Class 9 Sanskrit Grammar Book Solutions शब्दरूपाणि

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book  शब्दरूपाणि Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions शब्दरूपाणि

अतिरिक्त कार्यम्

प्रश्न 1.
अधोलिखितान् उचितविभक्तिपदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे उचित विभक्तियुक्त शब्द चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence choose with suitable inflexion of the words given below.)

(i) ……… प्रकाशेन अन्धकार: नश्यति ।
(क) भानुम्
(ख) भानवे
(ग) भानो:
(घ) भान्वोः
उत्तर:
(ग) भानो:

(ii) गुरुः ……………. आशीर्वादं यच्छति।
(क) छात्रान्
(ख) छात्रेभ्यः
(ग) छात्राः
(घ) छात्रम्
उत्तर:
(ख) छात्रेभ्यः

(iii) अनुजः नवमकक्षायां पठति।
(क) माम्
(ख) मम
(ग) मत्
(घ) मह्यम्
उत्तर:
(ख) मम

(iv) आज्ञा हि अविचारणीया।
(क) गुरुभिः
(ख) गुरूणाम्
(ग) गुरुभ्यः
(घ) गुरवः
उत्तर:
(ख) गुरूणाम्

(v) ……….. शोभते नरः।
(क) विद्यया
(ख) विद्यायाः
(ग) विद्यायै
(घ) विद्यायाम्
उत्तर:
(क) विद्यया

(vi) अहम् …………. निमन्त्रणपत्रं दास्यामि।
(क) युष्मभ्यम्
(ख) त्वाम्
(ग) त्वया
(घ) त्वयि
उत्तर:
(क) युष्मभ्यम्

प्रश्न 2.
अधोलिखितवाक्येषु उचितविभक्तियुक्तपदैः रिक्तस्थानपूर्तिः क्रियताम्।
(नीचे लिखे वाक्यों में उचित विभक्तियुक्त शब्दों से खाली स्थानों को भरिए।)
(Fill in the blanks with suitable inflexion of the words in the following sentences.)

(i) अद्य ………. जन्मदिनम् अस्ति।
(क) माम्
(ख) मम
(ग) अहम्
(घ) मह्यम्
उत्तर:
(ख) मम

(ii) अहम् । …. आम्रवृक्षम् आरोपयामि।
(क) वाटिकायाम्
(ख) वाटिकाम्
(ग) वाटिका
(घ) वाटिकानाम्
उत्तर:
(क) वाटिकायाम्

(iii) ……. विद्यया शोभते ।
(क) नरः
(ख) नरस्य
(ग) नरम्
(घ) नरेषु
उत्तर:
(क) नरः

(iv) अहम् ………… निमन्त्रणपत्रं दास्यामि।
(क) तुभ्यम्
(ख) त्वाम्
(ग) त्वया
(घ) तव
उत्तर:
(क) तुभ्यम्

प्रश्न 3.
अधोलिखिते कोष्ठकेप्रदत्त निर्देशानुसारं समुचितविभक्तिपदेन रिक्तस्थानानि पूरयत।
(कोष्ठक में दिए गए निर्देश के अनुसार उचित विभक्तियुक्त शब्द से रिक्त स्थान की पूर्ति कीजिए।)
(Fill in the blanks with suitable inflexion of the words as directed in the brackets.)

(i) ………… सह त्वम् विद्यालयं गच्छसि? (किम्-तृतीया)
(ii) वृक्षाणाम् सुरक्षा ……… परमं कर्त्तव्यम्। (अस्मद्-षष्ठी)
(ii) जननी जन्मभूमिश्च । ….. अपि गरीयसी। (स्वर्ग-पंचमी)
(iv) …………. गंगा सर्वश्रेष्ठा। (नदी-सप्तमी)
(v) चन्द्रमा ……. प्रकाशं लभते। (भानु-पंचमी)
उत्तर:
(i) केन
(ii) अस्माकं
(iii) स्वर्गात्
(iv) नदीषु
(v) भानो:

प्रश्न 4.
अधोलिखितेभ्यः पदेभ्यः उचितविभक्तियुक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे पदों से उचित विभक्तियुक्त शब्द को चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence after choosing the suitable inflexion of the words given below.)

(i) ………. (ग्राम) बहिः जलाशयः अस्ति।
(क) ग्रामात्
(ख) ग्रामस्य
(ग) ग्रामम्
(घ) ग्रामाय
उत्तर:
(क) ग्रामात्

(ii) ………….. (कृष्ण) परितः गोपाः सन्ति।
(क) कृष्णस्य
(ख) कृष्णम्
(ग) कृष्णात्
(घ) कृष्णाय
उत्तर:
(ख) कृष्णम्

(iii) …………… ( श्रीगणेश) नमः।
(क) श्रीगणेशम्
(ख) श्रीगणेशेण
(ग) श्रीगणेशाय
(घ) श्री गणेशस्य
उत्तर:
(ग) श्रीगणेशाय

(iv) ……………. (बालक) दुग्धं रोचते।
(क) बालकम्
(ख) बालकाय
(ग) बालकेन
(घ) बालकस्य
उत्तर:
(ख) बालकाय

(v) दुष्टे …………. (मित्र) मा विश्वसेत्।
(क) मित्रे
(ख) मित्रम्
(ग) मित्रस्य
(घ) मित्रेण
उत्तर:
(क) मित्रे

(vi) …….. क: गमिष्यति? (शोभायात्रा)
(क) शोभायात्राम्
(ख) शोभायात्राः
(ग) शोभायात्रायाम्
(घ) शोभायात्रया
उत्तर:
(ग) शोभायात्रायाम्

(vii) रोगी ……. सह औषधं खादति। (मधु)
(क) मधुनः
(ख) मधुम्
(ग) मधुना
(घ) मधुनोः
उत्तर:
(ग) मधुना

प्रश्न 5.
अधोलिखितान् उचितविभक्तियुक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे उचित विभक्तियुक्त शब्द को चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence after choosing the suitable inflexion of the words given below.)

(i) मृगाः …………… सह चरन्ति।
(क) मृगैः
(ख) मृगात्
(ग) मृगस्य
(घ) मृगान्
उत्तर:
(क) मृगैः

(ii) …………… गृहं कुत्र अस्ति?
(क) त्वाम्
(ख) तव
(ग) त्वम्
(घ) त्वयि
उत्तर:
(ख) तव

(iii) …………… अत्र आगच्छ।
(क) त्वाम्
(ख) त्वम्
(ग) तुभ्यम्
(घ) तव
उत्तर:
(ख) त्वम्

(iv) ………. शोभां पश्य।
(क) शाखायाः
(ख) शाखाम्
(ग) शाखायाम्
(घ) शाखया
उत्तर:
(क) शाखायाः

(v) सर्वत्र …. प्रकाशः अस्ति।
(क) भानोः
(ख) भानुस्य
(ग) भान्वोः
(घ) भानूनाम्
उत्तर:
(क) भानोः

(vi) तत्र ……. पाठयतः ।
(क) शिक्षकः
(ख) शिक्षको
(ग) शिक्षकाः
(घ) शिक्षकान्
उत्तर:
(ख) शिक्षको

प्रश्न 6.
अधोलिखितान् स्थूलपदानां उचितां विभक्तिं चित्वा लिखत।
(नीचे लिखे मोटे पदों की उचित विभक्ति को चुनकर लिखिए।)
(Write the correct form of inflexion of the bold words from the options given below.)

(i) वानरः वृक्षात् पतति।
(क) तृतीया
(ख) पंचमी
(ग) षष्ठी
(घ) प्रथमा
उत्तर:
(ख) पंचमी

(ii) हे लते ! इह आगच्छत् ।
(क) सम्बोधन
(ख) प्रथमा
(ग) तृतीया
(घ) चतुर्थी
उत्तर:
(क) सम्बोधन

(iii) त्वं केषाम् महापुरूषाणां नामनि जानासि?
(क) पंचमी
(ख) तृतीया
(ग) द्वितीया
(घ) षष्ठी
उत्तर:
(घ) षष्ठी

(iv) शीलं नरस्य परं भूषणम्।
(क) तृतीया
(ख) षष्ठी
(ग) पंचमी
(घ) प्रथमा
उत्तर:
(ख) षष्ठी

(v) यः परेभ्यः सर्वमर्पयति तस्मै तरवे नमः।
(क) चतुर्थी
(ख) द्वितीया
(ग) प्रथमा
(घ) षष्ठी
उत्तर:
(क) चतुर्थी

(vi) श्रीकृष्णेन सह सुदामा अपि आश्रमे पठति स्म।
(क) द्वितीया
(ख) प्रथमा
(ग) षष्ठी
(घ) तृतीया
उत्तर:
(घ) तृतीया

(vii) छात्रः पुस्तकम् विना विद्यालयं न आगच्छतु।
(क) प्रथमा
(ख) तृतीया
(ग) द्वितीया
(घ) षष्ठी
उत्तर:
(ग) द्वितीया

प्रश्न 7.
अधोलिखितान् उचितविभक्तिपदं चित्वा वाक्यपूर्तिः क्रियताम्। (नीचे लिखे उचित विभक्तियुक्त शब्द चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence choose with suitable inflexion of the words given below.)

(i) एते ……….. सन्ति ।
(क) विद्वान्
(ख) विदुषः
(ग) विद्वांसः
(घ) विद्वानाः
उत्तर:
(ग) विद्वांसः

(ii) …… तान् प्रणमन्तु।
(क) भवान्
(ख) भवन्तम्
(ग) भवन्तः
(घ) भवनाः
उत्तर:
(ग) भवन्तः

(iii) भो आचार्य अत्र ……… बालिकाः लिखन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्त्रः
(घ) त्रयाः
उत्तर:
(ग) तिस्त्रः

(iv) ………….. किं नाम?
(क) भवतः
(ख) भवान्
(ग) भवति
(घ) भवते
उत्तर:
(क) भवतः

(v) ………… सर्वत्र आदरः भवति।
(क) विद्वांसः
(ख) विदुषाम्
(ग) विद्वद्भ्यः
(घ) विद्वद्भिः
उत्तर:
(ख) विदुषाम्

(vi) विद्यालये मया …………. वृक्षाः आरोपिताः।
(क) चत्वारि
(ख) चत्वारः
(ग) चतस्त्रः
(घ) चत्वाराः
उत्तर:
(ख) चत्वारः

प्रश्न 8.
अधोलिखितवाक्येषु उचितविभक्तियुक्तपदैः रिक्तस्थानपूर्तिः क्रियताम्।
(नीचे लिखे वाक्यों में उचित विभक्तियुक्त शब्दों से खाली स्थानों को भरिए।)
( Fill in the blanks with suitable inflexion of the words in the following sentences.)

(i) सायं यज्ञः ततः ……….. प्रवचनं भविष्यति । (विद्वस्)
(ii) रात्रौ प्रीतिभोजे ………… शिक्षिकाः अपि आगमिष्यन्ति। (चतुर्)
(ii) अहम् अद्य चिन्तयामि यत् ………… प्रतिकूलानि न समाचरेत् । (आत्मन्)
(iv) ……….. कथं शोभते ? (भवत्)
(v) ………… सर्वत्र आदरः भवति। (विद्वस्)
(vi) विद्यालये मया ………. वृक्षाः आरोपिताः । (चतुर्)
उत्तराणि
(i) विदुषाम् (ii) चतस्रः (iii) आत्मनः (iv) भवान् (v) विदुषाम् (vi) चत्वारः

प्रश्न 9.
अधोलिखिते कोष्ठकेप्रदत्त निर्देशानुसारं समुचितविभक्तिपदेन रिक्तस्थानानि पूरयत।
(नीचे लिखे कोष्ठक में गए निर्देश के अनुसार उचित विभक्तियुक्त शब्द से रिक्त स्थान की पूर्ति कीजिए।)
(Fill in the blanks with suitable inflexion of the words as directed in the brackets.)

(i) ……….. सभायां प्रवचनं कुर्वन्ति। (विद्वस्-प्रथमा)
(क) विद्वान्
(ख) विदुषः
(ग) विद्वांसः
(घ) विदुषे
उत्तर:
(ग) विद्वांसः

(ii) ………… किं नाम? (भवत्-षष्ठी)
(क) भवते
(ख) भवतः
(ग) भवन्तं
(घ) भवत्सु
उत्तर:
(ख) भवतः

(iii) आम्रवृक्षे ……. वानरौ तिष्ठतः। (द्वि-प्रथमा)
(क) द्वे
(ख) द्वौ
(ग) द्वाभ्यान्
(घ) द्वयोः
उत्तर:
(ख) द्वौ

(iv) राजा दशरथस्य ……….. पुत्राः आसन्। (चतुर्-प्रथमा)
(क) चत्वारः
(ख) चतुरः
(ग) चतुराः
(घ) चत्वारि
उत्तर:
(क) चत्वारः

(v) …………. प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)
(क) आत्मा
(ख) आत्मनाम्
(ग) आत्मनः
(घ) आत्मनि
उत्तर:
(ग) आत्मनः

प्रश्न 10.
अधोलिखितेभ्यः पदेभ्यः उचितविभक्तियुक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे पदों से उचित विभक्तियुक्त शब्द को चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence after choosing the suitable inflexion of the words given below.)

(i) हस्ते. ……. अंगुल्यः भवन्ति। (पञ्चन्)
(क) पञ्चाः
(ख) पञ्चः
(ग) पञ्च
(घ) पञ्चभिः
उत्तर:
(ग) पञ्च

(ii) …………. सर्वत्र पूज्यते। (विद्वस)
(क) विद्वान्
(ख) विद्वांसः
(ग) विदुषाः
(घ) विदुषः
उत्तर:
(क) विद्वान्

प्रश्न 11.
अधोलिखितान् उचितविभक्तियुक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे उचित विभक्तियुक्त शब्द को चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence after choosing the suitable inflexion of the words given below.)

(i) ……… पुत्रः वनं गच्छति।
(क) राज्ञः
(ख) राजस्य
(ग) राज्ञि
(घ) राज्ञे
उत्तर:
(क) राज्ञः

(ii) वृक्षे. ………. चटकाः कूजन्ति ।
(क) चत्वारः
(ख) चतस्त्रः
(ग) चत्वाराः
(घ) चतुराः
उत्तर:
(क) चत्वारः

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

अभ्यासः

प्रश्न 1.
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

(क) अ, आ + अ, आ = आ

  1. सूर्य + आपते = ………….. (…………..)
  2. लोभ + आविष्टा = ………….. (…………..)
  3. आगतास्ति = …………….. + ……………….. (…………..)
  4. एव + अस्य = ………….. (…………..)
  5. पूर्वार्द्धः = …………….. + ……………….. (…………..)

उत्तर:

  1. सूर्य + आपते = सूर्यापते (अ+आ = आ)
  2. लोभ + आविष्टा = लोभाविष्टा (अ+आ = आ)
  3. आगतास्ति = आगता + अस्ति (आ+अ = आ)
  4. एव + अस्य = एवास्य (अ+अ = आ)
  5. पूर्वार्द्धः = पूर्व + अर्द्ध (अ+अ = आ)

(ख) इ, ई + इ, ई = ई

  1. अति + इव = …………… (…………..)
  2. नदी + इयम् = …………… (…………..)
  3. कपि + ईदृशः = …………… (…………..)
  4. लष्वीति = ……………. + ……………….. (…………..)
  5. कपीन्द्रः’ = ……………. + ……………….. (…………..)

उत्तर:

  1. अति + इव = अतीव (इ+इ=ई)
  2. नदी + इयम् = नदीयम् (ई+इ=ई)
  3. कपि + ईदृशः = कपीदृशः (इ+ई=ई)
  4. लष्वीति = लध्वी + इति (ई+इ=ई)
  5. कपीन्द्रः’ = कपि + इन्द्रः (इ+इ=ई)

(ग) उ, ऊ + उ, ऊ = ऊ

  1. गुरु + उचितम् = …………… (…………..)
  2. भानु + उदयः = …………… (…………..)
  3. ‘लघुर्मिः = …………….. + ……………….. (…………..)
  4. भू + उर्ध्वम् = …………… (…………..)
  5. साधूपदेशः = …………….. + ……………….. (…………..)

उत्तर:

  1. गुरु + उचितम् = गुरूचितम् (उ+उ = ऊ)
  2. भानु + उदयः = भानूदयः (उ+उ = ऊ)
  3. ‘लघुर्मिः = लघु + ऊर्मिः (उ ऊ = ऊ)
  4. भू + उर्ध्वम् = भूर्ध्वम् (ऊ+उ = ऊ)
  5. साधूपदेशः = साधु + उपदेशः (उ+उ = ऊ)

(घ) ऋ, ॠ + ऋ ,ॠ = ॠ

  1. पितृ + ऋणम् = …………… (…………..)
  2. मातृ + ऋद्धिः = …………… (…………..)
  3. भ्रातृणम् = …………….. + ……………….. (…………..)

उत्तर:

  1. पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
  2. मातृ + ऋद्धिः = मातृद्धिः (ॠ + ॠ = ॠ)
  3. भ्रातृणम् = भ्रातृ + ऋणम् (ॠ + ॠ= = ॠ)

‘अक: सवर्णे दीर्घः’ इति सूत्रेण समान=स्वरवर्णयोः दीर्घादेशः भवति।
एषः ‘दीर्घसन्धिः ‘ इति कथ्यते।

प्रश्न 2.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) अ आ + इ, ई = ए

  1. अनेन + इति = ……………. (…………..)
  2. यथा + इच्छया = ……………. (…………..)
  3. मातेव = …………….. + ……………….. (…………..)
  4. लतेयम् = …………….. + ……………….. (…………..)

उत्तर:

  1. अनेन + इति = अनेनेति (अ+इ = ए)
  2. यथा + इच्छया = यथेच्छया (आ+इ = ए)
  3. मातेव = माता + इव (आ+इ = ए)
  4. लतेयम् = लता + इयम् (आ+इ = ए)

(ख) अ, आ + उ, ऊ = ओ

  1. वृक्षस्य + उपरि = ……………. (…………..)
  2. सूर्योदयात् = …………….. + ……………….. (…………..)
  3. घृत + उत्पत्तिः = ……………. (…………..)
  4. मानवोचितम् = …………….. + ……………….. (…………..)
  5. गृह + उद्यानम् = ……………. (…………..)

उत्तर:

  1. वृक्षस्य + उपरि = वृक्षस्योपरि (अ+उ = ओ)
  2. सूर्योदयात् = सूर्य + उदयात् (अ+उ = ओ)
  3. घृत + उत्पत्तिः = घृतोत्पतिः (अ+उ = ओ)
  4. मानवोचितम् = मानव + उचितम् (अ+उ = ओ)
  5. गृह + उद्यानम् = गृहोद्यानम् (अ+उ = ओ)

(ग) अ, आ + ऋ, ऋ = अर्

  1. महा + ऋषिः = ……………. (…………..)
  2. देवर्षिः = …………….. + ……………….. (…………..)
  3. वसन्त + ऋतुः = ……………. (…………..)
  4. वर्षतुः = …………….. + ……………….. (…………..)

उत्तर:

  1. महा + ऋषिः = महर्षिः (आ+ऋ=अर्)
  2. देवर्षिः = देव + ऋषिः (अ+ऋ=अर्)
  3. वसन्त + ऋतुः = वसन्तर्तुः (अ=ऋ=अर्)
  4. वर्षतुः = वर्षा + ऋतुः (आ+ऋ=अर्)

आद् गुणः इति सूत्रेण अ=आ=वर्णयोः इ.ई उ,ऊ/ऋ, ऋ वर्णाभ्यां सह मेलनेन क्रमश:=ऐ, ओ, अर् इति भवन्ति। एषः गुणसन्धिः इति कथ्यते।

प्रश्न 3.
यथापेक्षितं सन्धि विच्छेद वा कुरुत –

(क) अ, आ + ए, ऐ = ऐ

  1. गत्वा + एव = …………….. (…………..)
  2. एव + एनम् = …………….. (…………..)
  3. क्षणेनैव = …………….. + ……………….. (…………..)
  4. न + एतादृशः = …………….. (…………..)
  5. महैरावतः = …………….. + ……………….. (…………..)

उत्तर:

  1. गत्वा + एव = गत्वैव (आ+ए=ऐ)
  2. एव + एनम् = एवैनम् (अ+ए=ऐ)
  3. क्षणेनैव = क्षणेन + एव (अ+ए=ऐ)
  4. न + एतादृशः = नैतादृशः (अ+ए=ऐ)
  5. महैरावतः = महा + ऐरावतः (आ=ऐ=ऐ)

(ख) अ, आ + ओ, औ = औ

  1. जल + ओघः = ……………… (…………..)
  2. तव + औदार्यम् = ……………… (…………..)
  3. वनौषधिः = ……………… + ……………. (…………..)
  4. महा + ओत्सुक्येन = ……………… (…………..)
  5. जनौघः = ……………… + ………………. (…………..)

उत्तर:

  1. जल + ओघः = जलौघः (अ+ओ = औ)
  2. तव + औदार्यम् = तवौदार्यम् (अ+औ=औ)
  3. वनौषधिः = वन + ओषधिः (अ+ओ औ)
  4. महा + ओत्सुक्येन = महौत्सुक्येन (आ+ओ=औ)
  5. जनौघः = जन + ओधः (अ ओ=औ)

‘वृद्धिरेचि’ इति सूत्रानुसारेण अ, आ वर्णयोः क्रमशः ए.ऐ/ओ, औ वर्णाभ्याम् सह मेलने जाते क्रमश: ‘ऐ’ ‘औ’ इति भवति। एषः ‘वृद्धिसन्धिः’ इति कथ्यते।

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः 1

  1. अधिकारः = (अधि + …………. )
  2. आचारः = (आ + …………. )
  3. अधिगमः = (अधि + …………. )
  4. आचार: = (आ + …………. )
  5. अधिकरणः = (………. + करण: )
  6. आहारः = (आ + …………. )
  7. अधिरोहति = (………… +.रोहति )
  8. आगमनम्: = (आ + …………. )

उत्तर:

  1. अधिकारः = (अधि + कारः)
  2. आचारः = (आ + चारः)
  3. अधिगमः = (अधि + गमः)
  4. आचार: = (आ + धारः)
  5. अधिकरणः = (अधि + करण:)
  6. आहारः = (आ + हारः)
  7. अधिरोहति = (अधि + रोहति)
  8. आगमनम्: = (आ + गमनम्)

प्रश्न 4.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

  1. प्रति + अवदत् = …………… (…………..)
  2. यदि + अहम् = …………… (…………..)
  3. तानि + एव = …………… (…………..)
  4. पर्यावरणम् = ……………. + …………….. (…………..)
  5. इत्यवदत् = ……………. + …………….. (…………..)

उत्तर:

  1. प्रति + अवदत् = प्रत्यवदत् (इ+अ=य)
  2. यदि + अहम् = यद्यहम् (इ+अ=य)
  3. तानि + एव = तान्येव (इ+ए=ये)
  4. पर्यावरणम् = परि + आवरणम् (इ+आ=या)
  5. इत्यवदत् = इति + अवदत् (इ+अ=य)

(ख) उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

  1. खलु + अयम् = ……………. (…………..)
  2. द्वौ + अपि = …………….. (…………..)
  3. गुणेष्वेव = ……………. + …………….. (…………..)
  4. विरमन्तु + एते = ……………. (…………..)
  5. स्वागतम् = ……………. + …………….. (…………..)

उत्तर:

  1. खलु + अयम् = खल्वयम् (उ+अ=व)
  2. द्वौ + अपि = द्वावपि (औ+अ=आव)
  3. गुणेष्वेव = गुणेषु + एव (उ+ए=वे)
  4. विरमन्तु + एते = विरमन्त्वेते (उ+ए=वे)
  5. स्वागतम् = सु + आगतम् (उ+आ: = सुवा)

(ग) ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

  1. पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
  2. मात्राज्ञा = ……………. + …………….. (…………..)
  3. भ्रातृ + इच्छा = …………….. (…………..)
  4. कर्तृ + उपदेशः = …………….. (…………..)
  5. पित्रनुमतिः = …………….. + …………….. (…………..)

उत्तर:

  1. पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
  2. मात्राज्ञा = मात् + आदेशः (ऋ+आ=रा)
  3. भ्रातृ + इच्छा = भ्रातृच्छा (ऋा+इ=रि)
  4. कर्तृ + उपदेशः = कर्चुपदेशः (ऋ:+उ=रु)
  5. पित्रनुमतिः = पित् + अनुमतिः (ऋ+अ=र)

‘इको यणचि’ सूत्रानुसारम् इ. ई, ऊ/ऋ. ऋ स्वराणाम् असमानस्वरेण सह मेलनेन इ. ई, ऊ/ऋ/ गवर्णानां स्थाने क्रमशः य.व.र इति भवन्ति, परवर्ती स्वरः च एतैः सह मात्रारूपेण प्रयुज्यते।

प्रश्न 5.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

  1. त्वम् + यासि = ……………………(………………)
  2. अहम् + इच्छामि = ……………………(………………)
  3. किम् + कथयति = ……………………(………………)
  4. अयम् + राजा = ……………………(………………)
  5. माम् + मुञ्च = ……………………(………………)
  6. कथमागतः = ……………………(………………)
  7. अवम् + ……………………(………………)
  8. हर्तुम् + इच्छति = ……………………(………………)
  9. सन्ध्याम् + यावत् = ……………………(………………)

उत्तर:

  1. त्वम् + यासि = त्वं यासि (सन्धिः)
  2. अहम् + इच्छामि = अहमिच्छामि (संयोगः)
  3. किम् + कथयति = किं कथयति (सन्धिः)
  4. अयम् + राजा = अयं राजा (सन्धिः)
  5. माम् + मुञ्च = मां मुञ्च (सन्धिः)
  6. कथमागतः = कथम् + आगतः (संयोगः)
  7. अवम् + राजा = अयं राजा (सन्धिः)
  8. हर्तुम् + इच्छति = हर्तुमिच्छति (संयोगः)
  9. सन्ध्याम् + यावत् = सन्ध्यां यावत् (सन्धिः)

‘मोऽनुस्वारः’ इति सूत्रानुसार ‘म्’ इति वर्णस्य पश्चात् यदि कोऽपि व्यन्जनवर्णः भवति तर्हि | ‘म’ वर्णस्य स्थाने अनुस्वारः भवति।

अभ्यासः

प्रश्न 1.
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

  1. हिताहितम् = …………… + …………………..
  2. पक्षोमोत्तरम = …………… + …………………..
  3. वृथा + अटनम् = ………………….
  4. इति + उभी = ………………….
  5. नमाम्येनम् = …………… + …………………..
  6. वृकोदरेण = …………… + …………………..
  7. राजमार्गेण + एव = ………………….
  8. इहागतः = …………… + …………………..
  9. पूर्व + इतरम् = ………………….
  10. वदतीति = …………… + …………………..
  11. तव + औषधम् = ………………….
  12. राजर्षिः = …………… + …………………..
  13. अत्रान्तरम् = …………… + …………………..
  14. अहम् + इति = ………………….
  15. खलु+ एषः = ………………….
  16. साधूक्तम् = …………… + …………………..
  17. मातृ + ऋणम् = ………………….

उत्तर:

  1. हिताहितम् = हित + अहितम्
  2. पक्षोमोत्तरम = पश्चिम + उत्तरम्
  3. वृथा + अटनम् = वृथारनम्
  4. इति + उभी = इत्युभो
  5. नमाम्येनम् = नमामि + एनम्
  6. वृकोदरेण = वृक + उदरेण
  7. राजमार्गेण + एव = राजमार्गेणैव
  8. इहागतः = इह + आगतः
  9. पूर्व + इतरम् =पूर्वतरम्
  10. वदतीति = वदति. + इति
  11. तव + औषधम् = तवौषधम्
  12. राजर्षिः = राजा + ऋषिः
  13. अत्रान्तरम् = अत्र + अन्तरम्
  14. अहम् + इति = अहमिति
  15. खलु+ एषः = खल्वेषः
  16. साधूक्तम् = साधु + उक्तम्
  17. मातृ + ऋणम् = मातृणम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः

अभ्यासः

प्रश्न 1.
उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

  1. ……….. पठन्ति। (छात्रौ, छात्रा:)
  2. ……….. पाठयति। (अध्यापकाः, अध्यापक:)
  3. ………… पृच्छन्ति। (शिष्याः, शिष्यौः)
  4. …………… वदतः। (बालौ, बालः)
  5. ………………… विकसन्ति। (पुष्पे, पुष्पाणि)
  6. …………….. पतति। (फलम्, फले)

उत्तर:

  1. छात्राः,
  2. अध्यापकः
  3. शिष्याः
  4. बालौ
  5. पुष्पाणि
  6. फलम्

प्रश्न 2.
अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 53

प्रश्न 3.
उदाहरणानुसारं सार्थक पदं लिखत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 1
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 26

प्रश्न 4.
उदाहरणानुसारं शब्दरचनां कुरुत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 2
यथा-वानराः
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 27
(i) धीवराः
(ii) शिल्पकाराः
(iii) गीतकाराः
(iv) द्यूतकाराः
(v) चर्मकाराः
(vi) कर्मकारा:

कर्मकारकम्

अभ्यासः

प्रश्न 1.
मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

(पुत्रः आगच्छति।)
अमितः – मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा – आम् पुत्र! भोजनम् कुरु।
अमितः – किं पक्वम्? अम्बा – तोरिका।
अमितः अहो बहिर्गन्तव्यम्।
विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा – (हसन्ती) ‘तोरिका’ इति कथने बुभुक्षा समाप्ता किम्?
अमितः – (हसन्) एवं नास्ति मातः!
अम्बा – तहिं रोटिका कुत्र खादिष्यसि?
अमितः – न जानामि।
अम्बा – तहिं आगच्छा। उष्णं शाकं रोटिकां च खाद।
अमितः – अस्तु, शीघ्रं खादित्वा। गच्छामि।

मञ्जूषा

रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम्

प्रश्न 2.
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

अङ्कर – अमित! मम गृहम् परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः – अतिशोभनम्। मम गृहम् उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः – एतत् तु स्वास्थाय न उचितम्।
अमितः – जानीमः वयम्।
अङ्कुरः – स्वास्थ्यम् विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः – धिक् एतादृशाः जनान् ये इतस्ततः अवकर क्षिपन्ति। (जन)

प्रश्न 3.
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

  1. महिला: …………………. गच्छन्ति। (उद्यान)
  2. तत्र ताः ……………. कुर्वन्ति। (व्यायाम)
  3. परस्परं ………. च कुर्वन्ति। (वार्तालाप)
  4. …………………… च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)
  5. ताः पुष्पाणां …………… दृष्ट्वा प्रसीदन्ति (शोभा)

उत्तर:

  1. उद्यानं
  2. व्यायामम्
  3. वार्तालाप
  4. वृक्षान् पुष्पाणि च
  5. शोभा

प्रश्न 4.
उदाहरणानुसारं लिखित –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 28

प्रश्न 5.
कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।
उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।
उत्तर:
1. देवदत्तः संस्कृतं पठति।
2. श्यामा वस्त्राणि क्षालयति।
3. शिक्षक : छात्रान् पाठयति।
4. फलानि वृक्षात् पतन्ति।
5. ब्राह्मणाः यज्ञं कुर्वन्ति

करणकारकम् (तृतीया-विभक्तिः )

अभ्यासः

प्रश्न 1.
उचितपदेन रिक्तस्थानानि पूरयत –

  1. गृहे आनन्दमयं वातावरण ………….. भवति। (बालैः, बालान्)
  2. विद्यालस्य विद्यालयत्वं …………. भवति। (छात्रान्, छात्रैः)
  3. रङ्गशालायः शोभा ……….. भवति। (उत्सवान्, उत्सवैः)
  4. सभागारे जनाः ………… सह चर्चा कुर्वन्ति। (विद्वषां, विद्वद्भिः)

उत्तर:

  1. बालैः
  2. छात्रैः
  3. उत्सवैः
  4. विद्वद्भिः

प्रश्न 2.
अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

यथा- सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठतम्।।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 29
उत्तर:
मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढ कार्ये चाऽपि नियोजयेत्।।

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 30
पुत्राश्च विविधैः शीलैंर्नियोज्याः सततं बुधैः।
नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः।

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 31
दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।

कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 32

उदाहरणानुसारं लिखत –
उत्तर:

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 54

प्रश्न 3.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

  1. पुत्रः ……….. सह गच्छति। (जनकस्य, जनकेन)
  2. सः जनः ………….. अन्धः तथापि पराश्रितः न अस्ति। (नेत्रयोः, नेत्राभ्याम्)
  3. …………. होनः पशुभिः समानः। (विद्यायाः, विद्यया)
  4. ……………. किं प्रयोजनम्। (धनेन, धनात्)
  5. सः ………… बधिरः अस्ति (कर्णाभ्याम्, कर्णन)

उत्तर:

  1. जनकेन
  2. नेत्राभ्याम
  3. विद्यया
  4. धनेन
  5. कर्णाभ्याम्

प्रश्न 4.
तृतीया-बहुवचनशब्दानां रचनां कुरुत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 7
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 34
जनैः
जलैः
जपैः
गुहाभिः
गुरुभिः
गुटिकाभिः
मातृभिः
पितृभिः
भ्रातृभिः

प्रश्न 5.
करणकारक तृतीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पज्य वाक्यानि लिखत।
उदाहरणाम् –
1. गौतमी कलमेन पठति।
2. काशिका यानेन गच्छति।
उत्तर:
1. जनाः वायुयानेन गच्छन्ति।
2. छात्रः वाहनने गच्छति।
3. कन्या अन्नेन भोजन पचति।
4. सः हस्तने याचति।
5. बालः मुखेन खादति।

सम्प्रदानकारकम् (चतुर्थी-विभक्तिः)

अभ्यासः

प्रश्न 1.
कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

  1. अद्य अधिकांशजनाः शिनवासरे ………….. बहिः गच्छन्ति। (मनोरंजन)
  2. ते रात्रौ बहिः ………… गच्छन्ति। (भोजन)
  3. …………… ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)
  4. ………… सर्व प्रशंसनीयाः। (सत्कार्य)
  5. स्व ………..” किं किं कुरुते मानवः (प्रसन्नता)

उत्तर:

  1. मनोरंजनाय
  2. भोजनाय
  3. आहाराय
  4. सत्यकार्याय
  5. प्रसन्नतायै

प्रश्न 2.
अधोलिखितशब्दान् उदाहरणानुसारं लिखत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 8
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 9
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 35
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 36

प्रश्न 3.
चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

(i) विद्या विवादाय धनं मदाय
उत्तर:
विवादाय, मदाय

(ii) शक्तिः परेषां परिपीडनाय
उत्तर:
परिपीडनाय

(iii) खलस्य साधोर्विपरीतमेतत्

(iv) ज्ञानाय दानायरक्षणाय
उत्तर:
ज्ञानाय, दानाय, रक्षणाय

प्रश्न 4.
कोष्ठकात् उचितं पदं चित्वा लिखत –

  1. बालाः ……….. क्रीडाक्षेत्रं गच्छन्ति। (खेलनाय, खेलनस्य)
  2. सूद: ………….. पाकाशाला गच्छित। (भोजनापाचनायः भोजनापाचने)
  3. जनाः ………….. किं किं न कुर्वन्ति। (उदरपूरणाय, उदरपूरणे)
  4. कृषक : ……………….. सर्वत्र प्रसिद्धः अस्ति। (परिश्रमे, परिश्रमाय)
  5. कुक्कुरः ………… इतस्ततः भ्रमति। (भोजनं, भोजनाय)

उत्तर:

  1. खेलनाय
  2. भोजनपाचनाय
  3. उदरपूरणाय
  4. परिश्रमाय
  5. भोजनाय

प्रश्न 5.
घटात् चतुर्थी-विभक्तियुक्तपदानि चित्वा उचितकोष्ठके लिखत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 10
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 37

अपादानकारकम् (पंचमी-विभक्तिः )

अभ्यासः

प्रश्न 1.
कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

  1. ……….. अङ्कुरः प्रभवति। (बीज)
  2. ……………………. विद्युत् उद्भवति। (जल)
  3. ……………………. छात्रा: पठन्ति। (शिक्षक)
  4. ……………………. नद्यः प्रभवन्ति। (पर्वत)
  5. …….. मा प्रमदः। (स्वाध्याय)

उत्तर:

  1. बीजात्
  2. जलात्
  3. शिक्षकात्
  4. पर्वतात्
  5. स्वाध्यायात्

प्रश्न 2.
पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –
उत्तर:
यथा-काष्ठात् अग्निः जायते मध्यमानात्
(i) कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।

(ii) धैयात् कदाचित् स्थितिम् आप्नुयात् सः।

(iii) विद्या ददाति विनय
विनयाद् याति पात्रताम्
पात्रत्वाद् धनमाप्नोति
धनाद् धर्मः ततः सुखम्।

(iv) सत्यात् अपि हितं वदेत्।

(v) दोषक्षयोऽग्निवृद्धिश्च
व्यायामादुपजायते।

प्रश्न 3.
उदाहरणानुसारं लिखत –
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 38

प्रश्न 4.
यथोचितं योजयत –
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 39

सम्बन्धे (षष्ठीविभक्तिः)

अभ्यासः

प्रश्न 1.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

  1. बालः ……………… अङ्के उपविशति।
  2. अद्य चिकित्सालयेषु ……………….. संख्या प्रतिदिनं वर्धते।
  3. वृक्षाः …………………… आधारभूताः सन्ति ।
  4. अद्यत्वे ………………… जीवनं कष्टमयं जायते।
  5. ……………… रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।

उत्तर:

  1. पितुः
  2. रुग्णानाम्
  3. पर्यावरणस्य
  4. नगरस्य्
  5. जीवनस्य

प्रश्न 2.
षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

(i) महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 40

(ii) अभिवादनशीलस्य
नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 41

(iii) मानो हि महतां धनम्।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 42

(iv) गच्छन् पिपीलको याति
योजनानां शतान्यपि।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 43

(v) नरस्याभरणं रूपं रूपस्याभरणं गुण:।
गुणास्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा।।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 44

प्रश्न 3.
उदाहरणानुसारं लिखत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 17
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 45

प्रश्न 4.
षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 18
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 46

याः- लता, प्रज्ञा, सभा, रमा, क्षमा, विद्या
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 19
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 47

प्रश्न 5.
प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् –
1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।
उत्तर:
1. सः धनस्य अर्जन करोति।
2. रामः वृद्धस्य सेवां करोति।
3. अहं वेदस्य पाठं करोमि।
4. जनाः मातुः वार्ता मन्येरन्।
5. कर्मफलाना ज्ञाता ईश्वरः एवास्ति।

अधिकरणकारकम् (सप्तमी-विभक्तिः )

अभ्यासः

प्रश्न 1.
कोष्ठकात् उचितं पदं चित्वा लिखत –

  1. अद्य तु …………. अपि वृक्षाः न सन्ति। (पर्वतीयस्थलम्, पर्वतीयस्थले)
  2. ……………. नराणां किमपि असाध्यं न अस्ति (सोत्साहाना, सोत्साहै:)
  3. ………. मैत्री सदैव लाभकारिणी भवति। (सज्जनैः, सज्जनानाम्)
  4. अद्य बाला: चलभाषस्य ………. रताः भवन्ति। (प्रयोगे, प्रयोगस्य)
  5. ………. रक्षायाः विषये सचेताः भयेवुः। (पर्यावरणस्य, पर्यावरणे)

उत्तर:

  1. पर्वतीयस्थले
  2. सोत्साहानां
  3. सज्जनानाम्
  4. प्रयोगे
  5. पर्यावरणस्य

प्रश्न 2.
सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

(i) उत्सवे व्यसने चैव
दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे श्मशाने च,
यस्तिष्ठति स बान्धवः।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 48

(ii) परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 49

(iii) न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 50

(iv) सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 51

प्रश्न 3.
उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 24
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 25
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 52

प्रश्न 4.
अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।
उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति
उत्तर:
1. मानवेषु एक: देवः अपि भवेत्।
2. छात्रेषु शिक्षक: स्निहयति।
3. माता पुत्रे विश्वसिति।
4. प्रातः काले एव स्नानं कुर्यात्।
5. मम माता गृह एवं अस्ति। ।

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 55

कर्मकारकम्

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 56

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 57

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 58

करणकारकम् (तृतीया-विभक्तिः )

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 59

सम्प्रदानकारकम् (चतुर्थी-विभक्तिः)

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 60

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 61

अपादानकारकम् (पंचमी-विभक्तिः )

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 62

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 63

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 64

सम्बन्धे (षष्ठीविभक्तिः)

अधोलिखितानि उदाहरणानि पठत –
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 69

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 66

अधिकरणकारकम् (सप्तमी-विभक्तिः )

अधोलिखितानि उदाहरणानि पठत –

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 67

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 68

Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book  चित्रवर्णनम् अथवा अनुच्छेदलेखनम् Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

चित्रवर्णने ध्यातव्याः सामान्याः नियमाः

1. सर्वप्रथम चित्र को देखकर यह समझने का प्रयास करना चाहिए कि

  • चित्र किससे संबंधित है? –
  • चित्र से क्या जानकारी मिलती है?
  • चित्र का क्या महत्व है?

2. चित्र-वर्णन की भाषा सरल और स्पष्ट होनी चाहिए।
3. वाक्य छोटे-छोटे होने चाहिए।
4. चित्र में अंतर्निहित भावों में से किसी एक ही भाव के विचार को आगे बढ़ाना चाहिए।
5. चित्र-वर्णन में संबंधित चित्र का केंद्रीय भाव वर्णन के प्रारंभ या अंत में अवश्य लिखना चाहिए।
6. प्रश्न के अंक भार एवं शब्द-सीमा को ध्यान में रखकर चित्र-वर्णन करना चाहिए।
चित्र का वर्णन मञ्जूषा में दिए गए शब्दों की सहायता से करना है तथा उन शब्दों का प्रयोग चित्र के अनुसार करना है। चित्र को ध्यान से देखकर शब्दों के लिंग, वचन और परुष में परिवर्तन किया जा सकता है।

उदाहरणम्

प्रश्न 1.
निम्न चित्रं दृष्ट्वा मञ्जूषायाः सहायतया सरल संस्कृते पञ्चवाक्यानि लिखत
(निम्न चित्र को देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words form the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 1
मञ्जूषा-जनान्दोलनम्, जनाः, वृक्षाः, महिलाः, गृहाणि, जयघोषम्, पृष्ठे, गृहाणि, उग्राः जनाः
उत्तर:
(i) इदं चित्रं जनान्दोलनस्य अस्ति।
(ii) जनाः जयघोषं कृत्वा आन्दोलनं कुर्वन्ति।
(iii) आन्दोलने महिलाः पुरुषाः च सन्ति।
(iv) पृष्ठे अनेकानि गृहाणि वृक्षाः च सन्ति।
(v) जनाः उग्राः भूत्वा आन्दोलनं कुर्वन्ति।

प्रश्न 2.
इदं चित्रं दृष्ट्वा मञ्जूषायां च प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 2
मञ्जूषा-रक्तदुर्गस्य, अग्रिमे, ध्वजः, निर्मितः, रक्तः, इतस्ततः, स्मारकाः, जनाः
उत्तर:
(i) इदम् चित्रम् रक्तदुर्गस्य अस्ति।
(ii) रक्तदुर्गस्य अग्रिमे भागे भारतस्य ध्वजः शोभते।
(iii) अयम् दुर्ग: मुगलसम्राट्शाहजहाँ महोदयेन निर्मितः
(iv) दुर्गस्य वर्णः रक्तः अस्ति।
(v) अस्मिन् स्मारके केचन जनाः इतस्ततः भ्रमन्ति।

प्रश्न 3.
इदं चित्रं दृष्ट्वा चित्रम् च आधृत्य मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 3
मञ्जूषा-भारतद्वारस्य, राष्ट्रपतिभवनम्, अमरजवानज्योतिः, वृक्षाः, विशालाः, चित्रे |
उत्तर:
(i) इदं चित्रं भारतद्वारस्य अस्ति।
(ii) चित्रे राष्ट्रपतिभवनम् अपि दृश्यते।
(iii) अत्र विशाला: मार्गाः सन्ति।
(iv) द्वारे एका अमरजवानज्योतिः अपि दृश्यते।
(v) चित्रे इतस्ततः वृक्षाः विराजन्ते।

प्रश्न 4.
इदं चित्रं दृष्ट्वा चित्रम् च आधृत्य मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और चित्र को आधार मानकर मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 4
मञ्जूषा-महात्मागांधी, स्वतन्त्रम्, स्मरति, सत्यनिष्ठः, अभिधानेन
उत्तर:
(i) अस्मिन् चित्रे महात्मागांधी दृश्यते।
(ii) महात्मागांधी भारतं स्वतन्त्रम् अकारयत्।
(iii) सः ‘बापू’ इति अभिधानेन प्रसिद्धः अस्ति।
(iv) सः सत्यनिष्ठः, अहिंसायाः पूजकः च आसीत्।
(v) भारतदेशः तं सदा स्मरिष्यति

प्रश्न 5.
मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनं पञ्चवाक्येषु कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 5
मञ्जूषा-वनस्य, वृक्षम्, अधः, हस्ते, वानरं, हस्तौ, पोटलिका, कथयति।
उत्तर:
(i) इदं वनस्य चित्रम् अस्ति।
(ii) एकः वानरः वृक्षम् उपतिष्ठति
(iii) तस्य हस्ते एका पोटलिका वर्तते।
(iv) वृक्षस्य अधः एकः जनः तिष्ठति।
(v) जनः हस्तौ उत्थाय वानरं कथयति।

प्रश्न 6.
मञ्जूषायाः प्रदत्तानां पदानां सहायतया पञ्चवाक्येषु चित्रस्य वर्णनं कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 6
मञ्जूषा-झञ्झावातस्य, चित्रं, वर्तते, पतितः, वृक्षः, ख्रीस्तीनां, श्मशानस्य, मृतजनानाम्, स्मारकाः, अनेके पादपाः, वृक्षाः, दृश्यन्ते।
उत्तर:
(i) इदं चित्रं झञ्झावातस्य वर्तते।।
(ii) चित्रं ख्रीस्तीनां श्मशानस्य प्रतीयते।
(iii) अत्र अनेकेषां-मृतजनानाम् स्मारकाः सन्ति।
(iv) एकः वृक्षः पतितः अस्ति।
(v) चित्रे अनेके पादपाः वृक्षाःदृश्यन्ते।

प्रश्न 7.
चित्रं दृष्ट्वा मञ्जूषायां दत्तानां पदानां सहायतया सरल संस्कृते पञ्चानां वाक्यानां रचनां कुरुत।
(चित्र को देखकर मञ्जूषा के शब्दों को लेकर पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 7
मञ्जूषा-चौराः, त्रयः, त्रयश्च, आरक्षकाः, सन्ति, कारागारस्य, चित्रम्, हस्तानि, ग्रहीताः, संविधानेन
उत्तर:
(i) इदं चित्रं कारागारस्य अस्ति।
(ii) अत्र त्रयः चौराः सन्ति।
(iii) त्रयश्च आरक्षकाः तेषां हस्तानि ग्रहीताः सन्ति
(iv) चौराणां मुखानि कृष्णवस्त्रैः आच्छादितानि सन्ति
(v) सर्वे चौराः संविधानेन बद्धाः सन्ति।

प्रश्न 8.
मञ्जूषायाः पदानि नीत्वा सरल संस्कृते पञ्चवाक्येषु चित्रस्य वर्णनं कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 8
मञ्जूषा-उद्घाटनकार्यक्रमस्य, नेता, नेतारः, उद्घाटनं, भव्यं-भवनं, जनाः, तालिका वादनम्
उत्तर:
(i) इदं चित्रम् उद्घाटनकार्यक्रमस्य अस्ति।
(ii) एक: नेता उद्घाटनं करोति।
(iii) तत्र अनेके नेतारः जनाः च सन्ति।
(iv) निर्मितं भवनं भव्यं अस्ति।
(v) सर्वे जनाः तालिका वादनं कुर्वन्ति।

प्रश्न 9.
चित्रं दृष्ट्वा मञ्जूषायां च दत्तानि पदानि नीत्वा सरल संस्कृते पञ्च वाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 9
मञ्जूषा-महिलाम्, जन्मदिवस समारोहस्य, बालाः, केककर्तनम्, प्रसन्नाः, सन्ति, केकपदार्थ, खादयति, दृश्यन्ते ।
उत्तराणि-
(i) इदं चित्रं जन्मदिवस समारोहस्य अस्ति।
(ii) तत्र अनेके बालाः उपस्थिताः सन्ति
(iii) एकः जनः केककर्तनं करोति।
(iv) बालिका महिला केकपदार्थ खादयति
(v) सर्वे प्रसन्नाः सन्ति ।

प्रश्न 10.
चित्रं दष्टवा मञ्जषायाः च सहायतया सरल संस्कते पञ्च वाक्यानि लिखता
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 10
मञ्जूषा-प्रदर्शनकक्षस्यः, स्त्रीवक्ता, अध्यापिका, ध्वनिप्रसारणयन्त्रेण, छात्रान्, छात्राः शृण्वन्ति, अवधानेन, प्रदर्शनपट्टानि
उत्तर:
(i) इदं विद्यालयस्य प्रदर्शनकक्षस्य चित्रम् अस्ति।
(ii) स्त्रीवक्ता अध्यापिका छात्रान् सम्बोधयति।
(iii) वक्ता ध्वनिप्रसारणयन्त्रेण छात्रान् उद्बोधयति।
(iv) छात्राः अवधानेन अध्यापिकां शृण्वन्ति
(v) तत्र अनेकानि प्रदर्शनपट्टानि सन्ति।

प्रश्न 11.
निम्न चित्रं दृष्ट्वा मञ्जूषातः पदानि नीत्वा संस्कृत भाषायां पञ्चवाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।) ।
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 11
मञ्जूषा-वृक्षाः, जनाः, पर्यावरणं, प्रति, जागरुकान्, कुर्वन्ति, हरितं, वातावरणं, द्विचक्रिकावाहनम्
उत्तर:
(i) अस्मिन् चित्रे द्वौ जनौ द्विचक्रिकावाहनाभ्यां गच्छतः।
(ii) तत्र वातावरणं हरितं वर्तते।
(iii) तौ जनौ जनान् पर्यावरणं प्रति जागरुकान् कुर्वन्ति
(iv) चित्रे अनेके पादपाः वृक्षाः च सन्ति।
(v) जनाः जीवनार्थं पर्यावरणं शुद्धं कुर्युः।

प्रश्न 12.
मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences taking words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 12
मञ्जूषा-उपवनस्य, अनेके, भ्रमन्ति, द्वारे, वृक्षाः निकषा, वाहनानि, जनाः, भ्रमणेन्, स्वास्थ्यलाभम्, प्राप्नुवन्ति ।
उत्तर:
(i) एतत् उपवनस्य चित्रम् अस्ति।
(ii) उपवनम् निकषा अनेके वृक्षाः सन्ति।
(iii) तत्र अनेके जनाः भ्रमन्ति
(iv) उपवनस्य द्वारे अनेकानि वाहनानि तिष्ठन्ति।
(v) जनाः भ्रमणेन स्वास्थ्यलाभं प्राप्तुवन्ति।

प्रश्न 13.
इदं चित्रं दृष्ट्वा मञ्जूषायाश्च सहायतया सरल संस्कृते पञ्च वाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 13
मञ्जूषा-बालिकाः, बालकाः, लैपटॉप यन्त्रेण, विवरणं, जानन्ति, सहायता, अखिल भारतीय विद्यार्थी परिषद्, सदस्याः
उत्तर:
(i) अस्मिन् चित्रे अखिल भारतीय विद्यार्थी परिषदः सदस्याः दृश्यन्ते।
(ii) तेषु अनेके बालकाः बालिकाश्च सन्ति।
(iii) ते छात्राणां सहायतां कुर्वन्ति।
(iv) एका बालिका लैपटॉप यन्त्रेण विवरणं दर्शयति।
(v) अन्ये छात्राः स्व विवरणं जानन्ति

प्रश्न 14.
मञ्जूषायाः सहायतया चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 14
मञ्जूषा-उपवनस्य, बालकाः, बालिकाः, पुष्पाणि पश्यन्ति, वृक्षाः, उपनेत्रम् (चश्मा), धारितः, शिक्षकः
उत्तर:
(i) इदम् उपवनस्य चित्रम् अस्ति।
(ii) उपवने अनेके बालकाः बालिकाः च सन्ति।
(iii) ते सर्वे पुष्पाणि पश्यन्ति।
(iv) उपनेत्रं धारितः शिक्षकः छात्रं पुष्प-विषये वदति।
(v) तत्र अनेके वृक्षाः सन्ति।

प्रश्न 15.
मञ्जूषायाः शब्दानाम् सहायतया चित्रस्य वर्णनं पञ्चवाक्येषु कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the words from the box.)
Class 9 Sanskrit Grammar Book Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम् 15
मञ्जूषा-उपवनस्य, महिलाः, बालकः, यच्छति, पुष्पाणि, वृक्षाः, एकस्य, प्रसीदति ।
उत्तर:
(i) अत्र एकस्य उपवनस्य चित्रम् अस्ति।
(ii) तत्र अनेकाः महिलाः सन्ति।
(iii) एकः बालकः पुष्पाणि दृष्ट्वा प्रसीदति
(iv) बालिका स्वमात्रे पुष्पं यच्छति
(v) तत्र अनेके वृक्षाः सन्ति।

अथवा
अनुच्छेदलेखनम्

योगिता एक छात्रा है। उसने अपनी संस्कृत पाठ्यपुस्तक में ‘दीपावलिः’ के विषय से ये वाक्य पढ़ें दीपावलीपर्व भारतीयानां प्रमुखं पर्व वर्तते। दीपावलि इत्युक्ते दीपानाम् अवलिः। अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति। जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति। ते परस्परं उपहारन् अपि प्रयच्छन्तिकोचित् जनाः विस्फोटक पदर्थान प्रज्वाल्य पर्यावरणं प्रदूषयन्ति। ऊपर लिखी पंक्तियों में दीपावली के विषय में बताया गया है। किसी विषय के एक केंद्रीय भाव अथवा विचार | के आधार पर किया गया लघु निबंधात्मक चित्रण अनुच्छेद कहलाता है।

अनुच्छेदस्य सामान्याः विशेषताः

• अनुच्छेदलेखने भूमिका उपसंहारो वा न भवति।
अनुच्छेद लेखन में भूमिका या उपसंहार नहीं होता है।

• अनुच्छेदे एक एव भावः प्रस्तोतव्यः ।
अनुच्छेद में एक ही भाव प्रस्तुत करना चाहिए।

• अनुच्छेदलेखने विषयस्य सद्यः एवं आरंभ क्रियते।
अनुच्छेद लेखन में विषय तुरंत आरंभ किया जाता है।

• रोचकतागुणः अनुच्छेदस्य विशिष्टता।
रोचकता का गुण अनुच्छेद की विशेषता है।

• अनुच्छेदे प्रस्तुतविषयस्य केन्द्रीयभावः प्रारम्भे वा अन्ते वा अवश्यं दातव्यः।
अनुच्छेद में प्रस्तुत विषय का केन्द्रीय भाव आरम्भ में अथवा अन्त में अवश्य देना चाहिए।

• अस्य भाषा सरला सुबोधा च भवेत्।
इसकी भाषा सरल और सुबोध होनी चाहिए।

• अनुच्छेदः अतिविस्तृतः अति लघुः वा न स्यात् ।
अनुच्छेद बहुत बड़ा अथवा बहुत छोटा नहीं होना चाहिए।

उदाहरणम्

प्रश्न 1.
‘मम विद्यालयः’ इति विषयम् अधिकृत्य मञ्जूषातः शब्दान् चित्वा संस्कृतभाषया पञ्चवाक्यानि लिखत। | मञ्जूषा-राजधान्याम्, स्थितः, समुचिता व्यवस्था, सुयोग्याः, स्नेहेन, क्रीडाक्षेत्रम्, प्रसीदन्ति, मनोयोगेन, पाठयन्ति, मृदुस्वभावाः |
उत्तर:

  • मम विद्यालयः भारतस्य राजधान्यां स्थितः अस्ति
  • मम विद्यालये प्रथम कक्षायाः आरभ्य द्वादशकक्षा पर्यन्तम् शिक्षायाः समुचिता व्यवस्था वर्तते।
  • मम विद्यालयस्य प्रधानाचार्यः, अध्यापकाः अध्यापिकाः च सुयोग्याः मृदुस्वभावाः च सन्ति।
  • ते मनोयोगेन स्नेहेन च सर्वान् छात्रान् पाठयन्ति।
  • मम विद्यालयस्य क्रीडाक्षेत्रं विशालम् अस्ति यत्र छात्राः यथासमयम् क्रीडन्ति प्रसीदन्ति च।

प्रश्न 2.
‘विद्यालयस्य क्रीडा दिवसः’ इति विषयम् अधिकृत्य मञ्जूषायाः प्रदाति नीत्या पञ्चवाक्यमितम् एकम् अनुच्छेदं रचयत मञ्जूषा-क्रीडा दिवसः, प्रमुदिताः, प्रधानाचार्यः, मार्गदर्शनं, क्रीडासु, स्वशरीराणि, पुरस्काराणि, अध्यक्षमहोदयः, ग्रहीत्वा
उत्तर:
प्रायः सर्वेष विद्यालयेष क्रीडा दिवसः भवति। अस्मिन अवसरे बालकाः बालिकाश्च प्रमदिताः सन्ति । अध्यक्षमहोदयः प्रधानाचार्यः वा छात्रेभ्यः पुरस्काराणि यच्छति । अध्यापकाः अध्यापिकाश्च क्रीडकानाम् मार्गदर्शनं कुर्वन्ति। क्रीडा दिवसे छात्राः विविधासु क्रीडासु भागं ग्रहीत्वा स्वशरीराणि स्वस्थानि कुर्वन्ति ।

प्रश्न 3.
‘भारतस्य राजधानी’ इति विषये मञ्जूषायाः सहायतया पञ्च वाक्यानि युक्तम् एकम् अनुच्छेदं लिखत
मञ्जूषा-यमुनातटे, अन्तरा, राजधानी, ऐतिहासिक-भवनानि, भारतद्वारम्, रक्तदुर्गः, दिल्ली,सर्वोच्च न्यायालयः, राष्ट्रपतिभवनम्, प्राचीना
उत्तर:
‘दिल्ली’ भारतस्य राजधानी अस्ति । इयं प्राचीना ऐतिहासिकी च नगरी यमुनातटे अस्ति। इयं नगरी उत्तरप्रदेश, हरियाणा प्रदेशं राजस्थान प्रदेशं च अन्तरा स्थिता अस्ति। अत्र अनेकानि ऐतिहासिक-भवनानि विराजन्ते। भारतं-सर्वकास्य सर्वे मुख्यालयाः अत्र एव वर्तन्ते। राष्ट्रपतिभवनम्, संसदभवनम्, भारतद्वारम्, सर्वोच्चन्यायालयः कुतुबमीनार स्मारकम्, रक्तदुर्गः, जन्तुशाला, शक्तिस्थलम्, राजघाटम्, शान्तिवनम्, बिरलामन्दिरम्, कमलदेवालयम्, मुगल-उद्यानम् इति अत्र अनेकानि दर्शनीयस्थलानि सन्ति।

प्रश्न 4.
‘मम प्रिय: अध्यापकः’ इति विषये
मञ्जूषातः पदानि नीत्वा सरल संस्कृते पञ्चवाक्यानाम् एकम् अनुच्छेदं लिखत
उत्तर:
मञ्जूषा-मुनीन्द्रः, आर्यः, मार्गदर्शनं, पाठयति, विनीतः, सभ्यः, पर्वतारोहणाय, संस्कृतं, सामान्यज्ञाने, अन्येषु विषयेषु उत्तराणि-मम प्रियः अध्यापक: ‘श्री मुनीन्द्रः आर्यः’ अस्ति। सः मां स्नेहेन संस्कृतं पाठयति। सः अन्येषु विषयेषु, विविधक्रीडासु सामान्यज्ञाने च अपि छात्राणां मार्गदर्शनं करोति। सः एकः अनुशासनप्रियः, विनीतः, सहृदयः, शिष्टः, सभ्यः विद्वान् च अस्ति। यदा-कदा सः अस्माभिः सह पर्वतारोहणाय अपि गच्छति।

प्रश्न 5.
‘मम प्रियः कविः’ इत्यस्मिन् विषये मञ्जूषायाः सहायतया सरल संस्कृते पञ्चवाक्यानि लिखत
मञ्जूषा-कालिदासः, सप्तरचनाः, श्रेष्ठ, राजसभायाः शेक्सपियरः, सुरक्षिता, विक्रमादित्यस्य, कवि:
उत्तर:
मम प्रियः कविः कालिदासः अस्ति। सः सप्तरचनाः कृतवान्। तस्य सर्वासु रचनासु अभिज्ञानशाकुन्तलम् नाटकम् श्रेष्ठ मन्यते। सः चन्द्रगुप्त विक्रमादित्यस्य राजसभायाः कविः आसीत्। अस्य सर्वासु रचनासु प्राचीनभारतीया संस्कृतिः सुरक्षिता अभवत्। असौ भारतस्य ‘शेक्सपियरः’ इति मन्यते।

प्रश्न 6.
‘पुस्तकालयः’ इति विषयमाधृत्य मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानां निर्माणं करोतु भवान्
मञ्जूषा-पुस्तकालयः, अमूल्याः, आज्ञया, अभीष्टानि, आलयः, अध्यक्षस्य, तूष्णीम्, विद्यालयेषु, स्थातव्यम्
उत्तर:
पुस्तकानाम् आलयः इति पुस्तकालयः कथ्यते। प्रायः सर्वेषु विद्यालयेषु पुस्तकालयः भवति। पुस्तकालये अनेकानि पुस्तकानि नाना च अमूल्याः ग्रन्थाः अपि भवन्ति । छात्रा: अध्यापकाः च यथासमयं तत्र गत्वा अभीष्टानि पुस्तकानि प्राप्य पठन्ति ज्ञानं च अर्जन्ति । अस्माभिः पुस्तकालये तूष्णीम् स्थातव्यम् पुस्तकालयस्य अध्यक्षस्य च आज्ञया एव पुस्तकानि ग्रहीतव्यानि।

प्रश्न 7.
‘गङ्गा नदी’ इत्यस्मिन् विषये मञ्जूषायाः पदानि नीत्वा संस्कृते पञ्चवाक्यानि लिखत
मञ्जूषा-हिमालयात्, पवित्रा, नदी, हरिद्वारात्, सागरे, बंगप्रान्तं, शस्यश्यामलं, कृषिक्षेत्रं, धार्मिकं
उत्तर:
गङ्गा नदी भारतस्य पवित्रा नदी मन्यते। एषा उत्तरे हिमालयात् निर्गत्य पूर्वदिशि बंगप्रान्तं गत्वा सागरे मिलति। इयं भारतस्य कृषिक्षेत्रं सिञ्चति तत् शस्यश्यामलं च करोति । भारतीयाः हरिद्वारात् गङ्गाजलम् आनीय स्व-स्व गृहेषु रक्षन्ति । गङ्गायाः धार्मिकं महत्त्वम् अपि अस्ति।

प्रश्न 8.
‘मम गृहोद्यानम्’ इति विषयमुपरि मञ्जूषातः पदानि चित्वा सरल संस्कृते पञ्च वाक्यानि रचयत
मञ्जूषा-पादपान्, गृहस्य, पश्चिम भागे, पारिवारिक-सदस्याः, परिवर्धन, फलवृक्षाः स्वच्छ, तरवे, जीवन
उत्तर:
मम गृहस्य पश्चिमे भागे अस्माकं लघुद्यानम् वर्तते। वयं सर्वे पारिवारिक-सदस्याः यथाकालम् तस्य रक्षणं परिवर्धनं च कुर्मः। अत्र अनेके पुष्प-पादपाः फलवृक्षाः च सन्ति। अहम् नित्यं तत्र भ्रमामि पादपान् सिञ्चामि तत् स्वच्छम् च करोमि। अस्माभिः सर्वैः अपि पादपाः रोपणीयाः रक्षणीयाः च यतोहि ते एव अस्माकं जीवनं संरक्षन्ति । तरवे नमोऽस्त।

Class 9 Sanskrit Grammar Book Solutions सन्धिः

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book  सन्धिः Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions सन्धिः

I.
प्रश्न 1.
अधोलिखितेषु समुचितं सन्धिपदं चित्वा लिखत

यथा- चन्द्र + उदयः = चन्द्रोदयः/ चन्द्रौदयः/ चन्द्रुदयः
उत्तर:
चन्द्रोदयः
Class 9 Sanskrit Grammar Book Solutions सन्धिः 1
Class 9 Sanskrit Grammar Book Solutions सन्धिः 2
उत्तर:
(i) मातृणम्
(ii) यद्यपि
(iii) मतैक्यम्
(iv) भानूदयः
(v) गङ्गव
(vi) सर्वेऽत्र

प्रश्न 2.
अधोलिखितेषु सन्धिविच्छेदं रूपं पूरायित्वा सन्धेः नाम अपि लिखत
Class 9 Sanskrit Grammar Book Solutions सन्धिः 3
उत्तर:
(i) तव + एव — वृद्धि संधि
(ii) नदी + इव — दीर्घ संधि
(iii) अति + आचारः — यण संधि
(iv) यथा + उचितम् — गुण संधि

प्रश्न 3.
अधोलिखितेषु स्थूलपदेषु सन्धिविच्छेदं कृत्वा लिखत
(i) कवीन्द्रः अथ नवीनां कविता श्रावयति।
(ii) करनः सर्वेषु अत्याचारम् करोति स्म।
(iii) गंगा गंगेति यो ब्रूयात् योजनानां शतैरपि सः पापेभ्यः विमुच्यते।
(iv) यथा रामः पठति तथैव श्यामः पठति।
उत्तर:
(i) कवि + इन्द्रः
(ii) अति + आचारम्
(iii) गंगा + इति
(ii) तथा + एव

II. समुचितं सन्धिविच्छेदं रूपं पूरयत

(i) दिगम्बरः – ……….. + अम्बरः (दिक/दिग्)
(ii) जगदीशः – …….. + ईशः (जगत्/जगद्)
(iii) अयं गच्छति – ………..+ गच्छति (अयं/अयम्)
उत्तर:
(i) दिक्
(ii) जगत्
(iii) अयम्

III. समुचितं सन्धिपदं चित्वा लिखत

(i) शिवः + अवदत — शिवावदत्/शिवोऽवदत्
(ii) छात्रः + अयम् – छात्रोऽयम्/छात्रायम्
उत्तर:
(i) शिवोऽवदत्
(ii) छात्रोऽयम्

IV . सन्धिं कृत्वा लिखत

(i) अहः + अहः = …………..
(ii) जीविति + अनाथः + अपि = …………..
(iii) गृहे + अपि = …………..
(iv) जगत् + माता = …………..
(v) यत् + भविष्यः = …………..
उत्तर:
(i) अहोऽह:
(ii) जीवत्यनाथोऽपि
(iii) गृहेऽपि
(iv) जगन्माता
(v) यद्भविष्यो

अतिरिक्त कार्यम्

प्रश्न 1.
अधोलिखितेषु स्थूलपदेषु सन्धि अधौदतैः पदैः अवचित्य लिखत
(निम्नलिखित स्थूल पदों की सन्धि दिए गए पदों में से चुनकर लिखिए।) (Choose the correct join bold words from the given options.)

(i) द्रोणाचार्यः प्रीतः भूत्वा कं ब्रह्म + अस्त्रम् अशिक्षत्?
(क) ब्रह्मअस्त्रम्
(ख) ब्रह्मास्त्रम्
(ग) बास्त्रम्
(घ) बह्मास्त्रम्
उत्तर:
(ख) ब्रह्मास्त्रम्

(ii) अये! किमयः देव + आलयः?
(क) देआलय
(ख) दैवआलय
(ग) देवालयः
(घ) दैआलय
उत्तर:
(ग) देवालयः

(iii) चक्रस्य प्रति + एकम् अरमपि उत्कीर्णम्।
(क) प्रतीकम्
(ख) प्रतिकम्
(ग) प्रत्यिकम्
(घ) प्रत्येकम्
उत्तर:
(घ) प्रत्येकम्

(iv) न + एव! तर्ति शृणुत ध्यानेन।
(क) नेव
(ख) नैव
(ग) नएव
(घ) एंव
उत्तर:
(ख) नैव

(v) चदुर्दश मनु + अन्तराणाम् समूह कल्पः।
(क) मनोन्तराणाम्
(ख) मन्वन्तराणाम्
(ग) मनवन्तराणाम्
(घ) मनुअन्तरणाम्
उत्तर:
(घ) मनुअन्तरणाम्

(vi) तदा + एव समारोहारम्भे कश्चन विद्वान् सङ्कल्पवाचन करोति।
(क) तदाव
(ख) तदेव
(ग) तदैव
(घ) तदव
उत्तर:
(ग) तदैव

(vii) राज्ञः नेत्रदान + अर्थम् निश्चयं ज्ञात्वा अमात्याः विषण्णाः भूत्वा अवदन्।
(क) नेत्रदानार्थम्
(ख) नेत्रदानर्थम्
(ग) नेत्रदाअर्थम्
(घ) नेत्रदानार्थम्
उत्तर:
(घ) नेत्रदानार्थम्

(viii) यथा + उचितम् क्रियताम्।
(क) यथाचितम्
(ख) यथोचितम्
(ग) यथोचीतम्
(घ) यथुचितम्
उत्तर:
(ख) यथोचितम्

प्रश्न 2.
अधोलिखितेषु रेखाङ्किकतपदेषु सन्धिच्छेदं अधोलिखितैः शुद्धपदैः चित्वा लिखत
(निम्नलिखित रेखांकित पदों का सन्धि-विच्छेद नीचे लिखे पदों में से शुद्ध पद चुनकर लिखिए।)
(Choose the correct answer words from the given options.)
(i) राजवैद्यः प्रोवाच
(क) प्र + ओवाच
(ख) प्रो + वाच
(ग) प्र + उवाच
(घ) प्राव + वाच
उत्तर:
(ग) प्र + उवाच

(ii) स बाल्यात् एव वृद्धोपसेवी, विनयशीलः शास्त्रपारङ्गतः च आसीत्।।
(क) वृद्ध + अपसेवी
(ख) वृद्ध + उपसेवी
(ग) वृद्धा + सेवा
(घ) वद्धाय + सेवी
उत्तर:
(ख) वृद्ध + उपसेवी

(iii) तस्य उपदेशस्यैव एकम् अंशम् अद्य वयं पठामः किल।
(क) उपदेश + अस्यैव
(ख) उपदेश्य + ऐव
(ग) उपदेशस्य + एव
(घ) उप + देशस्य
उत्तर:
(ग) उपदेशस्य + एव

(iv) प्रत्यक्षं किं प्रमाणम्?
(क) प्रति + अक्ष
(ख) प्रति + यक्ष
(ग) प्रति + अक्षम्
(घ) प्र + अत्यक्षम्
उत्तर:
(ग) प्रति + अक्षम्

(v) अत्र अनेके प्रमुखोत्सवाः
(क) प्रमुख + उत्सवाः
(ख) प्रमुख + उत्सवः
(ग) प्रमुख + अतिशय
(घ) प्रमुख + ओत्सवाः
उत्तर:
(क) प्रमुख + उत्सवाः

प्रश्न 3.
अधोलिखितेषु स्थूलपदेषु सन्धिविच्छेदम् अथवा सन्धि कृत्वा लिखत
(नीचे लिखे स्थूल शब्दों का सन्धि-विच्छेद अथवा सन्धि लिखिए।)
(Join or Separate the given bold words and write.)
(i) लते! पश्य, सूर्य + उदयः भवति।
(ii) मातृ + आज्ञा सर्वदा पालनीया।
(iii) अहम् वनोत्सव द्रष्टुम् गच्छामि।।
(iv) त्वमपि देवालयम् गच्छ।
(v) अद्य + अवकाशः अस्ति।
(vi) अहम् + वाटिकां गमिष्यामि।
(vii) रमेशः छात्राणाम् नायकः अस्ति।
(viii) तत्र + एव मम मित्रम् आगमिष्यति।
(ix) अम्ब! अद्याहम् मित्रेण सह शुक्रतालम् गतवान्।
(x) तरुच्छायां सुघना अस्ति।
(xi) राष्ट्रपते भो + अनम् द्रष्टुम् गमिष्यति।
(xii) सहसा + एव वृष्टिः आगता।
(xiii) पर + उपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्।
(xiv) विद्यालये वार्षिकोत्सवः अस्ति।
(xv) गणेशः शंकरः सुतः अस्ति।
(xvi) केऽपि जनाः केवलं सुखम् इच्छन्ति परं।
(xvii) इदं एव भवति
(xviii) विशालौ पर्वताविव
(xix) सह नाववतु
(xx) नाहं स्वर्ग कामये।
(xxi) सः विशालं भवनम् दृष्ट्वाविस्मितः अभवत्।
(xxii) मुनीन्द्राः वने वसन्ति।
(xxiii) अस्माकं कक्षाया नायकः अतिस्निग्धः अस्ति।
(xxiv) द्वावेव मुनी आसने तिष्ठतः।
(xxv) त्वम् इन्द्रियाण्मादौ नियम्य कामं जहि।
(xxvi) त्वाम् अत्र प्राप्य अतीव प्रसन्न + अस्मि
(xxvii) सा प्रात: देव + आलयं गच्छति।
(xxviii) कामात् क्रोधाऽभिजायते
(xxix) अनिच्छन् अपि वायेंय! बलादिव नियोजितः।
(xxx) सर्वथा जागरूकोऽहं छात्राणां कृते आदर्शः।
(xxxi) सः चिन्निरर्थक नीतिः।
उत्तर:
(i) सूर्योदयः
(ii) मात्राज्ञा
(iii) वन + उत्सव
(iv) देव + आलयम्
(v) अद्यावकाशः
(vi) अहंवाटिका
(vii) नै + अकः
(viii) तत्रैव
(ix) अद्य + अहम्
(x) तरु + छाया
(xi) भवनम्
(xii) सहसैव
(xiii) परोपदेशे
(xiv) वार्षिक + उत्सवः
(xv) गण + ईशः
(xvi) के + अपि
(xvii) भो + इति
(xviii) पर्वतौ + इवं
(xix) नौ + अपतु
(xx) न + अहम्
(xxi) भौ + अनम्
(xxii) मुनि + इन्द्राः
(xxiii) नै + अकः
(xxiv) द्वौ + एव
(xxv) इन्द्रियाणि + आदौ
(xxvi) प्रसन्नोऽस्मि
(xxvii) देवालयं
(xxviii) क्रोधो + अभिजायते
(xxix) बलात् + इव
(xxx) जागरूको + अहं
(xxxi) चेत् + निरर्थकं

प्रश्न 4.
शुद्धं सन्धिपदं (✓) इति चिह्नन अङ्कयत
Class 9 Sanskrit Grammar Book Solutions सन्धिः 4
उत्तर:
Class 9 Sanskrit Grammar Book Solutions सन्धिः 5
Class 9 Sanskrit Grammar Book Solutions सन्धिः 6

प्रश्न 5.
अधोलिखितेषु वाक्येषु स्थूलाक्षरपदेषु सन्धिं कृत्वा लिखत।

(i) अहम् + वाटिका गमिष्यामि।
(ii) सः + अपि महा सहगमिष्यति।
(iii) तेन सह श्यामः + अपि अस्ति।
(iv) मुखात् + अमृतं वचः श्रोतुं जनाः आगच्छन्ति।
(v) तेन सह जगत् + ईश अपि अस्ति।
(vi) त्वाम् अत्र प्राप्य अहम् अतीव प्रसन्न + अस्मि
(vii) सुधे! कथं त्वं विलम्बात् + आगतः
(viii) भवेत् अत्र नित्यं प्रभो + अनुग्रहः ते।
(ix) प्रभो + अत्र स्वानुग्रहं करोतु।
(x) हे प्रभो! मह्यं सत् + मतिं देहि।
(xi) केचन जनाः विद्याम् इच्छन्ति केचन धनम् + च
(xii) सन्तोषः एव सत् + निधानम्
उत्तर:
(i) अहंवाटिकां।
(ii) सोऽपि।
(iii) श्यामोऽपि।
(iv) मुखादमृत।
(v) जगदीशः
(vi) प्रसन्नोऽस्मि।
(vii) विलम्बादागता।
(viii) प्रभोऽनुग्रहः।
(ix) प्रभोऽत्र।
(x) सन्मतिम्।
(xi) धनञ्च अथवा धनं च।
(xii) सन्निधानम्।

प्रश्न 6.
उदाहरणानुसारम् सन्धिं कुरुत। (उदाहरण के अनुसार सन्धि करें)
Class 9 Sanskrit Grammar Book Solutions सन्धिः 7

उत्तर:
(iii) ए + अ = पुस्तकेऽत्र
(iv) ए + अ = देशेऽभावः
(v) ओ + अ = विज़्णोऽत्र
(vi) ओ + अ = विभोऽस्मान्
(vii) ए + अ = सेवेतेऽधुना
(viii) ए + अ = मोदेऽहम्
(ix) ए + अ = लज्जतेऽयम

प्रश्न 7.
उदाहरणम् अनुसृत्य सन्धि-विच्छेदः क्रियताम्। (उदाहरण के अनुसार सन्धि-विच्छेद करें)
Class 9 Sanskrit Grammar Book Solutions सन्धिः 8

प्रश्न 8.
स्थूलपदेषु सन्धिच्छेदम् दत्तेभ्यः विकल्पेभ्यः शुद्ध चित्त्वा उत्तरपुस्तिकायां लिखत
(स्थूल पदों में सन्धिच्छेदयुक्त पद को दिए गए विकल्पों में से शुद्ध चुनकर उत्तर-पुस्तिका में लिखिए।
Separate bold words and choose the appropriate answer from the options given below and write the answer in the answer sheet.)

1. पश्य पश्य तत् रमणीयं भवनम्।
(क) भव + अनम्
(ख) भौ + अनम्
(ग) भू + अनम्
(घ) भो + अनम्।
उत्तर:
(घ) भो + अनम्।

2. विशालौ पर्वताविव। ___
(क) पर्वतौ + इव
(ख) पर्वतो + इव
(ग) पर्वताः + विव
(घ) पर्वत + आविव।
उत्तर:
(क) पर्वतौ + इव

3. राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय ब्रह्माण्ड व्याकुलम् अभवत्।
(क) गात्रे + ष्वपि
(ख) गात्रेष् + वपि
(ग) गात्रेः + वपि
(घ) गात्रेषु + अपि।
उत्तर:
(घ) गात्रेषु + अपि।

4. त्वमिन्द्रियाण्यादौ नियम्य।
(क) इन्द्रियाणी + आदौ
(ख) इन्द्रियाणि + आदौ
(ग) इन्द्रियाणी + यादौ
(घ) इन्द्रियाण्य + आदौ।
उत्तर:
(ख) इन्द्रियाणि + आदौ

5. त्वम् तथैव कार्यं कुरु।
(क) तथ + एव
(ख) तथा एव
(ग) तथा ऐव
(घ) तथा + ऐव।
उत्तर:
(ख) तथा एव

6. नाहं स्वर्गं कामये।
(क) न + आहं
(ख) न + अहं
(ग) ना + हं
(घ) ना + आहे।
उत्तर:
(ख) न + अहं

7. मुनीन्द्राः वने वसन्ति।
(क) मुनि + ईन्द्राः
(ख) मुनी + इन्द्राः
(ग) मुनि + इन्द्रः
(घ) मुनि + इन्द्राः।
उत्तर:
(घ) मुनि + इन्द्राः।

8. अहो सत्त्वहितैषिता!
(क) सत्त्वहित + एषिता
(ख) सत्त्वहित + ऐषिता
(ग) सत्त्वहित + इषिता
(घ) सत्त्वहित + ईषिता।
उत्तर:
(क) सत्त्वहित + एषिता

9. गुरूपदेशेन इव मम चक्षुषी समुन्मीलिते।
(क) गुरु + उपदेशेन
(ख) गुरु + ऊपदेशेन
(ग) गुरु + ओपदेशेन
(घ) गुरु + पदेशेन।
उत्तर:
(क) गुरु + उपदेशेन

10. सुप्तोत्थितः प्रछन्नभाग्यः अवदत्।
(क) सुप्त + ओत्थितः
(ख) सुप्तो + त्थिताः
(ग) सुप्त + उत्थितः
(घ) सुप्ता + उत्थिताः।
उत्तर:
(ग) सुप्त + उत्थितः

11. पापिनाम् च सदैव दु:खं भवति।
(क) सद् + ऐव
(ख) सदा + एव
(ग) सत् + एव
(घ) सत् + ऐव।
उत्तर:
(ख) सदा + एव

12. यथोचितं क्रियताम् इति नृपः अवदत् ।
(क) यथा + ओचितम्
(ख) यथ + ओचितम्
(ग) यथा + औचितम्
(घ) यथा + उचितम्।
उत्तर:
(घ) यथा + उचितम्।

13. आगच्छतु + अत्र मोहन!
(क) आगच्छत्वत्र
(ख) आगच्छत्वात्र
(ग) आगच्छतुऽत्र
(घ) आगच्छतु अत्र।
उत्तर:
(क) आगच्छत्वत्र

14. उभौ + एव तत्र आगमिष्यतः।
(क) उभावैव
(ख) उभौवेव
(ग) उभावेव
(घ) उभौवैव।
उत्तर:
(ग) उभावेव

15. आश्रमे उभौ + अपि अतिथी तिष्ठतः।
(क) उभवपि
(ख) उभवापि
(ग) उभावपि
(घ) उभौअपि।
उत्तर:
(ग) उभावपि

16. यः इच्छति + आत्मनः श्रेयः।
(क) इच्छत्यत्मनः
(ख) इच्छत्यात्मनः
(ग) इच्छतिआत्मनः
(घ) इच्छत्यात्मानः।
उत्तर:
(ख) इच्छत्यात्मनः

17. यद्यपि सः पाठं पठति तथा + अपि स्मरणं न भवति।
(क) तथपि
(ख) तथाऽपि
(ग) तथापि
(घ) तथाअपि।
उत्तर:
(ग) तथापि

18. हित + उपदेश: नारायणपण्डितस्य कृतिः ।
(क) हितोपदेशः
(ख) हितापदेशः
(ग) हितपोदेशः
(घ) हितुपदेशः।
उत्तर:
(क) हितोपदेशः

19. याचक: अभि + इच्छितानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
(क) अभीच्छतानि
(ख) अभीच्छितानि
(ग) अभिच्छतानि
(घ) अभिच्छितानि।
उत्तर:
(ख) अभीच्छितानि

20. अभि + इष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
(क) अभीष्टानि
(ख) अभिष्टानि
(ग) अभ्यिष्टानि
(घ) अभ्युष्टानि।
उत्तराणि-
(क) अभीष्टानि

सन्धि के उदाहरण

Class 9 Sanskrit Grammar Book Solutions सन्धिः 9
Class 9 Sanskrit Grammar Book Solutions सन्धिः 10
Class 9 Sanskrit Grammar Book Solutions सन्धिः 11
Class 9 Sanskrit Grammar Book Solutions सन्धिः 12

 

Class 9 Sanskrit Grammar Book Solutions सङ्केताधारितम् औपचारिकं अथवा अनौपचारिक पत्रम्

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book  सङ्केताधारितम् औपचारिकं अथवा अनौपचारिक पत्रम् Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions सङ्केताधारितम् औपचारिकं अथवा अनौपचारिक पत्रम्

परीक्षोपयोगीनि विविध पत्राणि

प्रश्न 1.
स्वविद्यालयस्य वार्षिकोत्सवं वर्णयन्तः मित्रं प्रति लिखिते पत्रे मञ्जूषायाः उचितपदानि चित्वा रिक्तस्थानानि पूरयत (अपने विद्यालय के वार्षिक उत्सव का वर्णन करते हुए मित्र को लिखे गए पत्र में, मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए।)

(i) …………..
तिथि: 30-08-20……..

प्रिय (ii) ………….
(iii) ……………..
भवतः पत्रं प्राप्तम्। अहं स्वविद्यालयस्य (iv) ……………….. वर्णयामि। एकमास पूर्वमेव (v) ………………. सर्वे अध्यापकाः (vi) ……………….. च कार्येष व्यस्ताः आसन । शिक्षा निदेशकः कार्यक्रमस्य (vii) ……….. “आसीत्। सः (viii) ……………… अतीव प्राशंसत, योग्येभ्यः छात्रेभ्यः च (ix) ………… अयच्छत्। पितृभ्याम् नमः।

भवत: (x)
क० ख० ग०

मञ्जूषा-सुहृद्, नमस्ते, कार्यक्रमम्, छात्राः, विद्यालये, अध्यक्षः, पारितोषिकान्, वार्षिकोत्सवम्, परीक्षाभवनम्, सोमेश

उत्तर:

(i) परीक्षाभवनम् प्रिय
तिथि: 30-08-20……..

प्रिय (ii) सोमेश
(iii) नमस्ते
भवतः पत्रं प्राप्तम् । अहं स्वविद्यालयस्य (iv) वार्षिकोत्सवम् वर्णयामि । एकमास पूर्वमेव (v) विद्यालये सर्वे अध्यापकाः (vi) छात्राः च कार्येषु व्यस्ताः आसन् । शिक्षा निदेशकः कार्यक्रमस्य (vii) अध्यक्षः आसीत्। सः (viii) कार्यक्रमम् अतीव प्राशंसत्, योग्येभ्यः छात्रेभ्यः च (ix) पारितोषिकान् अयच्छत्। पितृभ्याम् नमः।

भवतः (x) सुहृद्
क० ख० ग०

प्रश्न 2.
भवान् वाराणस्यां स्थितः उमेशः। भवतः मित्रं सोमेन्द्रः प्रयागे वसति। सः नवम कक्षायां प्रथमश्रेण्याम् उत्तीर्णः। तं प्रति लिखिते वर्धापन पत्रे मञ्जूषायाः उचितपदानि चित्वा रिक्तस्थानानि पूरयत . आप वाराणसी में स्थित उमेश हैं। आपका मित्र सोमेन्द्र प्रयाग में रहता है। वह नवमी कक्षा में प्रथम श्रेणी में उत्तीर्ण हुआ है। उसके हेतु लिए गए बधाई-पत्र में मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए।)

लक्ष्मीनारायण संस्कृत विद्यालयः
(i) …………
दिनाङ्कः 12-9-20……..

प्रिय मित्र ! (ii)……………
नमस्ते।
अत्र कुशलं (iii)……………….। भवतः पत्रं पठित्वा ज्ञातं यत् भवान् (iv)…………….. प्रथमं स्थान प्राप्तवान्। इदं (v)……………… मम चित्तं प्रफुल्लितम् जातम्। (vi)……………… एतत् सर्वं तव सतत परिश्रमस्य एव फलम् अस्ति। मम गृहस्य सर्वेषाम् (vii)……………. पक्षतः भवते वर्धापनानि। भवान् उत्तरोत्तरं सफलतां प्राप्नोतु (viii)………………अस्माकं शुभा कामना। मातृपितृचरणेषु (ix) ………… प्रणामाः । अनुजाय स्नेहराशिः।

भवतः सुहृद्
(x)…………..

मञ्जूषा-वाराणसीतः, मित्रवर्य!, तत्रास्तु, मम, एषा, ज्ञात्वा, उमेशः, परीक्षायाम, सदस्यानाम्, सोमेन्द्र !
उत्तर:

लक्ष्मीनारायण संस्कृत विद्यालयः
(i) वाराणसीतः
दिनाङ्कः 12-9-20……..

प्रिय मित्र ! (ii) सोमेन्द्र!
नमस्ते।
अत्र कुशलं (iii) तत्रास्तु। भवतः पत्रं पठित्वा ज्ञातं यत् भवान् (iv) परीक्षायाम् प्रथम स्थान प्राप्तवान्। इदं (v) ज्ञात्वा मम चित्तं प्रफुल्लितम् जातम्। (vi) मित्रवर्य! एतत् सर्वं तव सतत परिश्रमस्य एव फलम् अस्ति। मम गृहस्य सर्वेषाम् (vii) सदस्यानाम् पक्षतः भवते वर्धापनानि। भवान् उत्तरोत्तरं सफलतां प्राप्नोतु (viii) एषा अस्माकं शुभा कामना। मातृपितृचरणेषु (ix) मम प्रणामाः । अनुजाय स्नेहराशिः ।

भवतः सुहद्
(x) उमेशः

प्रश्न 3.
अस्वस्थतायाः हेतोः दिनद्वयस्य अवकाशार्थम् प्रधानाचार्य प्रति लिखिते प्रार्थनापत्रे मञ्जूषायाः पदानि चित्वारिक्तस्थानानि पूरयत (अस्वस्थ होने के कारण दो दिन के अवकाश के लिए प्रधानाचार्य को लिखे गए प्रार्थना-पत्र में मञ्जूषा से पद चुनकर खाली स्थान भरिए।)

परीक्षाभवनम्

आदरणीयाः (i)……………….. |
विषय- अवकाशप्राप्तये निवेदनम्।
सविनयं (ii)………………. अस्ति यत् अहं (iii)………………. आक्रान्तः अस्मि। एतस्मात् कारणात् विद्यालयम्
आगन्तुम् (iv)………………. अस्मि। अतः मह्यम् (v)………………. अवकाशं प्रदाय (vi)……… अनुगृह्णन्तु। एतयोः दिवसयोः अध्ययनस्य या (vii). …. भविष्यति ताम् (viii). ……… यतिष्ये। (ix)……………

भवदीयः शिष्यः
क० ख० ग०

तिथि: (x)…………..

मञ्जूषा-दूरीकर्तुम्, हानिः, धन्यवादः, दिनद्वयस्य, प्रधानाचार्याः, असमर्थः, माम्, तीव्रज्वरेण, निवेदनम्, 20-8-20……….

उत्तर:

परीक्षाभवनम्

आदरणीयाः (i) प्रधानाचार्याः
विषय– अवकाशप्राप्तये निवेदनम्
सविनयं (ii) निवेदनम् अस्ति यत् अहं (iii) तीव्रज्वरेण आक्रान्तः अस्मि। एतस्मात् कारणात् विद्यालयम् आगन्तुम् (iv) असमर्थः अस्मि। अतः मह्यम् (v) दिनद्वयस्य अवकाशं प्रदाय (vi) माम् अनुगृह्णन्तु। एतयोः दिवसयोः अध्ययनस्य या (vii) हानिः भविष्यति ताम् (viii) दूरीकर्तुम् यतिष्ये। (ix) धन्यवादः

भवदीयः शिष्यः
क० ख० ग०

तिथि: (x) 20-8-20…………..

प्रश्न 4.
विद्यालयस्य प्रधानाचार्यां प्रति लिखिते शुल्कक्षमाप्रार्थनापत्रे मञ्जूषायाः समुचितपदैः रिक्तस्थानानि पूरयत (विद्यालय की प्रधानाचार्या को लिखे गए शुल्क माफी प्रार्थना-पत्र में मञ्जूषा के समुचित पदों से खाली स्थान भरिए।)

परीक्षाभवनात्

आदरणीयाः (i) ………
विषय-शुल्कक्षमापनार्थं निवेदनम्
(ii)…………..
(iii)…………. निवेदनम् अस्ति यत् मम पिता एकस्मिन् सर्वकारविद्यालये (iv)………………. अस्ति। तस्य मासिकं (v)………………. द्विसहस्त्र रूप्यकाणि अस्ति। अस्माकं परिवारे (vi)………………. सन्ति। अस्मिन् सीमिते वर्तने विद्यालयस्य (vii)…………….अतीव कठिनम् अस्ति। कृपया तदर्थं (viii)…………प्रदाय (ix) …………… माम् अनगहणन्त। (x) …………….

भवदीया
आज्ञाकारिणी शिष्या
क० ख० ग०

तिथि : 24-7-20….

मञ्जूषा-सधन्यवादम्, भवत्यः, शिक्षाशुल्कप्रदानम्, वर्तनम्, लिपिकः, महोदयाः, प्रधानाचार्याः सदस्याः, सविनयम्, स्वीकृतिम् ।

उत्तर:
परीक्षाभवनात्
आदरणीयाः (i) प्रधानाचार्याः विषय- शुल्कक्षमापनार्थं निवेदनम्। (ii) महोदयाः (iii) सविनयम् निवेदनम् अस्ति यत् मम पिता एकस्मिन् सर्वकारविद्यालये (iv) लिपिकः अस्ति। तस्य मासिकं (v) वर्तनम् द्विसहस्त्र रूप्यकाणि अस्ति। अस्माकं परिवारे (vi) सदस्याः सन्ति। अस्मिन् सीमिते वर्तने विद्यालयस्य (vii) शिक्षाशुल्कप्रदानम् अतीव कठिनम् अस्ति। कृपया तदर्थं (viii) स्वीकृतिम् प्रदाय (ix) भवत्यः माम्
अनुगृह्णन्तु। (x) सधन्यवादम्

भवदीया आज्ञाकारिणी शिष्या
क० ख० ग०

तिथि : 24-7-20……..

प्रश्न 5.
भवत्याः नाम लतिका। भवति ‘सुरवाणी सन्देशः’ इति पत्रिका पठति । ग्राहक शुल्के समाप्ते सति अग्रिमवर्षार्थं शुल्क प्रेषणाय अत्र लिखिते पत्रे रिक्तस्थान पूर्तिः क्रियताम् सहायतार्थे शब्दाः मञ्जूषायां प्रदत्ताः।। (आपका नाम लतिका है। आप ‘सुरवाणी सन्देश’ पत्रिका पढ़ती हैं। ग्राहक शुल्क समाप्त हो जाने पर अग्रिम वर्ष के लिए शुल्क भेजने के लिए लिखे गए पत्र में खाली स्थानों की पूर्ति कीजिए। सहायता के लिए शब्द मञ्जूषा में दिए गए हैं।)

88, आदर्शनगरम्
दिल्ली-110033
11 दिसम्बर 20……

(i)……………… सम्पादक महोदय !
सादरं (ii). ………………. ।
अहम् ‘सुरवाणी सन्देशः’ इति (iii)……………….. नियमिता पाठिका अस्मि । मम (iv)……………….. अस्य वर्षस्य दिसम्बरमासे समाप्तम् भवति। अतः अनेन पत्रेण (v)………………. वार्षिकं ग्राहकशुल्कं 110/- रूप्यकाणि ‘स्टेट बैंक ऑफ इण्डिया’ इति द्वारा (vi)……………… बैंक ड्राफ्ट संख्या 80065, 10-12-20…….. दिनाङ्कितं (vii)……………… । कृपया प्राप्तिपत्रं (viii)……………… अनुगृहीतां कुर्वन्तु । (ix)……….

(x) ………………..
संस्कृतोपासिका, लतिका

मञ्जूषा-पत्रिकायाः, सार्धम्, आदरणीय, सधन्यवादम्, संलग्नम्, ग्राहकशुल्कम्, प्रेषयित्वा, भवदीया, वन्दे, प्रदेयम् ।
उत्तर:

88, आदर्शनगरम्
दिल्ली-110033
11 दिसम्बर 20…………..

(i) आदरणीय सम्पादक महोदय !
सादरं (ii) वन्दे
अहम् ‘सुरवाणी सन्देशः’ इति (iii) पत्रिकायाः नियमिता पाठिका अस्मि। मम (iv) ग्राहकशुल्कम् अस्य वर्षस्य दिसम्बरमासे समाप्तम् भवति । अतः अनेन पत्रेण (v) सार्धम् वार्षिकं ग्राहकशुल्कं 110/- रुप्यकाणि ‘स्टेट बैंक ऑफ इण्डिया’ इति द्वारा (vi) प्रदेयम् बैंक ड्राफ्ट संख्या 80065, 10-12-20…….. दिनाङ्कितं (vii) संलग्नम्। कृपया प्राप्तिपत्रं (viii) प्रेषयित्वा अनुगृहीतां कुर्वन्तु। (ix) सधन्यवादम्

(x) भवदीया
संस्कृतोपासिका, लतिका

प्रश्न 6.
आगरा निवासी भवान् परमानन्दः अस्ति । दीपमालाविषये स्व मित्रं शङ्करं प्रति लेखितम् इदं पत्रं भवान् मञ्जूषायाःसमुचितान् शब्दान् नीत्वा सार्थकरूपेण सम्पूरयन् पुनर्लिखतु। (आप आगरा में निवास करने वाले परमानन्द हैं। दीपावली के विषय में अपने मित्र शंकर को लिखा यह पत्र आप मञ्जूषा के उचित शब्दों की सहायता से सार्थक रूप से पूरा करते हुए पुनः लिखिए।)

केशवकुञ्जः,
(i) ………………..।
तिथि: 27.4.20……..

प्रियमित्र (ii) ……………
सप्रेम नमोनमः।
अत्र कुशलं तत्रास्तु। अस्मिन् वर्षे मया (iii) ………….. पारिवारिकजनानां मध्ये स्थित्वा दीपमालिकोत्सवः मानितः। स्वभ्रातृभिः भगिनीभिः सह मिलित्वा (iv) ……………….. दीपकाः पङ्कितशः कृत्वा प्रदीप्ताः । क्वचिद् विविधाकारा: बलभाः, क्वचित् च (v) …………… संस्थिताः । रात्रौ (vi) ………. अपि विहितम् । मम मात्रा गृहे विविधानि मिष्टान्नानि निर्मितानि। अस्माभिः स्वयमपि तस्य आस्वादनं कृतं, मित्रेभ्यः, (vii) …………….. तस्य वितरणं कृतम्। अपूर्वेयं (viii) ………….. आशासे भवताऽपि दीपमालिकोत्सवः महतोत्साहेन मानितः भवेत् । (ix) …………….. सहितम्।

(x) ……
परमानन्दः

मञ्जूषा- लक्ष्मी पूजनम्, स्मृतिः, शंकर, बन्धुबान्धवेभ्योऽपि, चतुःवर्षानन्तरं, असंख्यकाः, धन्यवादेन, आगरा,मोमवर्तिकाः, भवदीयं मित्रम्
उत्तर:

केशवकुञ्जः,
(i) आगरा।
तिथि: 27.4.20……..

प्रियमित्र (ii) शंकर,
सप्रेम नमोनमः। अत्र कुशलं तत्रास्तु। अस्मिन् वर्षे मया (iii) चतुःवर्षानन्तरं पारिवारिकजनानां मध्ये स्थित्वा दीपमालिकोत्सवः मानितः । स्वभ्रातृभिः भगिनीभिः सह मिलित्वा (iv) असंख्यकाः दीपकाः पङ्कितशः कृत्वा प्रदीप्ताः । क्वचिद् विविधाकाराः बलभाः, क्वचित् च (v) मोमवर्तिकाः संस्थिताः । रात्रौ (vi) लक्ष्मी पूजनम् अपि विहितम्। मम मात्रा गृहे विविधानि मिष्टान्नानि निर्मितानि। अस्माभिः स्वयमपि तस्य आस्वादनं कृतं, मित्रेभ्यः, (vii) बन्धुबान्धवेभ्योऽपि तस्य वितरणं कृतम्। अपूर्वेयं (viii) स्मृतिः। आशासे भवताऽपि दीपमालिकोत्सवः महतोत्साहेन मानितः भवेत्। (ix) धन्यवादेन सहितम्।

(x) भवदीयं मित्रम्,
परमानन्दः

प्रश्न 7.
भवान् संजीवः स्वमित्राय एशियाडक्रीडाविषयकं पत्रम् लिखति। तस्मिन् पत्रे क्रीडायाः वर्णनं करोति। भवान् स्वपत्रं मञ्जूषायाः सहायतां गृहीत्वा पुनर्लिखतु। (आप संजीव अपने मित्र को एशियाड खेलों के विषय में पत्र लिख रहे हैं और उस पत्र में खेलों का वर्णन करते हैं। आप अपने पत्र को मञ्जूषा की सहायता लेकर फिर से लिखिए।)

परीक्षाभवनम्।
दिनाङ्कः 20.9.20……..

प्रियमित्र राजवीर,
सस्नेहं (i) …………… | भवान् सम्यक् (ii) ………….. एव यद् त्रयोविंशतिवर्षपूर्वं भारतदेशे नवम्-एशियाड-क्रीडा (iii) ……………. सम्पन्नः आसीत्, तत्र च एकविंशतिः क्रीडाः क्रीडिताः। तासु क्रीडासु (iv) ……………….. प्रतियोगिता मह्यम् अतिशयरुचिकरा आसीत्। भारतदेशः एतस्यां क्रीडायां त्रीन् स्वर्णपदकान् एकं (v) ………………… एकं च रजतपदकमपि जितवान्। भारतीयाः अश्वारोहिणः अतीव उत्साहवन्तः आसन् ते च वायुना सह आकाशे (vi) ……………… प्रतीयन्ते स्म। अद्यापि अहं तद् दृश्यम् अधुनैव (vii) ………………इव अनुभवामि । (viii) …………….. सादरं नमः।

(ix) ………………. अभिन्नहृदयः,
(x) ……….

मञ्जूषा-पितृभ्याम, घटमानम, महोत्सवः, जानाति, संजीवः, अश्वारोहणधावन, तव, नमस्कारम्, उड्डीयमानाः, कांस्यपदकम्।
उत्तर:

परीक्षासदनम्
दिनाङ्कः 20.9.20……..

प्रियमित्र राजवीर,
सस्नेहं (i) नमस्कारम्
भवान् सम्यक् (ii) जानाति एव यद् त्रयोविंशतिवर्षपूर्वं भारतदेशे नवम्-एशियाड-क्रीडा (iii) महोत्सवः सम्पन्नः आसीत्, तत्र च एकविंशतिः क्रीडाः क्रीडिताः । तासु क्रीडासु (iv) अश्वारोहणधावन प्रतियोगिता मह्यम् अतिशयरुचिकरा आसीत्। भारतदेशः एतस्यां क्रीडायां त्रीन् स्वर्णपदकान् एकं (v) कांस्यपदकम् एकं च रजतपदकमपि जितवान् । भारतीयाः अश्वारोहिण: अतीव उत्साहवन्तः आसन् ते च वायुना सह आकाशे (vi) उड्डीयमानाः प्रतीयन्ते स्म । अद्यापि अहं तद् दृश्यम् अधुनैव (vii) घटमानम् इव अनुभवामि। (viii) पितृभ्याम् सादरं नमः ।

(ix) तव अभिन्नहृदयः,
(x) संजीवः

 

प्रश्न 8.
मित्राय भगिनीविवाहस्य निमंत्रणपत्रम् भवान् विनोदः प्रयागात् लेखितुमिच्छति। अतः मञ्जूषायाः उचितैः पदैः रिक्तस्थानानि पूरयन् पत्रस्य पूर्तिः कृत्वा पत्रं पुनर्लिखतु भवान्। (आप विनोद प्रयाग से अपनी बहन के विवाह का निमन्त्रण-पत्र मित्र को लिखना चाहते हैं। अत: मञ्जूषा के उचित शब्दों से रिक्त स्थानों की पूर्ति करके इस पत्र को आप फिर से लिखिए।)

938, सेक्टर-4,
अरबन इस्टेट,
(i) …………….

तिथि: 20.7.20……
(ii) …………….. राहुल,
सप्रेम नमोनमः।
अत्र कुशलं तत्रास्तु। इदं (iii) ……………….. वृत्तं भवन्तं सूचयित्वा अहम् अतीव आनन्दम् अनुभवामि यत् मम भगिन्याः विवाह: (iv) …………….. दशम्यां तारिकायां, बुधवासरे, निश्चितः जातः । वरयात्रा (v) ……………….. आगमिष्यति। अहं त्वां प्रेमपूर्वकं पूर्वतः एव ज्ञापयामि येन त्वम् अत्र (vi) . ……….. पूर्वतः एव प्राप्तः स्याः । भवता पितृभ्यां सह अत्र अवश्यमेव आगन्तव्यम्। भवतां (vii) ……… सङ्गतिं साहाय्यं च अहं कामये। आदरणीयाभ्यां (viii) ……………….. सस्नेह नमोनमः। तव पत्रोत्तरं (ix) ………….|

(x) …………..

मञ्जूषा-स्निग्धां, प्रीतिदायकं, विनोदः, त्रिचतुर्दिनानि, प्रियमित्र, प्रयागम्, पितृभ्याम्, लक्ष्मणपुराद्, प्रतीक्षमाणः, अग्रिममासस्य।।
उत्तर:

938, सेक्टर-4,
अरबन इस्टेट,
(i) प्रयागम्
तिथि: 20.7.20……..

(ii) प्रियमित्र राहुल,
सप्रेम नमोनमः। अत्र कुशलं तत्रास्तु । इदं (iii) प्रीतिदायकं वृत्तं भवन्तं सूचयित्वा अहम् अतीव आनन्दम् अनुभवामि यत् मम भगिन्याः विवाहः (iv) अग्रिममासस्य दशम्यां तारिकायां, बुधवासरे, निश्चितः जातः । वरयात्रा (v) लक्ष्मणपुराद् आगमिष्यति। अहं त्वां प्रेमपूर्वकं पूर्वतः एव ज्ञापयामि येन त्वम् अत्र (vi) त्रिचतुर्दिनानि पूर्वतः एव प्राप्तः स्याः । भवता पितृभ्यां सह अत्र अवश्यमेव आगन्तव्यम् । भवतां (vii) स्निग्धां सङ्गतिं साहाय्यं च अहं कामये। आदरणीयाभ्यां (viii) पितृभ्याम् सस्नेह नमोनमः । तव पत्रोत्तरं (ix) प्रतीक्षमाणः

भवत्सुहृद्,
(x) विनोदः

 

प्रश्न 9.
भवतः नाम राकेशः अस्ति । पितृनिधनशोकग्रस्तं स्वमित्रं दिनेशं प्रति लिखितमिदं सान्त्वनापत्रम् मञ्जूषायाः समुचितपदैः पूरयित्वा पुनर्लिखतु।(आपका नाम राकेश है। पिता की मृत्यु से शोक से पीड़ित अपने मित्र दिनेश को लिखे हुए इस सान्त्वना-पत्र को मञ्जूषा के उचित शब्दों से पूरा करते हुए फिर से लिखिए।)

(i) ……………….. छात्रावासः
हमीरपुरम्।
दिनाङ्कः 11.10.20……..

(ii) ……………….. दिनेश, नमोनमः। तव पत्रे (ii) ………………. निधनविषयिकी सूचनाम् अधिगम्य मम हृदये (iv) ………………. इव अभूत् । तव उपरि अयम् कीदृशः (v) ……………….. प्रहारः विधातुः? भवान् न केवलम् (vi) ………………. एव, अपितु मातरमपि समाश्वासयतु । शोकेन रोदनेन च न किमपि (vii) ………… । भगवान् भवद्भ्यः दुःखसहनक्षमता (viii) ………….. इति (ix) ………….. भवदीयं मित्रम्, (x) …………

मञ्जूषा-वज्रपात, प्रार्थना, श्रीराम, आत्मानम्, प्रिय मित्र!, पूज्यपितृपादानां, मार्मिकः, सिध्यति, राकेशः, दद्यात्।
उत्तर:

(i) श्रीराम छात्रावासः
हमीरपुरम्।
दिनाङ्कः 11.10.20……..

(ii) प्रिय मित्र! दिनेश,
नमोनमः । तव पत्रे (iii) पूज्यपितृपादानां निधनविषयिकी सूचनाम् अधिगम्य मम हृदये (iv) वज्रपात इव अभूत् । तव उपरि अयम् कीदृशः (v) मार्मिकः प्रहारः विधातुः? भवान् न केवलम् (vi) आत्मानम् एव, अपितु मातरमपि समाश्वासयतु। शोकेन रोदनेन च न किमपि (vii) सिध्यति । भगवान् भवद्भ्यः दुःखसहनक्षमतां (viii) दद्यात् इति (ix) प्रार्थना

भवदीयं मित्रम्,
(x) राकेशः

प्रश्न 10.
भवान् राकेश पर्वतयात्रा निमंत्रण-विषयकं स्वमित्रं प्रति एकं पत्रम् लेखितुमिच्छति। भवान् तत्पत्रं अधोलिखितायाः
मञ्जूषायाः उचितान् पदान् नीत्वा रिक्तस्थानानि पूरयन् पुनर्लिखत। (आप अपने मित्र राकेश को पर्वत यात्रा के निमन्त्रण के विषय में एक पत्र लिखना चाहते हैं। आप यह पत्र नीचे लिखी मञ्जूषा से उचित शब्दों को लेकर खाली स्थानों को पूरा करते हुए फिर से लिखिए।)

(i) ………………..
इलाहाबादम्
दिनाङ्कः 3.9.20……..

(ii) ………..
सप्रेम नमोनमः।
अत्र (iii) ………….. तत्रास्तु। अप्रैलमासस्य (iv) ……………….. तिथौ अस्माकं परीक्षा समाप्ता (v) ……………..। तदनन्तरम् (vi) ……………. पर्वतीयभ्रमणम् अस्माकं कृते आयोजितम्। अयम् ……….. अतीव शिक्षाप्रदः भविष्यति। अस्मिन् अवसरे वयम् सर्वे (viii) ……… सङ्गतिम् अपि कामयामहे । अहम् (ix) ………. प्रतीक्षां करिष्यामि।

भवदीयं मित्रम्,
(x) ……..

मञ्जूषा-प्रियहर्ष, राकेशः, प्रयाग भवनम्, भवताम्, कुशलम्, भविष्यति, पञ्चम्याम्, कार्यक्रमः, तव, पञ्चदिनपरिमितम्।

उत्तर:

(i) प्रयाग भवनम्
इलाहाबादम्
दिनाङ्कः 3.9.20…….

(ii) प्रियहर्ष,
सप्रेम नमोनमः।
अत्र (iii) कुशलम् तत्रास्तु। अप्रैलमासस्य (iv) पञ्चम्याम् तिथौ अस्माकं परीक्षा समाप्ता (v) भविष्यति। तदनन्तरम् (vi) पञ्चदिनपरिमितम् पर्वतीयभ्रमणम् अस्माकं कृते आयोजितम्। अयम् (vi) कार्यक्रमः अतीव शिक्षाप्रदः भविष्यति। अस्मिन् अवसरे वयम् सर्वे (viii) भवताम् सङ्गतिम् अपि कामयामहे । अहम् (ix) तव प्रतीक्षां करिष्यामि।

भवदीयं मित्रम्,
(x) राकेशः

प्रश्न 11.
स्वविद्यालयस्य वर्णनं कुर्वन्तः मित्रं प्रति लिखिते अस्मिन् पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत।
(अपने विद्यालय का वर्णन करते हुए मित्र को लिखे इस पत्र में खाली स्थानों को मञ्जूषा में दिए गए शब्दों की सहायता से पूरा कीजिए।)

(i) ………..
तिथि: 20.12.20……..

प्रिय (ii) ………..
(iii) ……….. भवतः पत्रम् प्राप्तम्। अहम् अधुना स्वविद्यालयस्य (iv) …………… कर्तुम् इच्छामि। मम (v) ……………. अतीव (vi) ….. अस्ति। मम विद्यालये विशालं (vii) ……………….”, समृद्धाः प्रयोगशालाः, सुन्दरः (viii) ……………….. च सन्ति । उपप्रधानाचार्यः अतीव कर्मठः (ix) ………. ……. च अस्ति ।अस्माकम (x) ……………….. मनोयोगेन पाठयन्ति । सर्वे छात्राः अपि योग्याः सन्ति। विस्तरेण पुनः लेखिष्यामि।

तव मित्रम्,
क० ख० ग०

मञ्जूषा-वर्णनं, नमस्ते, क्रीडाक्षेत्रम्, विद्यालयः, शोभनः, पुस्तकालयः, सद्व्यवहारशीलः, परीक्षाभवनम्, वयस्य, अध्यापकाः।
उत्तर:

(i) परीक्षाभवनम्
तिथि: 20.12.20……..

प्रिय (ii) वयस्य,
(iii) नमस्ते
भवतः पत्रम् प्राप्तम्। अहम् अधुना स्वविद्यालयस्य (iv) वर्णनं कर्तुम् इच्छामि। मम (v) विद्यालयः अतीव (vi) शोभनः अस्ति। मम विद्यालये विशालं (vii) क्रीडाक्षेत्रम्, समृद्धाः प्रयोगशालाः, सुन्दरः (viii) पुस्तकालयः च सन्ति । उपप्रधानाचार्यः अतीव कर्मठः (ix) सद्व्यवहारशीलः च अस्ति। अस्माकम् (x) अध्यापकाः मनोयोगेन पाठयन्ति। सर्वे छात्राः अपि योग्याः सन्ति । विस्तरेण पुन: लेखिष्यामि।

तव मित्रम्,
क० ख० ग०

 

प्रश्न 12.
भवान् नर्मदेश्वरः। भवतः पितृ महोदयः उज्जैन नगरे सर्वकारस्य सेवां करोति। सः षण्मासेभ्यः गृहं भोपाल नगरं न आगतः। अतः तस्मै गृहस्य वार्ता निवेदयन् एकं पत्रं लिखतु भवान्। सहायतार्थं शब्द मञ्जूषा प्रदत्ता
अस्ति ।

(आप नर्मदेश्वर हैं। आपके पिताजी उज्जैन नगर में सरकारी सेवा करते हैं। वे छह महीनों से घर भोपाल नहीं आए हैं। अतः उन्हें घर की बात को बताते हुए एक पत्र लिखिए। सहायता हेतु शब्द मंजूषा दी गई है।)

10/18 आर्य नगरम्
भोपाल (मध्यप्रदेशः)
दिनाङ्कः 07-02-20 …………………..

सेवायाम्, पूज्यपितृः (i)……………….
सादरं प्रणामम्।
सविनयं (ii) ……….. वर्तते यत् अत्र सर्वं कुशलम् अस्ति। भवतां (iii) ……….. ज्ञातुम् इच्छामि। षट् मासाः व्यतीताः भवतः अत्र (iv)……………. न अभवत्। किं भवता अवकाशं न प्राप्तम्? अत्र सर्वे जनाः (v)………… सन्ति। मातृचरणाः तु दिवानिशं भवतामेव स्मरणं कुर्वन्ति। कृपया (vi)…………. भवान् द्वित्रि वा दिवसेभ्यः अत्र आगच्छेत्। तत्र भवतः (vii)……….. कीदृशम् अस्ति? भोजन-निवासादि (viii)……….. कीदृशम् अस्ति? कृपया लिखतु भवान्। मम महाविद्यालये सम्प्रति स्नातकोत्तर कक्षाणां छात्राणां परीक्षा चलति अत: (ix) ………………..
अवकाशः विद्यते। गृहे सर्वे जनाः स्वस्थाः सन्ति। कृपया स्वागमनस्य वार्ता शीघ्रमेव सूचयतु भवान्।

भवतां पुत्रः
(x)…….

मञ्जूषा-व्याकुलाः, नर्मदेश्वरः, कुशलतां, पितृचरणाः, अस्माकम्, निवेदनं, व्यवहारं, आगमनं, शीघ्रमेव, स्वास्थ्यं

उत्तर:

10/18 आर्य नगरम्
भोपाल (मध्यप्रदेश:)
दिनाङ्कः 07-02-20……………..

 

सेवायाम्, पूज्यपादाः (i) पितृचरणाः
सादरं प्रणामम्।
सविनयं (ii) निवेदनं वर्तते यत् अत्र सर्वं कुशलम् अस्ति। भवतां (iii) कुशलतां ज्ञातुम् इच्छामि। षट् मासाः व्यतीताः भवतः अत्र (iv) आगमनं न अभवत्। किं भवता अवकाशं न प्राप्तम्? अत्र सर्वे जनाः (v) व्याकुलाः सन्ति। मातृ चरणाः तु दिवानिशं भवतामेव स्मरणं कुर्वन्ति। कृपया (vi) शीघ्रमेव भवान् द्वित्रि वा दिवसेभ्यः अत्र आगच्छेत्। तत्र भवतः (vii) स्वास्थ्यं कीदृशम् अस्ति? भोजन-निवासादि (viii) व्यवहारं कीदृशम् अस्ति? कृपया लिखतु भवान्। मम महाविद्यालये सम्प्रति स्नातकोत्तर कक्षाणां छात्राणां परीक्षा चलति अत: (ix) अस्माकम् अवकाशः विद्यते। गृहे सर्वे जनाः स्वस्थाः सन्ति। कृपया स्वागमनस्य वार्ता शीघ्रमेव सूचयतु भवान्।

भवतां पुत्र (x)
नर्मदेश्वरः

प्रश्न 13.
भवतः नाम रविकान्तः अस्ति। भवान् नवमी कक्षायां पठति। अद्य भवतः गृहे अनेके अतिथयः आगमिष्यन्ति।अतः तेषां व्यवस्थायै भवान् विद्यालयात् एकस्य दिवसस्य अवकाशं प्राप्तुम् इच्छति। एतदर्थं मञ्जूषायाः पदानि नीत्वा इदं प्रार्थना पत्रं पूरयतु भवान्। (आपका नाम रविकान्त है। आप नवमी कक्षा में पढ़ते हैं। आज आपके घर में अनेक अतिथि आएँगे। इसलिए उनकी व्यवस्था के लिए आप विद्यालय से एक दिन की छुट्टी पाना चाहते हैं। इसके लिए मंजूषा से शब्दों
को लेकर इस प्रार्थना पत्र को आप भरिए।)

क.ख.ग. विद्यालयः
नव दिल्ली
तिथि: 5.8.20……………

सेवायाम् ,
श्रीमन्तः प्रधानाचार्य महोदया:
(i) …………..
टैगोर गार्डन, नव दिल्ली
विषय : एकस्य दिवसस्य (ii) …………. प्रार्थनापत्रम्
महोदया:!
सविनयं निवेद्यते यत् अहं भवतां विद्यालयस्य (iii)……………. कक्षायाः छात्रोऽस्मि। अद्य मम (iv)…………….. अनेके अतिथयः आगमिष्यन्ति। यतः आगामी (v) …………..मम भ्रातुः विवाहः भविष्यति, तद् (vi)……………….. एव अभिलक्ष्य ते अतिथयः (vii)…………….. कर्तुम् आगामिष्यन्ति। अतः भवद्भ्यः (viii)…………….. वर्तते यत् कृपया (ix)…………….. एकस्य दिवसस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः।
महती कृपा भविष्यति।

भवदीयः शिष्यः
(x)……………..

मञ्जूषा-रविकान्तः, गृहे, अवकाशार्थं, मासे, राजकीय वरिष्ठ माध्यमिक विद्यालयः, मह्यम्, नवमी, कार्यक्रमम, विचार, निवेदनं।
उत्तर:

क.ख.ग. विद्यालयः
नव दिल्ली तिथि: 5.8.20…………..
सेवायाम,

श्रीमन्तः प्रधानाचार्य महोदयाः
(i) राजकीय वरिष्ठ माध्यमिक विद्यालयः
टैगोर गार्डन, नव दिल्ली
विषय : एकस्य दिवसस्य (ii) अवकाशार्थं प्रार्थनापत्रम्

महोदयाः! सविनयं निवेद्यते यत् अहं भवतां विद्यालयस्य (iii) नवमी कक्षायाः छात्रोऽस्मि। अद्य मम (iv) गृहे अनेके अतिथयः आगमिष्यन्ति। यतः आगामी (v) मासे मम भ्रातुः विवाहः भविष्यति, तद् (vi) कार्यक्रमम् एव अभिलक्ष्य ते अतिथयः (vii) विचारं कर्तुम् आगमिष्यन्ति। अतः भवद्भ्यः (viii) निवेदनं वर्तते यत् कृपया (ix) मह्यम् एकस्य दिवसस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः। महती कृपा भविष्यति।

भवदीयः शिष्यः
(x) रविकान्तः

प्रश्न 14.
भवान् प्रियंवदः पश्चिमी दिल्ली क्षेत्रस्य मधुविहारे वसति। भवतः क्षेत्रे द्विनद्वयात् विद्युत् न आगच्छत्। अतः
सर्वे क्षेत्रवासिनां पक्षतः आवासीय-कल्याण-संगठनस्य (R.W.A.) सचिवं प्रति तं निवेदयितुम् समस्यायाः समाधानाय इदं पत्रं मञ्जूषायाः पदानां सहायतया लिखतु भवान्। (आप प्रियंवद पश्चिमी दिल्ली क्षेत्र के मधु विहार क्षेत्र में रहते हैं। आपके क्षेत्र में दो दिनों से बिजली नहीं आई। इसलिए सब क्षेत्रवासियों की ओर से आवासीय-कल्याण-संगठन (R.W.A.) के मंत्री को समस्या के समाधान हेतु निवेदन करते हुए मंजूषा के शब्दों की सहायता से आप पत्र लिखिए।)

गृहसंख्या 10, वीथिका संख्या-2
मधुविहार, नव दिल्ली
दिनाङ्कः 10.10.20……..

सेवायाम्,
सचिवः
आवासीय-कल्याण-संगठनम् (R.W.A.)
(i) ………
नव दिल्ली
विषय : वीथिका संख्या द्वयस्य क्षेत्रस्य विद्युत् समास्यायाः समाधानाय निवेदनम्।
महोदय,
निवेदनम् अस्ति यत् अस्माकं (ii) ………… विगत द्विनद्वयात् विद्युत् न (iii)…………अतः सर्वे जनाः महिलाः बालाश्च अतीव दु:खिनः सन्ति। सम्प्रति तु (iv) …………….. परीक्षाः भवन्ति। वर्षाकालः अपि वर्तते। स्थान-स्थाने तु (v) …………….. एव दृश्यते। अनेन जनानां सामान्य व्यवहारमेव न चलति। अहम् अनेकवारं विद्युत्-. विभागस्य (vi) ……………. निवेदितवान्। परम् केवलं आश्वासनम् एव (vi) ……………. अभवत्। कार्यस्य उपरि केतापि ध्यान न दत्तम्। अतः भवद्भ्यः प्रार्थये यत् अस्याः (viii) …………….. समाधानं शीघ्रमेव कारयतु भवान्; येन सर्वेषां कष्टानि दूरी भवन्तु। भवदीयः (ix) ……………. आभारिणः भविष्यामः। सधन्यवादम्

निवेदका:
(x) ……..

मञ्जूषा-सर्वे विथिकावासिनः, समस्यायाः, मधुविहारम्, वयम्, छात्राणां, प्राप्तम्, क्षेत्रे, जलम्, अधिकारिणः, आगच्छत्।

उत्तर:
गृहसंख्या
वीथिका संख्या-2
मधुविहार, नव दिल्ली
दिनाङ्कः 10.10.20……. सेवायाम्, सचिवः आवासीय-कल्याण-संगठनस्य (R.W.A.) (i) मधुविहारम्, नव दिल्ली विषय : वीथिका संख्या द्वयस्य क्षेत्रस्य विद्युत् समास्यायाः समाधानाय निवेदनम्। महोदय, निवेदनम् अस्ति यत् अस्माकं (ii) क्षेत्रे विगत द्विनद्वयात् विद्युत् न (iii) आगच्छत्। अतः सर्वे जनाः महिलाः बालाश्च अतीव दु:खिनः सन्ति। सम्प्रति तु (iv) छात्राणां परीक्षाः भवन्ति। वर्षाकालः अपि वर्तते। स्थान-स्थाने तु (v) जलम् एव दृश्यते। अनेन जनानां सामान्य व्यवहारमेव न चलति। अहम् अनेकवारं विद्युत्-विभागस्य (vi) अधिकारिणः निवेदितवान्। परम् केवलं आश्वासनम् एव (vii) प्राप्तम् अभवत्। कार्यस्य उपरि केनापि ध्यानं न दत्तम्। अतः भवद्भ्यः प्रार्थये यत् अस्याः (viii) समस्यायाः, समाधानं शीघ्रमेव कारयतु भवान्; येन सर्वेषां कष्टानि दूरी भवन्तु। भवदीयः (ix) वयम् आभारिणः भविष्यामः।
सधन्यवादम्

निवेदकाः
(x) सर्वे वीथिकावासिनः

प्रश्न 15.
मञ्जूषायां प्रदत्तानां पदानां सहायतया पुस्तक-प्रेषणार्थं प्रकाशकं प्रति पत्रम् लिखत।
(मञ्जूषा में दिए गए शब्दों की सहायता से पुस्तक भेजने के लिए प्रकाशक को पत्र लिखिए।)
सेवायाम्,
श्रीमान् (i) ………….. ,
(ii) ………………,
जवाहरलाल नेहरू मार्गः, पुणे।
मान्यवराः,
अहं (iii) ………….. छात्रः अस्मि । भवद्भिः सद्यः प्रकाशितानि नवमकक्षायाः (iv) ………….. मया (v) अहं तेषु कानिचित् पुस्तकानि क्रेतुम् इच्छामि। कृपया अधोलिखितानि पाठ्यपुस्तकानि (vi) ……………. द्वारा शीघ्र (vii) …………..।
1. सरल संस्कृत व्याकरणम्।
2. शेमुषी संस्कृत पाठ्यपुस्तकम्।
(viii) ………………….
(ix) …………,
आलोकनाथः
(x) ……………….,
हिमगिरि आवास योजना
नव दिल्ली -110090

मञ्जूषा-नवमकक्षायाः, प्रबन्धक-महोदयः, गृहसंख्या 27, श्री अक्षर प्रकाशन संस्था, पाठ्यपुस्तकानि, वी.पी.पी.,भवताम् विश्वासपात्रः, प्रेषणीयानि, दृष्टानि, सधन्यवादम्।
उत्तर:
सेवायाम्, श्रीमान् (i) प्रबन्धक-महोदयः,
(ii) श्री अक्षर प्रकाशन संस्था,
जवाहरलाल नेहरू मार्गः, पुणे।
मान्यवराः, अहं (iii) नवमकक्षायाः छात्रः अस्मि । भवद्भिः सद्यः प्रकाशितानि नवमकक्षायाः (iv) पाठ्यपुस्तकानि मया (v) दृष्टानि। अहं तेषु कानिचित् पुस्तकानि क्रेतुम् इच्छामि। कृपया अधोलिखितानि पाठ्यपुस्तकानि (vi) वी.पी.पी. द्वारा शीघ्रं (vii) प्रेषणीयानि।
1. सरल संस्कृत व्याकरणम्।
2. मणिका संस्कृत अभ्यासपुस्तकम् ।
(viii) सधन्यवादम्।

(ix) भवताम् विश्वासपात्रः,
आलोकनाथः
(x) गृहसंख्या 27,
हिमगिरि आवास योजना
नव दिल्ली -110090

 

Class 9 Sanskrit Grammar Book Solutions सरलवाक्यानां संस्कृत भाषायाम् अनुवाद:

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book  सरलवाक्यानां संस्कृत भाषायाम् अनुवाद: Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions सरलवाक्यानां संस्कृत भाषायाम् अनुवाद:

सरलवाक्यानां संस्कृत भाषायाम् अनुवादः

इस खंड में हिंदी भाषा अथवा आङ्ग्ल (English) भाषा में दिए गए वाक्यों का सरल संस्कृत में अनुवाद करने हेतु प्रश्न दिया जाएगा। प्रत्येक वाक्य 1-1 अंक का होगा।

आवश्यक निर्देशनम्

1. हिंदी अथवा अंग्रेजी भाषा में दिए गए वाक्यों को ध्यानपूर्वक पढ़ना चाहिए।
2. कर्ता और क्रिया की पहचान करके उसके कारक, वचन व विभक्ति को उचित रूप में लिखना चाहिए। उसके पुरुषों की संगति भी ठीक से बैठानी चाहिए।
3. संख्याओं तथा विशेषणों का प्रयोग सुनिश्चित ढंग से करना चाहिए।
4. कालों (लकारों) का प्रयोग भी नियमानुसार करना चाहिए।
5. विशेषण और विशेष्य के लिंग, वचन व कारक (विभक्ति) समान होने चाहिए।
6. उपपद, विभक्तियों के नियमों का भी ध्यान रखना आवश्यक है। साथ ही उनका उचित रूप से प्रयोग करना चाहिए।
7. शब्द रूपों व धातु रूपों का विशेष ध्यान देना चाहिए।
8. यदि प्रत्ययों का प्रयोग किया जाता है तो अधिक लाभकारी व शुद्ध शब्द बनेंगे।

उदाहरणार्थम्

Class 9 Sanskrit Grammar Book Solutions सरलवाक्यानां संस्कृत भाषायाम् अनुवाद 1

अन्ये अभ्यासार्थ उदाहरणाः

Class 9 Sanskrit Grammar Book Solutions सरलवाक्यानां संस्कृत भाषायाम् अनुवाद 2
Class 9 Sanskrit Grammar Book Solutions सरलवाक्यानां संस्कृत भाषायाम् अनुवाद 3

Class 9 Sanskrit Grammar Book Solutions उपसर्गाः

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book उपसर्गाः Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions उपसर्गाः

प्रश्न 1.
अधोलिखितेषु पदेषु उपसर्गान् धातून् च पृथक् कृत्वा लिखत
Class 9 Sanskrit Grammar Book Solutions उपसर्गाः 1
उत्तर:
1. निर्, गम, अगच्छत्
2. निस् , सृ , सरतु
3. प्रति, वद्, अवदत्
4. वि, शिष्, शिष्यते
5. अनु ,कृ ,अकरोत्
6. प्र ,सीद, सीदामि
7. अव ,गम् ,अगच्छत्
8. उप ,विश्, विशाम
9. अप कृ अकुर्वन
10. वि, जि, जयते

प्रश्न 2.
कोष्ठकात् शुद्धपदानि चित्वा रिक्तस्थाने लिखत

1. हे प्रभो! मयि …………… (प्रासीदतु/प्रसीदतु)
2. गुरुः शिष्यस्य अज्ञानम् ………….. (उपहरति/अपहरति)
3. वानराः जनान् ………….. (अनुकुर्वन्ति/अन्वकुर्वन्ति)
4. अहं संस्कृतम् ……………… (अवजानामि/अवाजानामि)
5. ……………….. सत्यम् एव वदनीयम्। (आजीवनम्/आजीवन:)
6. अध्यापकः प्रश्नान् पृच्छति। छात्रा: ………….. (प्रतिवदन्ति/संवदन्ति)
7. गुरुः आश्रमात् ………….. (प्रविशति/निर्गच्छति)
8. वयं चलचित्रं द्रष्टुम् अत्र ………….. (अवागच्छाम/आगच्छाम)
9. नदी पर्वतात् ………….. (प्रवहति/ उद्भवति)
उत्तर:
1. प्रसीदतु
2. अपहरति
3. अनुकुर्वन्ति
4. आजीवनम्
5. आजीवनम्
6. प्रतिवदन्ति
7. निर्गच्छति
8. आगच्छाम
9. उद्भवति

प्रश्न 3.
1. हारः, योगः इति शब्दाभ्यां सह अधोलिखितान् उपसर्गान् संयुज्य प्रत्येकं पदद्वयस्य निर्माणं कुरुत। निर्मितैः पदैः च
सार्थकवाक्यानि रचयत
उपसर्गाः- आ, वि, प्र।

2. ‘भू’, ‘ह’, इति एताभ्याम् धातुभ्यां प्राक् अधोलिखितान् उपसर्गान् संयुज्य प्रत्येकं पदद्वयस्य निर्माणं कुरुत। निर्मितैः पदैः
च सार्थकवाक्यानि रचयत
उपसर्गाः- प्र, अनु।
उत्तर:
पदैः –
1. आहार: , विहार: , प्रहार:
2. आयोग: ,  वियोग: , प्रयोग:

वाक्यानि
1.
(i) बालस्य आहारः उचितमेव भवेत्।
(ii) देवस्य प्रहारः असह्यो भवति।
(iii) सदैव वन विहारः कर्तव्यः।

2.
(i) निरीक्षण आयोगः सर्वान् पश्यति।
(ii) शुद्धस्य क्रियारुपस्य प्रयोगः कुर्यात्।
(iii) पुत्रस्य वियोगः असह्यः भवति।

2. पदैः-
1. प्रभवति, अनुभवति।
2. प्रहरति, अनुहरति।

वाक्यानि
1.
(i) गंगा हिमालयात् प्रभवति
(ii) सः पीडाम् अनुभवति

2.
(i) दुष्टः सज्जने प्रहरति
(ii) पुत्रः पितरम् अनुहरति

Class 9 Sanskrit Grammar Book Solutions सङ्ख्या

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book सङ्ख्या Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions सङ्ख्या

अभ्यासः

प्रश्न 1.
अधोलिखित-वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः करणीया
(i) एकस्मिन् तडागे (4) ………… मत्स्याः आसन्।
(ii) (1) ………. व्याधः तत्र आगतवान्।
(iii) अवदत् च श्वः अस्माकं (3) ………. भगिन्यः आगमिष्यन्ति सर्वान् मत्स्यान् गृहीत्वा नेष्यन्ति।
(iv) एकः वृद्धः मत्स्यः सर्वान् (4) ………. मत्स्यान् अकथयत् “नास्ति चिन्ता। श्वः कदापि न आगमिष्यति।
उत्तर:
(i) चत्वारः
(ii) एकः
(iii) तिस्रः
(iv) चतुरः।

प्रश्न 2.
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः क्रियताम्
एकदा
(i) ……… वृक्षे
(ii) ……… शुकाः निवसन्ति स्म।
(iii) ……….. कोकिले अपि समागते।
(iv) …………….खगेषु परस्परं घनिष्ठा मैत्री आसीत।
उत्तर:
(i) एकस्मिन्
(ii) त्रयः
(iii) द्वे
(iv) पञ्चसु।

प्रश्न 3.
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः क्रियताम्
एकेन छात्रेण वार्षिकपरीक्षायाम् संस्कृते (80)
(i) ………. अङ्का, गणिते (75)
(ii) ………. अङ्का विज्ञाने (60)
(iii) ……….. अङ्का योगे च (50)
(iv) …………. अङ्का लब्धाः । तेन संस्कृते सर्वाधिकाः अङ्का प्राप्ताः।
उत्तर:
(i) अशीतिः
(ii) पञ्चसप्ततिः
(iii) षष्टिः
(iv) पञ्चाशत्।

प्रश्न 4.
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः क्रियताम्
वयम् (28)
(i) ………….. छात्राः रेलयानेन पुरीनगरस्य यात्रायै गतवन्तः। अस्माभिः सह (3)
(ii) ……… अध्यापकाः (4)
(iii) …………. अध्यापिका च आसन्। पुरीनगरे मम (5)
(iv) ………. मित्रम् अपि वसति।
उत्तर:
(i) अष्टाविंशतिः
(ii) त्रयः
(iii) चतस्रः
(iv) एकम्।

प्रश्न 5.
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्तिः क्रियताम्
सूर्यः
(1) ……….. अस्ति। सूर्यस्य
(2) …………. गती। जगतः
(3) ………… स्थितयः सृष्टि: विकास: प्रलयः च। कालस्य च
(4) …………….. युगानि।
उत्तर:
(1) एकः
(2) द्वे
(3) तिस्त्रः
(4) चत्वारि।

प्रश्न 6.
अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः पूरयित्वा अधोलिखितानि वाक्यानि पुनः लिखत
(i) वेदाः ……… (4) मूषकाः अवसन्।
(ii) पुराणानि …………. (18) सन्ति।
(iii) रामायणे ……… (7) काण्डाः वर्तन्ते।
(iv) भासस्य ……….. (13) नाटकानि।
उत्तर:
(i) चत्वारः
(ii) अष्टादश
(iii) सप्त
(iv) त्रयोदश।

प्रश्न 7.
अधोलिखितानि वाक्यानि अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः पूरयित्वा लिखत
(i) वर्षे (12) ………. मासाः भवन्ति।
(ii) मासे (30) …………… दिनानि भवन्ति।
(iii) सप्ताहे (7) ………. दिनानि सन्ति।
(iv) दिने (13) ………. नाटकानि।
उत्तर:
(i) द्वादश
(ii) त्रिंशत्
(iii) सप्त
(iv) त्रयोदश।

प्रश्न 8.
अधोलिखितानि वाक्यानि अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः पूरयित्वा लिखत
(i) मनुष्यस्य शरीरे (2) ………. पादौ स्तः।
(ii) मनुष्यस्य मुखे (32) ………. दन्ताः सन्ति।
(iii) (1) ………. हस्ते, (5) ………. अमुल्यः सन्ति।
उत्तर:
(i) द्वौ
(ii) द्वात्रिंशत्
(iii) एकस्मिन्
(iv) पञ्च।

प्रश्न 9.
निम्नेषु वाक्येषु कोष्ठात् उपयुक्तसंख्याभिः रिक्तस्थानपूर्तिः क्रियताम्
(i) पाण्डवाः ……………. आसन्। (पञ्च/ पञ्चाः )
(ii) पुस्तकालये . .. मित्राणि पठन्ति। (त्रयः/त्रीणि)
(iii) वेदाः ……… सन्ति। (चत्वारि/चत्वारः)
(iv) ……… महिले फलानि आनयतः। (द्वे/ द्वौ) ।
उत्तर:
(i) पञ्च
(ii) त्रीणि
(iii) चत्वारः
(iv) द्वे ।

प्रश्न 10.
निम्नेषु वाक्येषु कोष्ठात् उपयुक्तसंख्याभिः रिक्तस्थानपूर्तिः क्रियताम्
(i) अश्वस्य …………… पादाः सन्ति। (चत्वारः/चतस्रः)
(ii) सप्ताहे ……………. दिवसाः भवन्ति। (सप्ताः /सप्त)
(iii) क्रीडाक्षेत्रे …………… मित्राणि क्रीडन्ति। (त्रयः/त्रीणि)
(iv) नरस्य हस्तौ ………… भवतः। (ढे/द्वौ)
उत्तर:
(i) चत्वारः
(ii) सप्त
(iii) त्रीणि
(iv) द्वौ।

प्रश्न 11.
निम्नेषु वाक्येषु कोष्ठात् उपयुक्तसंख्याभिः रिक्तस्थानपूर्तिः क्रियताम्
(i) अस्मिन् स्यूते ………. पुस्तके स्तः। (द्वौ / द्वे/द्वि)
(ii) तस्मिन् उद्याने ………. बालिकाः क्रीडन्ति। (तिस्रः/त्रीणि/त्रयः)
(iii) अत्र ………. वृक्षौ स्तः। (द्वे/ द्वौ / द्वि)
(iv) ……………… बालकाः पठन्ति। (चत्वारः/ चतस्त्र:/चतुर् )
उत्तर:
(i) द्वे
(ii) तिस्त्रः
(ii) द्वौ ।
(iv) चत्वारः।

प्रश्न 12.
निम्नेषु वाक्येषु कोष्ठात् उपयुक्तसंख्याभिः रिक्तस्थानपूर्तिः क्रियताम्
(i) अस्मिन् वृक्षे …………….. आम्राणि सन्ति। (चत्वारि /चतस्त्रः)
(ii) मम स्यूते सामान्ज्ञानस्य अपि ……………पुस्तकम् अस्ति। (एक:/एकम्/एका)
(iii) तत्र …………….. बालिकाः क्रीडन्ति। (तिस्रः/त्रीणि/त्रयः)
(iv) अत्र …………….. फले स्तः। (द्वौ / द्वे/द्वि)
उत्तर:
(i) चत्वारि
(ii) एकम्
(iii) तिस्रः
(iv) द्वे।

प्रश्न 13.
कोष्ठकात शुद्धम् उत्तरं विचित्य रिक्तस्थानानि परयत
मुखे …………….. नयने स्तः। (द्वौ / द्वे/द्वि) तत्र उद्याने …………….. बालाः भ्रमन्ति। (तिस्त्रः/त्रीणि/त्रयः) उद्याने ……. आम्रवृक्षः अस्ति। (एकं / एकः, एका) …….. छात्राः क्रीडन्ति। (चतस्रः/ चत्वारः/चतुर्)।
उत्तर:
(i) द्वे
(ii) तिस्रः
(iii) एकः
(iv) चत्वारः।

प्रश्न 14.
कोष्ठकात् शुद्धम् उत्तरं विचित्य रिक्तस्थानानि पूरयत मम हस्ते ……………. फले स्तः। (द्वौ / द्वे/द्वि) उद्याने …………….. बालिकाः क्रीडन्ति। (तिस्रः/त्रीणि/त्रयः) …………. मित्राणि सन्ति। (चत्वारः/चत्वारि, चतस्त्रः) गृहे …………….. लता शोभते। (एकं / एक:/एका)।
उत्तर:
(i) द्वे
(ii) तिस्रः
(iii) चत्वारि
(iv) एका।

प्रश्न 15.
कोष्ठकात् शुद्धम् उत्तरं विचित्य रिक्तस्थानानि पूरयत अस्मिन् वृक्षे …………….. काकौ तिष्ठतः। (द्वौ/ द्वे/द्वि) मम कक्षायां …………….. गायिकाः सन्ति। (तिस्त्रः/त्रयः/त्रीणि) सा ………… फलानि खादति। (चतस्रः/ चत्वारः, चत्वारि) त्वं …………. पुस्तके अत्र आनय (द्वौ / द्वे/ द्वौ)।
उत्तर:
(i) द्वौ
(ii) तिस्रः
(iii) चत्वारि
(iv) द्वे।

प्रश्न 16.
अधोलिखितानि वाक्यानि अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः पूरयित्वा लिखत
(i) वेदाः ………… (4) सन्ति।
(ii) पुराणानि ………… (18) सन्ति ।
(iii) भास ………… (13) नाटकानि अलिखत्।
(iv) वृक्षे…………… (3) कोकिलाः सन्ति ।
उत्तर:
(i) चत्वारः
(ii) अष्टादश
(iii) त्रयोदश
(iv) त्रयः।

प्रश्न 17.
अधोलिखितानि वाक्येषु अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः रिक्तस्थानपूर्ति संस्कृतेन कृत्वा लिखत
एकदा
(i) ………….. (1) वृक्षे
(ii) ………………..(4) कोकिला:
(iii) काकाः …………
(iv) ………… (2) च चटके आस्ताम्। येषु घनिष्ठा मैत्री अभवत्।
उत्तर:
(i) एकस्मिन्
(ii) चत्वारः
(iii) त्रयः
(iv) द्वे।

प्रश्न 18.
अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणैः रिक्तस्थानपूर्ति संस्कृतेन कृत्वा पुनः लिखत
(i) मम विद्यालये (12) ………… कक्षाः सन्ति।
(ii) तेषु प्रायः (500) ………… छात्राः पठन्ति।
(iii) (50)………… अध्यापकाः परिश्रमेण अस्मान् पाठयन्ति।
(iv) गतवर्षे परीक्षापरिणामः (90) ……….. प्रतिशतम् आसीत्।
उत्तर:
(i) द्वादश
(ii) पञ्चशतम्
(iii) पञ्चाशत्
(iv) नवतिः ।

प्रश्न 19.
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः उचितरूपेण रिक्तस्थानपूर्तिः करणीया।
(नीचे दिए गए वाक्यों में अंकों के स्थान पर संख्यावाचक विशेषणों को लिखकर उचित रूप से रिक्त स्थान की पूर्ति कीजिए।
In the following sentences, fill in the blanks with the suitable numerical adjectives in place of numerals in Sanskrit.)

(i) गणिते (75) …………… अङ्काः विज्ञाने
(ii) (60) …….. अङ्गाः
(iii) योगे च (50) …………… अङ्काः लब्धाः । तेन संस्कृ सर्वाधिकाः अङ्काः प्राप्ताः।
(iv) वयम् (28) …………… छात्राः रेलयानेन पुरीनगर यात्रायै गतवन्तः।
(v) अस्माभिः सह (3) …………… अध्यापकाः
(vi) (4) ……. अध्यापिकाः च आसन्।
(vii) पुरीनगरे मम (1) …………… मित्रम् अपि वसति।
(viii) सूर्यः (1) …………… अस्ति ।
(ix) सूर्यस्य (2) …………… गती।
(x) जगतः (3) …………. स्थितयः सृष्टि विकासः प्रलयः च।
(xi) कालस्य च (4) ………युगानि।
(xii) वेदाः (4) ……… सन्ति।
(xiii) पुराणानि (18) …………… सन्ति ।
(xiv) रामायणे (7) …………… काण्डाः वर्तन्ते।
(xv) भासस्य (13) …………… नाटकानि।
(xvi) वर्षे (12) …….. मासाः भवन्ति।
(xvii) मासे (30) …………… दिनानि भवन्ति ।
(xviii) सप्ताहे (7) ………….. दिनानि सन्ति।
(xix) दिने (24) …………… होराः वर्तन्ते।
(xx) मनुष्यस्य शरीरे (2) …………… पादौ स्तः ।
(xxi) मनुष्यस्य मुखे (32) …………… दन्ताः सन्ति ।
(xxii) एकदा (1) …………… वृक्षे
(xxiii) (4) ……………….. कोकिला:
(xxiv) (3) …………… काका:
(xxv) (2) ……… च चटके आस्ताम्, तेषु घनिष्ठा मैत्री ……… आसीत्।
(xxvi) मम विद्यालये (12) ……… कक्षाः सन्ति।
(xxvii) तेषु प्रायः (500) ……… छात्राः पठन्ति ।
(xxviii) (50) ………अध्यापकाः परिश्रमेण अस्मान पाठयन्ति।
(xxix) गतवर्षे परीक्षापरिणामः (90)……… प्रतिशतम् आसीत्।
(xxx) रामायणस्य विपुल-साहित्यस्य कीर्तिः (10) ………. दिक्षु व्याप्ता।
(xxxi) उत्सवे प्रायः (100) ………. जनाः उपस्थिताः आसन्।
(xxxii) मञ्चे (4) ………………. विशिष्टाः अतिथयः आसन्।
(xxxiii) (10) …………. छात्रैः स्वागतगानं गीतम्।
(xxxiv) (3) ……………… बालिकाभिः श्लोक-पाठः कृतः।
(xxxv) अस्माकं पृथ्वी (7) ………. द्विपेषु विभक्ता।
(xxxvi) (3) …………. सागराः भारतभूमेः चरणप्रक्षालनं कुर्वन्ति।……….. नदीभिः पञ्चापप्रदेशः शोभते।
(xxxviii) (9) ………. ग्रहेषु पृथिवी अन्यतमः ग्रहः, तत्र भारतभूमिः विराजते।
(xxxix) (3) ………… महिलाः प्रतिदिनं शिव पूजां कुर्वन्ति।
(xxx) (2)………. भगिन्यौ सस्वरं गीतां पठतः।
(xxxi) गीता (1) …………….. महान ग्रन्थः अस्ति।
(xxxxii) अस्माकं ग्रामे (85) ………….. कृषकाः सन्ति ।
(xxxxiii) अकस्मात् (3) ………. कपोताः कुतश्चिद् उड्डीय समागताः। |
(xxxxiv) इदानीं वृक्षे (4) ………….. पक्षिणः सन्ति।
(xxxxu) विद्यालये दशमकक्षायां (42) ………….. छात्रा: संस्कृतं पठन्ति। |
(xxxxvi) तेषु (29) ……………. बालिकाः सन्ति ।
(xxxxvii) गत वर्षे (2) ……………. बालकौ।
(xxxxviii)(4) …………… बालिकाः च छात्रवृत्ति प्रार नुवन्।
(xxxxix) एकस्मिन् उद्याने (15) ……………. वृक्षाःआसन्।
(xxxxx) एकस्मिन् वृक्षे (2) ……………. वानरौ वसतः स्म।
(xxxxxi) तौ वानरौ (4) ……………. फलानि खादन्ति स्म।
(xxxxxii) तदैव एकस्मिन् वृक्षे (1) ……………… चटका अपि वसति स्म।
उत्तर:
(i) पञ्चसप्ततिः
(ii) षष्टिः
(iii) पञ्चाशत्
(iv) अष्टाविंशतिः
(v) त्रयः
(vi) चतस्रः
(vii) एकम्
(viii) एकः
(ix) द्वे
(x) तिस्त्रः
(xi) चत्वारि
(xii) चत्वारः
(xiii) अष्टादश
(xiv) सप्त
(xv) त्रयोदश
(xvi) द्वादश
(xvii) त्रिंशत्
(xviii) सप्त
(xix) चतुर्विंशतिः
(xx) द्वौ
(xxi) द्वात्रिंशत्
(xxii) एकस्मिन्
(xxiii) चत्वारः
(xxiv) त्रयः
(xxv) द्वे
(xxvi) द्वादश
(xxvii) पञ्चशतम्
(xxviii) पञ्चाशत्
(xxix) नवतिः
(xxx) दशसु
(xxxi) शतम्
(xxxii) चत्वारः
(xxxxiii) दशभिः
(xxxiv) तिसृभिः
(xxxv) सप्तसु
(xxxvi) त्रयः
(xxxvii) पज्चभि:
(xxxviii) नवसु
(xxxix) तिरत्र:
(xxxx) द्वे
(xxxxi) एकः
(xxxxii) पञ्चाशीतिः
(xxxxiii) त्रयः
(xxxxiv) चत्वारः
(xxxxv) द्विचत्वारिंशत्
(xxxxvi)नवविंशतिः/एकोनत्रिंशत्
(xxxxvii) द्वौ
(xxxxviii) चतस्त्रः
(xxxxix) पञ्चदश
(xxxxx) द्वौ
(xxxxxi)चत्वारि
(xxxxxii) एका।

बहुविकल्पीय प्रश्नाः

1. प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् अधस्तात् मञ्जूषायाः पदेभ्यः चीयताम्।
(दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे नीचे के मंजूषा शब्दों से चुनिए।
Choose the appropriate answer from the options given below.)

1. (83) अस्य संस्कृते शुद्धम् रूपम् …………….. अस्ति।
(क) त्रिशीतिः
(ख) त्र्यशीतिः
(ग) त्रिणशीतिः
(घ) त्रयाशीतिः
उत्तर:
(ख) त्र्यशीतिः

2. वयम् (7) …………….. स्मः ।
(क) सप्त
(ख) सप्ताः
(ग) सप्तानि
(घ) सप्तः
उत्तर:
(क) सप्त

3. …………….. (4) नायिकाः नृत्यन्ति ।
(क) चत्वारि
(ख) चत्वारः
(ग) चतस्रः
(घ) चतुराः
उत्तर:
(ग) चतस्रः

4. मम समीपे ……………… (19) रुप्यकाणि सन्ति।
(क) एकोनविंशतिः
(ख) एकोनविशंति
(ग) एकोनविंशम्
(घ) एकोनाविंशतिः
उत्तर:
(क) एकोनविंशतिः

5. (54) अस्य संस्कृते शुद्धरूपम् ……………… अस्ति ।
(क) चतुश्पञ्चाशत्
(ख) चतुष्पंचाशत्
(ग) चतुःपञ्चाशत्
(घ) चतुस्पञ्चाशत्
उत्तर:
(ग) चतुःपञ्चाशत्

6. ……………… (2) पुस्तके आनय।
(क) द्वौ
(ख) द्वे
(ग) द्वि
(घ) द्वा
उत्तर:
(ख) द्वे

7. ………….. (3) ललनाः आनयन्ति।
(क) त्रीणि
(ख) त्रि
(ग) त्रयः
(घ) तिस्रः
उत्तर:
(घ) तिस्रः

8. भासेन …………….. (14) नाटकानि रचितानि।
(क) चतुर्दशम्
(ख) चतुर्दश
(ग) चतुर्दशानि
(घ) चतुर्दशाः
उत्तर:
(ख) चतुर्दश

9. (56) अस्य संस्कृते शुद्धम् रूपम् ……………… भवति ।
(क) षट्पञ्चाशत्
(ख) षटपञ्चाशत्
(ग) षणपंचाशत्
(घ) षड्पञ्चाशत्
उत्तर:
(क) षट्पञ्चाशत्

10. (99) अस्य शुद्धम् रूपम् …………….. अस्ति।
(क) नवणवतिः
(ख) नवानवतिः
(ग) नवौनवतिः
(घ) नवनवतिः
उत्तर:
(घ) नवनवतिः

11. (66) अस्य संस्कृते शुद्धम् रूपम् ……………… वर्तते।
(क) षट्षष्टि
(ख) षटाषष्टी:
(ग) षट्षष्टिः
(घ) षड्षष्टिः
उत्तर:
(ग) षट्षष्टिः

12. वृक्षात् …….(4) पत्राणि पतन्ति।
(क) चत्वारः
(ख) चत्वारि
(ग) चतस्रः
(घ) चतुरः
उत्तर:
(ख) चत्वारि

13. नव नव च ………….. (18) भवन्ति।
(क) अष्टादशम्
(ख) अष्टदशः
(ग) अष्टादश
(घ) अष्टादशाः
उत्तर:
(ग) अष्टादश

14. मह्यमपि ………….. (1) पेयम् दीयताम्।
(क) एका
(ख) एकम्
(ग) एकः
(घ) एकाम्
उत्तर:
(ख) एकम्

15. त्वम् ……………… (1) लेखम् लिख।
(क) एकः
(ख) एक
(ग) एकम्
(घ) एका
उत्तर:
(ग) एकम्

16. राजपथे………………. (4) वाहनानि सन्ति।
(क) चत्वारि
(ख) चत्वारः
(ग) चतस्रः
(घ) चतुरः
उत्तर:
(क) चत्वारि

17. त्वं मह्यम् ……………….. (3) पुस्तकानि आनय।
(क) त्रयः
(ख) त्रि
(ग) त्रयम्
(घ) त्रीणि
उत्तर:
(घ) त्रीणि

18. (71) अस्य संस्कृते शुद्धम् रूपम् ……………….. भवति ।
(क) एकासप्ततिः
(ख) एकसप्ततिः
(ग) एकासप्तति
(घ) एकसप्तयः।
उत्तर:
(ख) एकसप्ततिः

19. कुमारस्य …………. (6) मुखानि सन्ति।
(क) षड्म्
(ख) षट्
(ग) षडानि
(घ) षड्
उत्तर:
(घ) षड्

20. ………………. (17) अजाः चरन्ति ।
(क) सप्तदशाः
(ख) सप्तदश
(ग) सप्तदशः
(घ) सप्तदशम्
उत्तर:
(ख) सप्तदश

21. ……….. (94) पुस्तकानि सन्ति।
(क) चतुर्णवतिः
(ख) चतुर्नवति
(ग) चतुर्नवतिः
(घ) चर्तुनवति
उत्तर:
(क) चतुर्णवतिः

22. अस्याम् कक्षायाम् …………….. (60) छात्राः पठन्ति।
(क) षष्टिः
(ख) षष्टी
(ग) सष्टिः
(घ) षष्ठी
उत्तर:
(क) षष्टिः

23. तत्र ……………. (40) जनाः तिष्ठन्ति।
(क) चत्वारिंशत्
(ख) चत्वारिंसत्
(ग) चत्वारिषत्
(घ) चतवारींशत्
उत्तर:
(क) चत्वारिंशत्

24. पुस्तकालये …………. (3) मित्राणि पठन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्त्र
(घ) त्रि
उत्तर:
(ख) त्रीणि

25. वेदाः ………… (4) सन्ति।
(क) चत्वारि
(ख) चत्वारः
(ग) चतुरः
(घ) चतस्त्रः
उत्तर:
(ख) चत्वारः

26. ………….. (2) महिले फलानि आनयतः।
(क) द्वे
(ख) द्वौ
(ग) द्वा
(घ) द्वयोः
उत्तर:
(क) द्वे

27. अश्वस्य ………. (4) पादाः सन्ति।
(क) चत्वारा:
(ख) चतस्रः
(ग) चत्वारः
(घ) चत्वारि
उत्तर:
(ग) चत्वारः

28. सप्ताहे ………….. (7) दिवसाः भवन्ति ।
(क) सप्तः
(ख) सप्त
(ग) सप्तम्
(घ) सप्ताः
उत्तर:
(ख) सप्त

29. क्रीडाक्षेत्रे …………. (3) मित्राणि क्रीडन्ति।
(क) त्रयः
(ख) तिस्रः
(ग) त्रि
(घ) त्रीणि
उत्तर:
(घ) त्रीणि

30. नरस्य हस्तौ ……………… (2) भवतः।
(क) द्वे
(ख) द्वौ
(ग) द्वि
(घ) द्वयोः
उत्तर:
(ख) द्वौ

31. पुरुषार्थाः …………. (4) सन्ति।
(क) चतस्रः
(ख) चत्वाराः
(ग) चत्वारः
(घ) चत्वारि
उत्तर:
(ग) चत्वारः

32. वित्तस्य ………… (3) गतयः भवन्ति।
(क) त्रयः
(ख) तिस्रः
(ग) त्रीणि
(घ) त्रि
उत्तर:
(ख) तिस्रः

33. ब्रह्मणः आयुः ………. (100) वर्षाणि।
(क) शत
(ख) शतानि
(ग) शतम्
(घ) शताः
उत्तर:
(ग) शतम्

34. हस्ते ……….. (5) अङ्गुल्यः भवन्ति।
(क) पञ्चं
(ख) पञ्चाः
(ग) पञ्चमं
(घ) पञ्च
उत्तर:
(घ) पञ्च

35. तस्मिन् उद्याने ………….. (3) बालिकाः क्रीडन्ति।
(क) तिस्त्रः
(ख) त्रीणि
(ग) त्रयः
(घ) त्रि
उत्तर:
(क) तिस्त्रः

36. अत्र ………………(2) वृक्षौ स्तः।
(क) द्वे
(ख) द्वौ
(ग) द्वि
(घ) द्वा
उत्तर:
(ख) द्वौ

37. ………………. (4) बालकाः पठन्ति ।
(क) चत्वारः
(ख) चतस्त्रः
(ग) चतुर्
(घ) चत्वारि
उत्तर:
(क) चत्वारः

38. अस्मिन् वृक्षे ………………(4) आम्राणि सन्ति ।
(क) चत्वारि
(ख) चत्वारः
(ग) चतस्रः
(घ) चतुराणि
उत्तर:
(क) चत्वारि

39. मम स्यूते सामान्यज्ञानस्य अपि ………………. (1) पुस्तकम् अस्ति।
(क) एकः
(ख) एक
(ग) एका
(घ) एकम्
उत्तर:
(घ) एकम्

40. तत्र ……….. (3) बालिकाः क्रीडन्ति।
(क) तिस्रः
(ख) त्रीणि
(ग) त्रयः
(घ) त्रयाः
उत्तर:
(क) तिस्रः

41. अत्र ……………(2) फले स्तः।
(क) द्वौ
(ख) द्वे
(ख) द्वे
(ग) द्वि
उत्तर:
(ख) द्वे

43. तत्र उद्याने ………… (3) बालाः भ्रमन्ति।
(क) तिस्रः
(ख) त्रयः
(ग) त्रीणि
(घ) त्रि
उत्तर:
(ख) त्रयः

44. उद्याने ……… (1) आम्रवृक्षः अस्ति।
(क) एकं
(ख) एका
(ग) एकां
(घ) एकः
उत्तर:
(घ) एकः

स्वर्णकाकः Summary Notes Class 9 Sanskrit Chapter 2

By going through these CBSE Class 9 Sanskrit Notes Chapter 2 स्वर्णकाकः Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 9 Sanskrit Chapter 2 स्वर्णकाकः Summary Notes

स्वर्णकाकः  Summary
स्वर्णकाकः Summary Notes Class 9 Sanskrit Chapter 2 .4

प्रस्तुत पाठ पद्मशास्त्री जी द्वारा रचित ‘विश्वकथाशतकम्’ नामक कथा संग्रह से लिया गया है। इस कथा में सुनहरे पंखों वाले एक कौए के माध्यम से लोभ और उसके दुष्परिणाम का वर्णन किया गया है। साथ में त्याग और उसके लाभ के बारे में बताया गया है। कथा का सार इस प्रकार है

किसी गाँव में एक बुढ़िया रहती थी। उसने एक दिन थाली में चावल रखकर अपनी पुत्री से कहा-पुत्री, पंछियों से इसकी रक्षा करना। उसी समय एक विचित्र कौआ वहाँ आकर चावल खाने लगा। उस कन्या ने कौवे को मना किया तो उसने उसे एक पीपल के वृक्ष के पास आने के लिए कहा। कौवे ने उस लड़की की ईमानदारी से प्रसन्न होकर उसे हीरे-जवाहरात दिए।
स्वर्णकाकः Summary Notes Class 9 Sanskrit Chapter 2 .5

उसी गाँव में एक लालची बुढ़िया भी रहती थी। वह सारे रहस्य जान गई। उसने ईर्ष्या वश उसी प्रकार का नाटक किया। उसकी बेटी घमंडी थी। कौवे के कहने पर उसने स्वर्णमय सोपान की माँग की। उस लड़की की हीन इच्छा को जानकर कौवे ने उसके सामने तीन पेटियाँ रख दीं। लोभ से भरी हुई उस लड़की ने सबसे बड़ी पेटी उठा ली। ज्यों ही उसने उसे खोला, त्योंही उसमें से काला साँप निकला। उस दिन से उस लड़की ने लालच का त्याग कर दिया।

स्वर्णकाकः Word Meanings Translation in Hindi

1. पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलान् खगेभ्यो रक्षा” किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।

शब्दार्थाः –
पुरा – प्राचीन काल में
निक्षिप्त – रखकर
कस्मिंश्चिद् – किसी (में)
आदिदेश – आदेश दिया
निर्धना – ग़रीब,
सूर्यातपे – सूरज की धूप में
न्यवसत् – रहती थी
खगेभ्यः – पक्षियों से
दुहिता – पुत्री
किञ्चिद् – कुछ
विनम्रा – नम्र स्वभाव वाली
कालात् – समय से (के)
मनोहरा – सुंदर
अनन्तरम् – बाद में
एकदा – एक बार
समुड्डीय – उड़कर
स्थाल्याम् – थाली में
तण्डुलान् – चावलों को।

अर्थ –
प्राचीन समय में किसी गाँव में एक निर्धन (ग़रीब) बुढ़िया स्त्री रहती थी। उसकी एक नम्र स्वभाव वाली और सुंदर बेटी थी। एक बार माँ ने थाली में चावलों को रखकर पुत्री को आज्ञा दी – सूर्य की गर्मी में चावलों की पक्षियों से रक्षा करो। कुछ समय बाद एक विचित्र कौआ उड़कर वहाँ आया।

अव्ययानां वाक्येषु प्रयोगः – 
अव्ययः वाक्येषु प्रयोगः
पुरा – पुरा रामः अयोध्यायाः नृपः आसीत्।
च् – श्रीकृष्णः बलरामश्च च् भ्रातरौ आस्ताम्।
अनन्तरम् – स्नानात् अनन्तरं शरीराङ्गानि स्वच्छानि भवन्ति।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
कस्मिंश्चित् – ग्रामे
एका, विनम्रा, मनोहरा – दुहिता
एका, निर्धना, वृद्धा – स्त्री
एकः, विचित्रः – काकः

2. नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत् “तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच, “मा शुचः। सूर्योदयात्प्राग् ग्रामाबहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।

शब्दार्थाः –
एतादृशः – ऐसा (इस तरह का)
स्वर्णपक्षः – सोने, के पंख वाला
रजतचञ्चुः-चाँदी की चोंच वाला
पूर्वम् – पहले
खादन्तम् – खाते हुए को
प्रोवाच – बोला/बोली
हसन्तम् – हँसते हुए को
शुचः – शोक करो,
दितम् – रोना
प्राग – पहले
आरब्धा – शुरू कर दिया
पिप्पलक्षमन – पीपल के वृक्ष के, पीछे
निवारयन्ती – हटाती हुई
आगन्तव्यम् – आना
प्रार्थयत् – प्रार्थना की
तुभ्यम् – तुम्हें
भक्षय – खाओ
प्रहर्षिता – प्रसन्न
मदीया – मेरी
निद्राम् – नींद को
अतीव – बहुत अधिक
लेभे – ले पाई

अर्थ –
उसके द्वारा ऐसा सोने के पंखों वाला और चाँदी की चोंच वाला सोने का कौआ पहले नहीं देखा गया था। उसको चावलों को खाते और हँसते हुए देखकर लड़की ने रोना शुरू कर दिया। उसको हटाती हुई उसने प्रार्थना की-चावलों को मत खाओ। मेरी माँ बहुत गरीब है। सोने के पंख वाला कौआ बोला, शोक मत करो। सूर्योदय से पहले गाँव के बाहर पीपल के वृक्ष के पीछे तुम आना। मैं तुम्हें चावलों का मूल्य (कीमत) दे दूँगा। प्रसन्नता से भरी लड़की नींद भी नहीं ले पाई।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
एतादृशः, स्वर्णपक्षः, रजतचञ्चुः – स्वर्णकाकः
निवारयन्ती – सा
स्वर्णपक्षः – काकः
खादन्तम्, हसन्तम् – तम्
मदीया, निर्धना – माता
प्रहर्षिता – बालिका

अव्ययानां वाक्येषु प्रयोगः –
पूर्वम् – सः बालकः पूर्वम् अत्र नागच्छत्।
विलोक्य – पितरम् विलोक्य पुत्रः प्रसन्नः अभवत्।
अतीव – अधुना अहम् अतीव श्रान्तः अस्मि।
मा – त्वं तत्र मा गच्छ।
बहिः – सः ग्रामात् बहिः निरगच्छत्।
अनु – विद्यालयम् अनु छात्राः तिष्ठन्ति।
अपि – ते अपि गुणिनः सन्ति।

3. सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा च आश्चर्यचकिता सञ्जाता यत् तत्र स्वर्णमयः प्रासादो वर्तते। यदा काकः शयित्वा प्रबुद्धस्तदा तेन. स्वर्णगवाक्षात्कथितं “हंहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयम् ताम्रमयं वा?” कन्या अवदत्”अहं निर्धनमातुः दुहिता अस्मि। ताम्रसोपानेनैव आगमिष्यामि।” परं स्वर्णसोपानेन सा स्वर्ण-भवनम् आरोहत।

शब्दार्थाः –
पूर्वमेव – पहले से ही
हहो – अरे/हे
उपस्थिता – उपस्थित थी
आगता – आ गई।
वृक्षस्योपरि – वृक्ष के ऊपर
त्वत्कते – तम्हारे लिए.
आश्चर्यचकिता – हैरान,
अवतारयामि – उतारता हूँ.
सजाता – हो गई.
उत – और
स्वर्णमयः – सोने से बना,
प्रावोचत् – बोली,
प्रासादः – महल,
मातः – माँ की,
वर्तते – है,
दुहिता – बेटी
शयित्वा – सोकर,
ताम्रसोपानेन – ताँबे की सीढ़ी से,
प्रबुद्धः – जागा,
स्वर्णभवनम् – सोने के महल में,
स्वर्णगवाक्षात् – सोने की खिड़की से
आससाद – पहुँची।

अर्थ –
सूर्योदय से पहले ही वह (लड़की) वहाँ पहुँच गई। वृक्ष के ऊपर देखकर वह आश्चर्यचकित हो गई कि वहाँ सोने का महल है। जब कौआ सोकर उठा तब उसने सोने की खिड़की से झाँककर कहा–अरे बालिका! तुम आ गई, ठहरो, मैं तुम्हारे लिए सीढ़ी को उतारता हूँ, तो कहो सोने की, चाँदी की अथवा ताँबे की, किसकी उतारूँ? कन्या बोली-मैं निर्धन (ग़रीब) माँ की बेटी हूँ। ताँबे की सीढ़ी से ही आऊँगी। परंतु सोने की सीढ़ी से वह स्वर्णभवन में पहुँची।

अव्ययानां वाक्येषु प्रयोगः –
पूर्वम् – खगाः सायं कालात् पूर्वमे व स्वनीडमागच्छन्ति
तत्र – सः तत्र गच्छति तत्र तस्य माता अस्ति।
उपरि – गृहस्य उपरि खगाः तिष्ठन्ति।
यत् – अहं कथयामि यत् त्वं तत्र तिष्ठ।
यदा – यदा श्रीकृष्णः उपदिशति।
तदा – तदा अर्जुनः युद्धम् अकरोत्।
वा – सुखे वा दु:खे वा सदैव शान्तः भवेत्।
एव – माता एव पुत्रस्य हितं करोति।
यद्यपि सः खञ्जोऽस्ति परम् अतीव तत्परो प्रतीयते।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
आश्चर्यचकिता – सा
प्रबुद्धः – काकः
स्वर्णमयः – प्रासादः
स्वर्णमयम् – भवनम्

4. चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः अवदत् “पूर्वं लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् उत ताम्रस्थाल्याम्”? बालिका अवदत्-ताम्रस्थाल्याम् एव अहं-“निर्धना भोजनं करिष्यामि।” तदा सा आश्चर्यचकिता सजाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं पर्यवेषितम्। न एतादृशम् स्वादु भोजनमद्यावधि बालिका खादितवती। काकोऽवदत्-बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। अतः “त्वं शीघ्रमेव स्वगृहं गच्छ।”

शब्दार्थाः –
चिरकालम – बहुत देर तक
स्वर्णस्थाल्याम – सोने की थाली में
सज्जितानि – सजी हुई
रजतस्थाल्याम् – चाँदी की थाली में
विस्मयम् – हैरानी को
उत – या/अथवा
गता – प्राप्त हुई
व्याजहार – बोली/बोला
श्रान्ताम् – थकी हुई को
निर्धना – ग़रीब
विलोक्य – देखकर
आश्चर्यचकिता – हैरान
प्राह – बोला
सज्जाता – हो गई
पूर्वम् – पहले
पर्यवेषितम – परोसा (दिया)
लघप्रातराश: – थोडा नाश्ता (जलपान)
एतादक – ऐसा
क्रियताम – करो
स्वादु – स्वादिष्ट
अद्यावधि – आजतक
सर्वदा – सदा (हमेशा)
खादितवती – खाई भी
अत्रैव (अत्र+एव) – यहीं
ब्रूते – बोला, एकाकिनी-अकेली।

अर्थ –
बहुत देर तक भवन में चित्रविचित्र (अनोखी) वस्तुओं को सजी हुई देखकर वह हैरान रह गई। उसको थकी हुई देखकर कौआ बोला-पहले थोड़ा नाश्ता करो-बोलो तुम सोने की थाली में भोजन करोगी या चाँदी की थाली में या ताँबे की थाली में? लड़की बोली-ताँबे की थाली में ही मैं ग़रीब भोजन करूँगी (खाना खाऊँगी)। तब वह कन्या और आश्चर्यचकित हो गई जब सोने के कौवे ने सोने की थाली में (उसे) भोजन परोसा। ऐसा स्वादिष्ट भोजन आज तक उस लड़की ने नहीं खाया था। कौआ बोला-हे बालिका (लडकी)! मैं चाहता हूँ कि तुम हमेशा यहीं रहो परंतु तुम्हारी माँ अकेली है। तुम जल्दी ही अपने घर को जाओ।

अव्ययानां वाक्येषु प्रयोगः –
पूर्वम् – ग्रामात् पूर्वम् जलाशयः विद्यते।
वा – बाल:भवेत् बालिका वा, सम्पूर्ण स्नेहं कुर्यात्।
एव – एव मम भागिनी वर्तते।
यदा-तदा – यदा बालः गृहं गमिष्यति तदा भोजनं खादिष्यति।
अद्यावधि – रामम् इव अद्यावधि कश्चिदपि न अभवत्।
च – भ्राता भगिनी विद्यालयं गच्छतः।
अत्र – अत्र मम जन्मस्थानम् अस्ति।
शीघ्रम् – अधुना अहं विद्यालयं शीघ्रं गच्छामि।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
सज्जितानि – चित्रविचित्रवस्तूनि
निर्धना – अहम्
एतादृक् स्वादु – भोजनाम
श्रान्ताम् – ताम्
सा, आश्चर्यचकिता – कन्या
एकाकिनी – माता

5. इत्युक्त्वा काकः कक्षाभ्यन्तरात् तिस्त्रः मञ्जूषाः निस्सार्य तां प्रत्यवदत्-“बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्।” लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम् इयत् एव मदीयतण्डुलानां मूल्यम्। गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तद्दिनाद्धनिका च सञ्जाता।

शब्दार्था: –
इत्युक्त्वा – ऐसा कहकर के
कक्षाभ्यन्तरात् – कमरे के अंदर से
मञ्जूषा: – बक्से
निस्सार्य – निकालकर
प्रत्यवदत् – बोला
यथेच्छम् – इच्छापूर्वक (इच्छा के अनुसार)
लघुतमाम् – सबसे छोटी (को)
प्रगृह्य – लेकर
इयदेव – इतना ही
मदीय – मेरे
समुद्घाटिता – खोला (खोला गया)
महार्हाणि – महँगे (बहुमूल्य)
प्रहर्षिता – प्रसन्न हो गई
तद्दिनात् – उसी दिन से
सञ्जाता – हो गई।

अर्थ –
ऐसा कहकर कौए ने कमरे के अंदर से तीन बक्से निकालकर उसको कहा- हे कन्या! अपनी इच्छा से एक संदूक ले लो। सबसे छोटी संदूक को लेकर लड़की ने कहा-यही मेरे चावलों की कीमत है। घर आकर उसने संदूक को खोला, उसमें बहुत कीमती (मूल्यवान) हीरों को देखकर वह बहुत खुश हुई और उसी दिन से वह धनी हो गई।

अव्ययानां वाक्येष प्रयोग –
अव्ययः – वाक्येषु प्रयोगः
इति –  इति कथयित्वा छात्रः विद्यालयम् अगच्छत्।
एव – त्वम् एव मम बन्धुः वर्तते।
च – रामः श्यामः मित्रे स्तः।

विशेषण-विशेष्य चयनम –
तिस्त्रः – मञ्जूषाः
इयत्मू – ल्यम्
प्रहर्षिता, धनिका – सा
एकाम् – मञ्जूषाम्
महार्हाणि – हीरकाणि

6. तस्मिन्नेव ग्रामे एका परा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईर्ण्यया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-“भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत्-“अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा।” गर्वितया बालिकया प्रोक्तम्- “स्वर्णमयेन सोपानेन अहम् आगच्छामि।” परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।

शब्दार्था: –
तस्मिन्नेव – उसी
निर्भर्त्सयन्ती – बुरा-भला कहती हुई
अपरा – दूसरी
प्रावोचत् – बोला
न्यवसत् – रहती थी
आगता – आ गई
रहस्यम् – गुप्त बात को
मह्यम् – मुझे
अभिज्ञातवती – जान गई
त्वत्कृते – तुम्हारे लिए
सूर्यातपे – सूर्य की धूप में
सोपानम् – सीढ़ी को
निक्षिप्य – रखकर/फैलाकर
अवतारयामि – उतारता हूँ
स्वसुता – अपनी पुत्री
तत्कथय – तो कहो
रक्षार्थम् – रखवाली के लिए
गर्वितया – घमंडी
नियुक्ता – बिठा दी
प्रोक्तम् – कहा गया/ कहा
तथैव – वैसे ही
तत्कृते – उसके लिए
भक्षयन् – खाते हुए
प्रायच्छत् – दिया
तत्रैव – वहीं
ताम्रभाजने – ताँबे के पात्र में
आवारयत् – बुलाया,
अकारयत् – कराया।

अर्थ –
उसी गाँव में एक दूसरी लालची बुढ़िया स्त्री रहती थी। उसकी भी एक बेटी थी। ईर्ष्या से उसने उस सोने के कौए का रहस्य जान लिया। सूर्य की धूप में चावलों को रखकर (फैलाकर) उसने भी अपनी बेटी को उसकी रक्षा के लिए बिठा (नियुक्त कर) दिया। वैसे ही सोने के पंख वाले कौए ने चावलों को खाते हुए उसको (लड़की को) भी या। सबह वहाँ जाकर वह कौए को बरा-भला कहती हई बोली- हे नीच कौए! मैं आ गई हूँ, मुझे चावलों का मल्य दो। कौआ बोला- मैं तुम्हारे लिए सीढी उतारता हूँ। तो कहो सोने से बनी हुई, चाँदी से बनी हुई अथवा ताँबे से बनी हुई। घमंडी लड़की बोली- सोने से बनी हुई सीढ़ी से मैं आती हूँ परंतु सोने के कौए ने उसे ताँबे से बनी हुई सीढ़ी ही दी। सोने के कौए ने उसे भोजन भी ताँबे के बर्तन में कराया।

अव्ययानां वाक्येषु प्रयोगः –
एव – एषः एव मम भ्राता अस्ति।
अपि – त्वम् अपि स्वकथां श्रावय!
तथैव – बालकः अपि तथैव करोति यथा तस्य पिता करोति।
तत्रैव – रामः तत्रैव तिष्ठति यत्र तस्य गुरुः आदिशत्
तत्र – त्वमपि तत्र गच्छ!
हि – त्वं हि नः पिता वर्तसे।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्य
तस्मिन् – ग्रामे
एका – पुत्री
निर्भर्त्सयन्ती – सा
गर्वितया – बालिकया
एका, अपरा, लुब्धा – वृद्धा
स्वर्णपक्षः – काक:
स्वर्णमयम्/ताम्रमयम् /रजतमयम् – सोपानम्
स्वर्णमयेन – सोपानेन

7. प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यन्तरात् तिम्रः मञ्जूषाः तत्पुरः समुत्क्षिप्ताः। लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती। गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत् तस्यां भीषणः कृष्णसर्पो विलोकितः। लुब्धया बालिकया लोभस्य फलं प्राप्तम्। तदनन्तरं सा लोभं पर्यत्यजत्।

शब्दार्थाः –
प्रतिनिवृत्तिकाले – वापस जाते समय
लोभाविष्टा – लालची
कक्षाभ्यन्तरात् – कमरे के अंदर से
बृहत्तमाम् – सबसे बड़ी
तिस्त्रः – तीन
गृहीतवती – ले ली
मञ्जूषाः – संदूकें (पेटियाँ),
तर्षिता – व्याकुल
तत्पुरः – उसके सामने
उद्घाटितवती – खोला/खोली
समुत्क्षिप्ताः – रख दी
भीषण:- भयानक
कृष्णसर्पः – काला साँप
विलोकितः – देखा
लुब्धया – लालची
प्राप्तम् – प्राप्त किया गया
पर्यत्यजत् – छोड़ दिया।

अर्थ –
वापस होते समय सोने के कौए ने कमरे के अंदर से तीन पेटियाँ (संदूकें) उसके सामने रख दीं। लालची लड़की ने सबसे बड़ी पेटी ले ली। घर आकर व्याकुल वह जब संदूक खोलती है तो उसमें अचानक काला साँप देखा। लालची लड़की ने लालच का फल पाया। उसके बाद उसने लालच छोड़ दी।

अव्ययानां वाक्येषु प्रयोगः –
अव्ययः – वाक्येषु प्रयोगः
तत्पुरः – रामः बालकं दृष्ट्वा तत्पुरः भोजनम् कृतवान्।
यावद् – यावद् सः पठिष्यति।
तावत् – तावत् तस्य जीवनम् उन्नति करिष्यति।
अनन्तरम् – पठनात् अनन्तरं सः अधिकारी अभवत्।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
तिस्रः – मज्जूषाः
बृहत्तमाम् – मञ्जूषाम्
भीषणः – कृष्णसर्पः
लोभाविष्टा – सा
तर्षिता – सा
लुब्धया – बालिकया

सूक्तिमौक्तिकम् Summary Notes Class 9 Sanskrit Chapter 5

By going through these CBSE Class 9 Sanskrit Notes Chapter 5 सूक्तिमौक्तिकम् Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम् Summary Notes

सूक्तिमौक्तिकम् Summary

नीति-ग्रंथों की दृष्टि से संस्कृत साहित्य काफी समृद्ध है। इन ग्रंथों में सरल और सारगर्भित भाषा में नैतिक शिक्षाएँ दी गई हैं। इनके द्वारा मनुष्य अपना जीवन सफल और समृद्ध बना सकता है। ऐसे ही मूल्यवान कुछ सुभाषित इस पाठ में संकलित हैं, जिनका सार इस प्रकार है

  • मनुष्य को अपने आचरण की रक्षा करनी चाहिए। धन नश्वर है। वह कभी आता है तो कभी चला
  • जैसा व्यवहार स्वयं को अच्छा न लगे, वैसा व्यवहार दूसरों के साथ नहीं करना चाहिए।
  • मीठे बोल सभी को प्रिय लगते हैं। अतः मीठा बोलना चाहिए। मनुष्य को बोलने में कंजूसी नहीं करनी चाहिए।
    महापुरुष अपने लिए कुछ नहीं करते हैं। वे सदा परोपकार करते रहते हैं। कारण कि महापुरुषों का पृथ्वी पर आगमन परोपकार के लिए ही होता है।
  • मनुष्य को गुणों के लिए यत्न करना चाहिए। गुणों के द्वारा वह महान बनता है। . सज्जन लोगों की मित्रता स्थायी होती है, जबकि दुर्जन लोगों की मित्रता अस्थायी।
  • हंस तालाब की शोभा होते हैं। यदि किसी तालाब में हंस नहीं हैं तो यह उस तालाब के लिए हानिकर है।
  • गुणज्ञ व्यक्ति को पाकर गुण गुण बन जाते हैं, परंतु निर्गुण को प्राप्त करके वे ही गुण दोष बन जाते हैं।

सूक्तिमौक्तिकम् Word Meanings Translation in Hindi

1. वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥ -मनुस्मृतिः

शब्दार्थाः-
वित्तम् – धन, ऐश्वर्य,
वृत्तम् – आचरण, चरित्र
अक्षीणः – नष्ट नहीं होता
क्षीणः – नष्ट होना
वृत्ततः – आचरण से
हतः – नष्ट हो जाना
एति – आता है
याति – जाता है
संरक्षेत् – रक्षा करनी चाहिए
यत्नेन – प्रयत्नपूर्वक।

अर्थ- हमें अपने आचरण की प्रयत्नपूर्वक रक्षा करनी चाहिए, क्योंकि धन तो आता है और चला जाता है, धन के नष्ट हो जाने पर मनुष्य नष्ट नहीं होता है। परंतु चरित्र या आचरण के नष्ट हो जाने पर मनुष्य भी नष्ट हो जाता है।

अव्ययानां वाक्येषु प्रयोगः –
पदानि – वाक्येषु प्रयोगः
च (और) – वित्तं आयाति याति
तु (तो) – वृत्ततः क्षीणः तु हतो हतः।

विलोमपदानि –
पदानि – विलोमपदानि
एति – याति
अक्षीणः – क्षीणः

2. श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥ -विदुरनीतिः

शब्दार्थाः –
श्रूयता – सुनो
धर्मसर्वस्वं – धर्म के तत्व को
श्रुत्वा – सुनकर
अवधार्यताम् – ग्रहण करो, पालन करो,
प्रतिकूलानि – विपरीत
परेषाम् – दूसरों के प्रति
समाचरेत् – आचरण नहीं करना चाहिए
आत्मन: – अपने।

अर्थ-
धर्म के तत्व को सुनो और सुनकर उसको ग्रहण करो, उसका पालन करो। अपने से प्रतिकूल व्यवहार का आचरण दूसरों के प्रति कभी नहीं करना चाहिए अर्थात् जो व्यवहार आपको अपने लिए पसंद नहीं है, वैसा आचरण दूसरों के साथ नहीं करना चाहिए।

अव्ययानां वाक्येषु प्रयोगः –
पदानि – वाक्येषु प्रयोगः
न (नहीं) – आत्मनः परेषां समाचरेत्।

पर्यायपदानि –
पदानि – पर्यायपदानि
धर्मसर्वस्वम् – कर्त्तव्यसारः
समाचारेत् – आचरणं कर्त्तव्यम्
प्रतिकूलानि – विपरीतानि

विपर्ययपदानि
श्रूयताम् – वदताम्
प्रतिकूलानि – अनुकूलानि

3. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता। -चाणक्यनीतिः

शब्दार्था:-
प्रियवाक्यप्रदानेन – प्रिय वाक्य बोलने से
तुष्यन्ति – प्रसन्न होते हैं
जन्तवः – प्राणी
वक्तव्यम् – कहने चाहिए
वचने – बोलने में
दरिद्रता – गरीबी, कंजूसी।

अर्थ- प्रिय वचन बोलने से सब प्राणी प्रसन्न होते हैं तो हमें हमेशा मीठा ही बोलना चाहिए। मीठे वचन बोलने में कंजूसी नहीं करनी चाहिए।

विशेषण – विशेष्य – चयनम् –
विशेष्यः – विशेषणम्
तत् – वक्तव्य
का – दरिद्रता
सर्वे – जन्तवः

पर्यायपदानि –
पदानि – विलोमपदानि
तुष्यन्ति – प्रसन्नाः भवन्त
प्रियं – मधुरं
वक्तव्यम् – कथनीयम्

विलोमपदानि –
पदानि – विलोमपदानि
वक्तव्यम् – श्रवणीयम्
तुष्यन्ति – रोदन्ति
प्रियं – कट

4. पिबन्ति नद्यः स्वयमेव नाम्भः।
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खल वारिवाहाः
परोपकाराय सतां विभूतयः॥ – सुभाषितरत्नभाण्डागारम्

शब्दार्था:-
नद्यः – नदियाँ
अम्भः – पानी
पिबन्ति – पीती हैं
वृक्षाः – पेड़
खादन्ति – खाते हैं
खलु – निश्चित ही
वारिवाहा: – बादल
सस्य – अनाज
अदन्ति – खाते हैं
सतां – सज्जनों की
विभूतयः – धन – संपत्ति
परोपकाराय – दूसरों की भलाई के लिए।

अर्थ- नदियाँ अपना पानी स्वयं नहीं पीतीं। पेड़ अपने फल स्वयं नहीं खाते, निश्चित ही बादल अनाज (फसल) को नहीं खाते (इसी प्रकार) सज्जनों (श्रेष्ठ लोगों) की धन-सम्पत्तियाँ दूसरों के लिए ही होती हैं।

अव्ययानां वाक्येषु प्रयोगः –
पदानि – वाक्येषु प्रयोगः
न – नद्यः जलं पिबन्ति।
खलु (निश्चित ही) – खलु वारिवाहाः सस्यं न खादन्ति।
स्वयं (अपना) – स्वकार्यं स्वयं कुरु।

पर्यायपदानि –
पदानि – पर्यायपदानि
वारिवाहाः – मेघाः
अम्भः – जलं, वारि
अदन्ति – खादन्ति
विभूतयः – समृद्धयः
वृक्षाः – तरवः, महीरुहाः

5. गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः॥ – मृच्छकटिकम्

शब्दार्था:-
गुणेषु – गुणों में
प्रयत्नः – कोशिश
पुरुषैः – पुरुषों के द्वारा
कर्तव्यः – करना चाहिए
हि – निश्चित ही
सदा – हमेशा
गुणयुक्तः – गुणवान्
दरिद्रः – गरीब
अपि – भी
ईश्वरैः – ऐश्वर्यशाली
समः – समान
न – नहीं
गुणैः – गुणों से

अर्थ – मनुष्य को सदा गुणों को ही प्राप्त करने का प्रयत्न करना चाहिए। गरीब होता हुआ भी वह गुणवान व्यक्ति ऐश्वर्यशाली गुणहीन के समान नहीं हो सकता (अर्थात् वह उससे कहीं अधिक श्रेष्ठ होता है।)

अव्ययानां वाक्येषु प्रयोगः –
वाक्येषु – वाक्येषु प्रयोगः
एव (ही) – ईश्वरः सर्वत्र एव अस्ति।
हि (निश्चित ही) – त्वम् ह्यः हि मम गृहम् आगतवान्।
समः (समान) – श्रेष्ठः जनः ईश्वरेण समः भवति।

पर्यायपदानि –
पदानि – पर्यायपदानि
दरिद्रः – निर्धनः
गुणयुक्तः – गुणसम्पन्नः
समः – समानः

विलोमपदानि –
पदानि – पर्यायपदानि
अगुणैः – सगुणैः
सदा – कदाचित्
गुणयुक्तः – गुणहीनः
समः – असमः

6. आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम॥ – नीतिशतकम

शब्दार्थाः-
आरम्भगुर्वी – आरंभ में लंबी
क्रमेण – धीरे-धीरे
क्षयिणी – घटते स्वभाव वाली
पुरा – पहले
लघ्वी – छोटी
वद्धिमती – लंबी होती हुई
पूर्वार्द्ध – पूर्वाह्न
अपरार्द्ध – अपराह्न
छायेव – छाया के समान, भिन्न
‘खल – दुष्ट
सज्जनानाम् – सज्जनों की।

अर्थ – आरंभ में लंबी फिर धीरे-धीरे छोटी होने वाली तथा पहले छोटी फिर धीरे-धीरे बढ़ने वाली पूर्वाह्न तथा अपराह्न काल की छाया की तरह दुष्टों और सज्जनों की मित्रता अलग-अलग होती है।

विशेषण – विशेष्य चयनम् –
विशेषणम् – विशेष्यः
गुर्वी/लघ्वी – मैत्री

अव्ययानां वाक्येषु प्रयोगः –
पदानि – वाक्येषु प्रयोगः
पुरा (पहले) – पुरा भारतस्य नाम आर्यावर्तः आसीत्।
पश्चात् (बाद) – पश्चात् आर्यावर्तः नाम भारतम् अभवत्।

पर्यायपवानि –
पवानि – पर्यायपवानि
आरम्भगुर्वी – आद्यौ दीर्घा
वृद्धिमती – वृद्धिम् उपगता
खल – दुष्ट
पुरा – प्राचीनकाले
क्षयिणी – क्षयशीला
पूर्वार्द्धपरार्द्धभिन्ना – पूर्वार्द्धन परार्द्धन च पृथग्भूता
सज्जनानाम् – सुजनानाम्/श्रेष्ठ जनानाम्
क्रमेण – क्रमानुसारेण

7. यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः॥ – भामिनीविलासः

शब्दार्थाः –
महीमण्डल – पृथ्वी
मण्डनाय – सुशोभित करने के लिए
गताः – चले जाने वाले
भवेयुः – होने चाहिए
मरालैः – हंसों से
हंसाः – हंस
सरोवराणां – तालाबों का
विप्रयोगः – अलग होना
हानिः – हानि
सह – साथ
तेषां – उनका
येषां – उनका।

अर्थ – पृथ्वी को सुशोभित करने वाले हंस भूमण्डल में (इस पृथ्वी पर) जहाँ कहीं (सर्वत्र) भी प्रवेश करने में समर्थ हैं, हानि तो उन सरोवरों की ही है, जिनका हंसों से वियोग (अलग होना) हो जाता है।

विशेषण – विशेष्य चयनम् –
विशेषणम् – विशेष्यः
गतः – हंसाः
तेषाम् – सरोवराणाम्

अव्ययानां वाक्येषु प्रयोगः –
पवानि – वाक्येषु प्रयोग
यत्र-कुत्र (जहाँ-कहाँ)- यत्र कृष्णः कुत्र पराजयः?
अपि (भी) – त्वम् अपि पठ।
(साथ) – रामेण सह सीता अगच्छत्। पर्यायपदानि

पर्यायपवानि –
पवानि पर्यायपदानि
महीमण्डल – पृथ्वीमण्डल
मण्डनाय – अलङ्करणाय
मरालैः – हंसाः
विप्रयोगः – वियोगः
सरोवराणाम् – तडागानाम्

8. गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाधतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥ – हितोपदेशः

शब्दार्था:-
गुणज्ञेषु – गुणों को जानने वालों में (गुणवान),
निर्गुणं – गुणहीन
दोषा: – दुर्गु
आस्वाद्यतोया: – स्वादयुक्त, जलवाली,
आसाद्य – प्राप्त करके
प्रवहन्ति – बहती हैं
नद्यः – नदियाँ
अपेया: – न पीने योग्य
प्राप्य – प्राप्त करके
भवन्ति – हो जाती हैं।

अर्थ – गुणवान लोगों में रहने के कारण ही गुणों को सगुण कहा जाता है। गुणहीन को प्राप्त करके वे दुर्गुण (दोष) बन जाते हैं। जिस प्रकार नदियाँ स्वादयुक्त जलवाली होती हैं, परंतु समुद्र को प्राप्त करके न पीने योग्य अर्थात् (कुस्वादु या नमकीन) हो जाती हैं।

विशेषण-विशेष्य चयनम् –
आस्वाद्यतोयाः – नघ:
अपेयाः – नघ:

पर्यायपदानि
गुणज्ञेषु – गुणज्ञातृषु जनेषु
आसाद्य – प्राप्य
निर्गुणं – गुणहीनः
आस्वाद्यतोयाः – स्वादनीयजलसम्पन्नाः
अपेयाः – न पेयाः, न पानयोग्याः