे-प्रणाम करता हूँ, चिरञ्जीव-लम्बी आयु वाले बनो, किञ्चित्-कुछ, प्रष्टुम्-पूछना, इच्छामि-चाहता हूँ, अद्य-आज, प्रष्टव्यम्-पूछने योग्य, इदम्-यह, किम्-क्या, मन:-मन, चित्त, अशितस्य-खाए गए, अणिष्ठः – सबसे छोटा, अन्नस्य-भोजन का, यः-जो, तत्-वह।

अर्थ- श्वेतकेतु – हे भगवन्! मैं श्वेतकेतु (आपको) प्रणाम करता हूँ।
आरुणि – हे पुत्र! दीर्घायु हो।
श्वेतकेतु – हे भगवन्! मैं कुछ पूछना चाहता हूँ?
आरुणि – हे पुत्र! आज तुम क्या पूछना चाहते हो?
श्वेतकेतु – हे भगवन्! मैं पूछना चाहता हूँ कि यह मन क्या है?
आरुणि – हे पुत्र! पूर्णतः पचाए गए अन्न का सबसे छोटा भाग मन होता है।

विशेषण-विशेष्य-चयनम्
विशेषणम् – विशेष्यः
इदम् – मनः
यः – अणिष्ठः
तत् – मनः

अव्ययानां वाक्येषु प्रयोगः
किञ्चित् (कुछ) – सः किञ्चित् प्रष्टुम् इच्छति।

वन्दे – प्रणमामि
प्रष्टुम् – प्रश्नं कर्तुम्
इच्छामि – वाञ्छामि
अणिष्ठः – लघिष्ठः, लघुतः।
चिरञ्जीव – दीर्घायु
प्रष्टव्यम् – प्रष्टुं योग्यम्
आशितस्य – भक्षितस्य
चिरञ्जीव – दीर्घायु
प्रष्टव्यम् – प्रष्टुं योग्यम्
आशितस्य – भक्षितस्य

2. श्वेतकेतुः – कश्च प्राणः?
आरुणिः – पीतानाम् अपां योऽणिष्ठः स प्राणः। श्वेतकेतुः – भगवन्! का इयं वाक्?
आरुणिः – वत्स! अशितस्य तेजसा योऽणिष्ठः सा वाक्। सौम्य! मनः अन्नमयं, प्राणः आपोमयः वाक् च तेजोमयी भवति इत्यप्यवधार्यम्।
श्वेतकेतुः – भगवन्! भूय एव मां विज्ञापयतु।
आरुणिः – सौम्य! सावधानं शृणु! मथ्यमानस्य दध्नः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।
श्वेतकेतुः – भगवन्! भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्। भूयोऽपि श्रोतुमिच्छामि।
आरुणिः – एवमेव सौम्य! अश्यमानस्य अन्नस्य योऽणिमा, स ऊर्ध्वः समुदीषति। तन्मनो भवति। अवगतं न वा?

शब्दार्था:-
अन्नमयम्-अन्न से बना हुआ, पीतानाम् पिए हुए के, अपाम्-पानी का, अणिष्ठः-सबसे छोटा, वाक्-वाणी, तेजसा अग्नि से, आपोमयः-जल में परिणत अर्थात् जल में परिवर्तित, तेजोमयी-तेजस्वी, प्रभावशाली, अवधार्यम्-समझने योग्य, भूयः-एक बार फिर, विज्ञापयतु-समझाओ, मथ्यमानात्-मथे जाते हुए के, दन:-दही के, समुदीषति-ऊपर उठता है, ऊर्ध्व-ऊपर, अणिमा-सबसे छोटा भाग, सीपः-घी, व्याख्यातम्-व्याख्या कर दी है, घृतोत्पत्तिरहस्यम् घी के बनने के रहस्य को, श्रोतुम्-सुनने के लिए, अश्यमानस्य-खाए जाते हुए, अवगतम्-समझ गए, वा-या। अथवा, भवता-आपके द्वारा।

अर्थ-श्वेतकेतु – और प्राण क्या है?
आरुणि – पिए गए तरल द्रव्यों का सबसे छोटा भाग प्राण होता है।
श्वेतकेतु – हे भगवन्! वाणी क्या है? ।
आरुणि – हे पुत्र! ग्रहण की गई ऊर्जा का जो सबसे छोटा भाग है, वह वाणी है। हे सौम्य! मन अन्नमय, प्राण जलमय तथा वाणी तेजोमयी होती है-यह भी समझ लेना चाहिए। श्वेतकेतु – हे भगवन्! आप मुझे पुनः समझाइए।
आरुणि – हे सौम्य! ध्यान से सुनो। मथे जाते हुए दही की अणिमा (मलाई) ऊपर तैरने लगती है, उसका घी बन जाता है।
श्वेतकेतु – हे भगवन्! आपने तो घी की उत्पत्ति का रहस्य समझा दिया, मैं और भी सुनना चाहता हूँ।
आरुणि – सौम्य! इसी तरह खाए जाते हुए अन्न की अणिमा (मलाई) ऊपर उठती है, वह मन बन जाती है समझ गए या नहीं?

विशेषण-विशेष्य चयनम्
विशेषणः – विशेष्यम्
इयम् – का/वाक्:
व्याख्यातम् – रहस्यम्
सा – वाक्
तत् – मनः

अव्ययानां वाक्येषु प्रयोगः
पदानि – वाक्येषु प्रयोगः
भूयः (बार बार)- सः भूयः पाठान् असमरत्।
एवमेव – अहम् तु सदैव एवमेव करोमि।
न – त्वम् कथम् इदम् अकरो:?
वा (अथवा) – त्वम् अधुना पठ भ्रम वा

पर्यायपदानि
पदानि – पर्यायपदानि
अपाम – जलम् / जलानाम्
अन्नमयम् – अन्नविकारभूतम्
तेजोमयः – अग्निमयः
अवधार्यम् – अवगन्तव्यम्
भूयोऽपि – पुनरपि
सर्पिः – घृतम्, आज्यम्
अणिष्ठः – लघुतमः, लघिष्ठः
आपोमयः – जलमयः
वाक् – वाणी
विज्ञापयतु – प्रबोधयत
समुदीषति – समुत्तिष्ठति, समुद्याति, समुच्छलति
अश्यमानस्य – भक्ष्यमाणस्य, निगीर्यमाणस्य

विलोमपदानि

पदानि – विलोमपदानि
मथ्यमानस्य – अमथ्यमानस्य
भूयः – एकवारम्
अणिष्ठः – गरिष्ठः
श्रोतुम् – वक्तुम्
ऊर्ध्वः – अधः
रहस्यम् -प्रकटम्
अवगतम् – अनवगतम्

3. श्वेतकेतुः – सम्यगवगतं भगवन्!
आरुणिः – वत्स! पीयमानानाम् अपां योऽणिमा स ऊर्ध्वः समुदीषति स एव प्राणो भवति।
श्वेतकेतुः – भगवन्! वाचमपि विज्ञापयतु।
आरुणिः – सौम्य! अश्यमानस्य तेजसो योऽणिमा, स ऊर्ध्वः समुदीषति। सा खलु वाग्भवति। वत्स!
उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत्, अन्नमयं भवति मनः, आपोमयो भवति प्राणाः तेजोमयी च भवति वागिति। किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य
चित्तादिकं भवतीति मदुपदेशसारः। वत्स! एतत्सर्वं हृदयेन अवधारय।
श्वेतकेतुः – यदाज्ञापयति भगवन्। एष प्रणमामि।
आरुणिः – वत्स! चिरञ्जीव। तेजस्वि नौ अधीतम् अस्तु (आवयोः अधीतम् तेजस्वि अस्तु)।

शब्दार्थाः-
विज्ञापयतु-समझाओ, उपदेशान्ते-व्याख्यान के अंत में, पीयमानानाम्-पिए जाते हुए, किञ्च-इसके अतिरिक्त, तेजस्वि-तेजस्विता से युक्त, हृदयेन-हृदय में, चेतना में, मदुपदेशसार:-मेरे उपदेश का सार, चित्तादिकम्-मन, बुद्धि और अहंकार आदि, अवधारय-धारण कर लो, समझ लो, आज्ञापयति-आज्ञा देते हैं; अस्तु-हो, नौ-हम दोनों का, गृह्णाति-ग्रहण करता है, यादृशम्-जैसा, तादृशम्-वैसा, प्रणमामि-प्रणाम करता हूँ, चिरञ्जीव-लंबी आयु वाले हो, वत्स-पुत्र, अधीतम्-पढ़ा हुआ अध्ययन।

अर्थ –
श्वेतकेतु – अच्छी तरह समझ गया भगवन्।
आरुणि – हे पुत्र! पिए जाते हुए जल की अणिमा प्राण बन जाती है।
श्वेतकेतु – हे भगवन्! वाणी के बारे में भी समझाए।
आरुणि – हे सौम्य! शरीर द्वारा ग्रहण किए गए तेज (ऊर्जा) की अणिमा वाणी बन जाती है। हे पुत्र!
उपदेश के अंत में मैं तुम्हें पुनः यही समझाना चाहता हूँ कि अन्न का सारतत्व मन, जल का प्राण तथा तेज का वाणी है। इसके अतिरिक्त अधिक क्या, मेरे उपदेश का सार यही है कि मनुष्य जैसा अन्न ग्रहण करता है उसका मन, बुद्धि और अहंकार (चित्त) वैसा ही बन जाता है।
हे पुत्र! इस सबको हृदय में धारण कर लो। (अच्छी प्रकार से समझ लो)
श्वेतकेतु – जैसी आपकी आज्ञा भगवन्! मैं आपको प्रणाम करता हूँ।
आरुणि – हे पुत्र! दीर्घायु हो, तुम्हारा अध्ययन तेजस्विता से युक्त हो। (हम दोनों की पढ़ाई तेजयुक्त हो)।

पर्यायपदानि
पदानि – पर्यायपदानि
अस्यमानस्य – भक्ष्यमाणस्य, निगीर्यमाणस्य
तेजस्वि – तेजोयुक्तम्
अधीतम् – पठितम्
अवगतम् – अवगच्छम्
वाक् – वाणी
इच्छामि – वाञ्छामि
मत् – मे
आज्ञापयति – आज्ञां ददाति
चित्तम् – मनः
नौ – आवयोः
सम्यक् – भली-भाँति
ऊर्ध्वः – ऊपरि
विज्ञापयितुम् – अवगमयितुम्
गृहणाति – ग्रहणं करोति
अवधारय – धारणं कुरु
प्रणमामि – नमामि/प्रणमामं करोमि
अवधारयत – ध्यानेनशृणुत

विलोमपदानि
पदानि – विलोमपदानि
सम्यक् – असम्यक
विज्ञापयतु – अविज्ञापयतु
उन्ते – आरम्भे
मत् – त्वत्
ऊर्ध्वः – अधः
सौम्य – चञ्चल/उद्दण्ड
गृह्णाति – ददाति

विशेषण-विशेष्य चयनम्
विशेषणम् – विशेष्यः
अन्नमयम् – मनः
अपोमयः – प्राणः
तेजोमयी – वाणी
स: – प्राणः

अव्ययानां वाक्येषु प्रयोगः
पदानि – वाक्येषु प्रयोगः
यादृशं (जैसा) – मनुष्यः यादृशं अन्नं गृहणाति तस्य।
तादृशं (वैसा) – चित्रमपि तादृशं एव भवति।