Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः

अभ्यासाः

प्रश्न 1.
उपसर्गान संयुज्य पदरचनां कुरुत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 1
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 2
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 3

प्रश्न 2.
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

(i) गङ्गा हिमालयात् ______________ निस्सरति। (निस् + सृ, लट्)
(ii) कृषकाः क्षेत्रात् ______________। (आ + गम्, लङ)
(iii) वयं नियमान् ______________। (परि + पाल, लट)
(iv) छात्राः गुरौ आगते ______________। (उत् + स्था, लोट)
(v) विडाल: मूषकम् ______________ (अनु + सृ, लट्)
(vi) त्वं कक्षायां पाठं ध्यानेन ______________। (अवगम, विधि.)
(vii) बीजात् वृक्षः ______________ उद्भविष्यति (उद् + भू, लुट)
(viii) सेवकाः स्वामिनम् ______________। (उप + से + लट)
(ix) आद्याहं शीतं न ______________। (अनु + भू, लट्)
उत्तराणि:
(i) निस्सरति
(ii) आगच्छन्
(iii) परिपालयामः
(iv) उत्तिष्ठन्तु
(v) अनुसरति
(vi) अवगच्छेः
(vii) उद्भविष्यति
(viii) उपसेवन्ते
(ix) अनुभवामि

प्रश्न 3.
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

(i) एषः मार्गः अतीव ______________। (दुर्ग + गमः)
(ii) कस्यापि अवगुणस्य ______________ मा कुरुय। (उत् + लेखम्)
(iii) ______________ अपि ______________ न करणीयः (निर + धनस्य, अप + मानः)
(iv) तव एतावत् ______________ यत् मम ______________ करोषि (दुस् + साहसम्, अप + मानम्)
(v) क्षम्यताम्, ______________ अहं तव ______________ करोमि। (निस् + सन्देहम्, सम् + मानम्)
(vi) लोकस्य एव श्रेयस्करम्। (सम् + रक्षणम्)
उत्तराणि:
(i) दुर्गमः
(ii) उल्लेखं
(iii) निर्धनस्य, अपामनः
(iv) दुस्साहसम्, अपमानं
(v) निस्सन्देहम्, सम्मानं
(vi) संरक्षणम्

अभ्यासाः

प्रश्न 1.
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा

(i) ______________ निर्णयः न करणीयः।
(ii) ______________ गृहम् गच्छ।
(iii) अहम् ______________ वाराणसी गमिष्यामि।
(iv) ______________ प्रातः भ्रमणं कुर्यात्।
(v) ______________ मम गृहे उत्सवः आसीत्।
(vi) ______________ अहं संस्कृ तं पठामि।
(vii) त्वम् किं ______________ गच्छसि?
(viii) ______________ अहम् गमिष्यामि ______________ सः अत्र आगमिष्यति।
उत्तराणि:
(i) सहसा
(ii) अचिरम्
(iii) श्वः
(iv) सर्वदा
(v) ह्यः
(vi) इदानीम्
(vii) अपि
(viii) यदा, तदा

प्रश्न 2.
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

(i) यावत् परीक्षाकालः नायाति. तावत् परिश्रमं कुरु।
उत्तराणि:
यावत्, तावत्

(ii) कालः वृथा न यापनीयः।
उत्तराणि:
वृथा

(iii) अहं सम्प्रति गृहं गन्तुम् इच्छामि।
उत्तराणि:
सम्प्रति

(iv) यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।
उत्तराणि:
यत्र-यत्र, तत्र-तत्र

(v) पुरा अशोकः नाम राजा आसीत्।
उत्तराणि:
पुरा

(vi) शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।
उत्तराणि:
शीघ्रम्, अन्यथा

(vii) अद्य प्रभृति अहं धूम्रपान न करष्यिामि।
उत्तराणि:
अद्य, प्रभृति

(viii) ईषत् हसित्वा सः तस्य उपहासं कृतवान्।
उत्तराणि:
ईषत्

(ix) सः मुहुर्मुहुः किम् पश्यति?
उत्तराणि:
मुहुर्मुहुः

(x) अहम् त्वाम् भूयोभूयः नमामि।
उत्तराणि:
भूयोभूयः

प्रश्न 3.
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

(i) अहं श्वं भ्रमणाय ______________ गमिष्यामि। (विना / ध्रुवम्)
(ii) विद्यालयम् ______________ उद्यानमस्ति। (समन्ततः / अन्यत्र)
(iii) ______________ वद। (उच्चैः / नीचैः)
(iv) ______________ सः पुस्तकं पठति। (अधुना / पुरा)
(v) त्वम् ______________ गच्छसि? (कुत्र/ एकत्र)
(vi) कोलाहलं ______________ कुरु (मा / एव)
(vii) अध्यापकं दृष्ट्वा छात्रः ______________ स्थितः। (तूष्णीं / धावति)
(viii) सुरेशः आपणं गच्छति ______________ च मित्रेण सह क्रीडिष्यति (अपि / अपरम्)
उत्तराणि:
(i) ध्रुवम्
(ii) समन्ततः
(iii) उच्चैः
(iv) अधुना
(v) कुत्र
(vi) मा
(vii) तूष्णीं
(viii) अपि

प्रश्न 4.
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

कुतः, सहसा, नूनम्, यदि-तर्हि, प्रायः, अद्य, चिरम्, अथ, सर्वत्र, सदा

(i) भवान् ______________ आगतः?
(ii) ______________ पिपास अस्ति ______________ जलं पिबतु।
(iii) प्रज्ञा ______________ आगच्छति।
(iv) ______________ जनाः साक्षराः सन्ति।
(v) ______________ अद्य वर्षा भविष्यति।
(vi) ______________ सोमवासरः अस्ति।
(vii) पुष्पं ______________ गन्धयति।
(viii) ______________ कथा प्रारभ्यतो।
(ix) ईश्वरः ______________ अस्ति।
(x) माता पुत्री च ______________ नृत्यतः।
उत्तराणि:
(i) कुतः
(ii) यदि, तर्हि
(iii) सहसा
(iv) प्रायः
(v) नूनम
(vi) अद्य
(vii) सदा
(viii) अथ
(ix) सर्वत्र
(x) चिरम्

क्त्वा – प्रत्ययः

अभ्यासाः

प्रश्न 1.
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

(i) रामः रावणं ______________ सीतां प्राप्नोत्। (हन्)
(ii) प्रश्नस्य उत्तरं ______________ छात्रः प्रसीदति। (ज्ञा)
(iii) सीता गीतायै पुस्तकं ______________ गच्छति। (दा)
(iv) सा कथां ______________ श्रावयति। (लिख)
(v) श्रोतारः कथा ______________ प्रसन्नाः भवन्ति। (श्रु)
(vi) बालाः ______________ आगच्छन्ति। (धाव)
(vii) पुष्पं ______________ प्रसीदामः। (घ्रा)
(viii) गायक : गीतं ______________ संतुष्टि प्राप्नोति। (ग)
उत्तराणि:
(i) हत्वा
(ii) ज्ञात्वा
(iii) दत्वा
(iv) लिखित्वा
(v) श्रुत्वा
(vi) धावित्वा
(vii) ध्रात्वा
(viii) गीत्वा

ल्यप् – प्रत्ययः

प्रश्न 2.
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

बालः पितरम् अनुगम्य कार्यं करोति। (अनु + गम् + ल्यप्)
अहं कार्यं समाप्य एव गमिष्यामि। (सम् + आप् + ल्यप्)
अहं कार्यं समाप्य एव गमिष्यामि। (सम + आप् + ल्यप्)
त्वम् वृक्षम् आरुह्य किं करोषि? (आ + रुह + ल्यप्)
महोदये! वृक्षात् फलं प्राप्य तुष्टो भवामि। एतेषु वाक्येष्वपि एकं कार्यं कृत्वा एवापरं कार्यं क्रियते परं यदा वयं ध्यानेन एतानि वाक्यानि पठामः तदा स्पष्टं भवति यदत्र क्त्वा स्थाने ल्यप् प्रत्ययस्य प्रयोगः अस्ति, यतः अत्र धातूनां प्रयोगः उपसर्गेण सह कृतः। अतः अत्र क्त्वा स्थाने ल्यप् प्रत्ययः अस्ति। अधुना प्रकृति-प्रत्यय-विभागेन विस्तरेण अवगच्छामः-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 4
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 5

प्रश्न 3.
समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-

छात्रः कक्षायाम् ______________ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______________ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______________ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______________ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______________ (अवगत्वा / अवगत्य) मृहं गच्छति।
उत्तराणि:
उत्थाय, प्रदाय, ज्ञात्वा, भूत्वा, अवगत्य।

प्रश्न 4.
अधुना एतानि वाक्यानि पठन्तु-

अहं जलं पातुम् इच्छामि। (पा + तुमुन्)
मयूरः नर्तितुम् स्वपक्षान् उद्घाटयति। (नृत् + तुमुन्)
विद्यालयं गन्तुम् छात्राः सज्जाः सन्ति। (गम् + तुमुन्)
पिता पुत्राय पुस्तकानि क्रेतुम् आपणं गच्छति। (क्रीण + तुमुन्)
अत्र द्रष्टुम्, पातुम्, नर्तितुम्, गन्तुम, क्रेतुम्, इति शब्देषु ‘तुमुन्’ प्रत्ययस्य प्रयोगः अस्ति। प्रायशः चतुर्थीविभक्तयर्थ ‘तुमुन्’ प्रत्ययस्य प्रयोगः भवति।
उपरि प्रयुक्तानां तुमुन्-प्रत्ययान्तपदानां प्रकृति-प्रत्यय-विभागं कृत्वा लिखत-
(i) द्रष्टुम् – ______ + _______
(ii) पातुम् – ______ + _______
(iii) नर्तितुम् – ______ + _______
(iv) गन्तुम् – ______ + _______
(v) क्रेतुम् – ______ + _______
उत्तराणि:
(i) द्रष्टुम् – दृश् + तुमुन्
(ii) पातुम् – पा + तुमुन्
(iii) नर्तितुम् – नृत् + तुमुन्
(iv) गन्तुम् – गम् + तुमुन्
(v) क्रेतुम् – क्रीण+ तुमुन्

प्रश्न 5.
अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-

एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______________ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______________ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______________ (पा) तिष्ठति। छात्राः अपि ______________ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______________ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______________ (बध्) समर्थः अभवत्।
उत्तराणि:
धावितुम्, ग्रहीतुम्, यातुम्, पठितुम्, रक्षितुम्, बद्धम्

शतृ – प्रत्ययः

अभ्यासाः

प्रश्न 1.
अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-

गच्छन् बालकः अपतत्। (गम् + शतृ)
रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)
एतेषु वाक्येषु गायन्ती, गच्छन्, रुदन्तम्, कथयता, हसतः इत्येताः क्रियाः अपूर्णाः सन्ति परं नृत्यति, अपतत्, पृच्छ, श्राविता, अस्ति इत्यादिभिः क्रियाभिः वाक्यानि पूर्णतां प्राप्नुवन्ति। वाक्ये शतृप्रत्यययुक्तः धातुः शब्दरुपेण परावर्तते, शब्दप्रयोगश्च विशेष्यरूपेण भवति। अतः अस्य लिङ्ग-विभक्ति वचनञ्च विशेषणानुसारं निर्धायन्ते।
संयोजनेन शतृ प्रत्ययस्य ‘अत्’ इति धातुषु प्रयुज्यते। पुल्लिङ्गे रूपाणि ‘गच्छत्’ शब्दानुसारं, स्त्रीलिङ्गे पुनः ‘ती’ इति संयुज्य (गच्छन्ती) ‘नदी’ शब्दानुसारं, नपुंसकलिङ्गे च ‘जगत्’ इति शब्दानुसारं भवन्ति।

प्रश्न 2.
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

हसन्तम्, पृच्छद्भिः, गन्छन्त्या, पश्चन्तः, यच्छते।

(i) पिता ______________ (हस् + शतृ) पुत्रं पठनाय कथयति।
(ii) पुस्तकं ______________ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।
(iii) नाटकं ______________ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।
(iv) मार्गं ______________ (प्रच्छ् + शतृ) पथिकैः छायायां विश्राम्यते।
उत्तराणि:
(i) हसन्तम्
(ii) यच्छते
(ii) पश्चन्तः
(iv) पृच्छद्भिः
(v) गन्छन्त्या

प्रश्न 3.
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

(i) रूप्यकाणि ______________ श्रमिकः प्रसन्नः भवति। (गणयन् / गणयतागणयन्तम्)
(ii) जलं ______________ छात्रेण कक्षायां स्थीयते (पिबन् / पिबता / पिबन्तम्)
(iii) पुत्रीं ______________ (पाल + शतृ) माता गीतं गायति (पालयन्ती / पालयत्य / पालयन्तीम्)
(iv) भोजनं ______________ (पच् + शतृ) सूदाय शाकानि प्रयच्छ। (पचन्तम् / पचति / पचते)
(v) सः उपरि ______________ (दृश् + शतृ) पतति। (दृश्यन् / पश्यन् / पश्चन्ती)
उत्तराणि:
(i) गणयन्
(ii) पिबता
(iii) पालयन्ती
(iv) पचते
(v) पश्यन्

शानच् प्रत्ययः

अभ्यासाः

प्रश्न 1.
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

(i) नाटकम् ______________ जनाः प्रसीदन्ति। (ईक्षमाणः / ईक्षमाणौ / ईक्षमाणाः)
(ii) सज्जनानां मैत्री क्रमेण ______________ भवति। (वर्धमाना / वर्धमाने / वर्धमानाः)
(iii) शीतेन ______________ वानरं खगाः गृहनिर्माणाय अकथयन् (कम्पमानः / कम्पमानम् / कम्पमानेन)
(iv) दीपावल्या प्रकाशेन ______________ वीथिषु अमावस्यायाः अन्धकारः सर्वथा नश्यति। (शोभमानायाम् / शोभमानयो / शोभमानसु)
(v) वृद्धः ______________ बालिकायै आशीर्वचनानि कथयति। (सेवमानाया: / सेवामानाम् / सेवमानायै)
उत्तराणि:
(i) ईक्षमाणाः
(ii) वर्धमाना
(iii) कम्पमानम्
(iv) शोभमानसु
(v) सेवमानायै

प्रश्न 2.
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
उपदेशकः उपदिशति। सः ज्ञानवान् करोति।
उषा गायति। सा उद्याने भ्रमति।
सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।
बालिका दुग्धं पिबति। सा प्रसन्ना भवति।
मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।
उत्तराणि:
उपदिशन् उपदेशक: ज्ञानवार्ता करोति।
गीयमाना उषा उद्याने भ्रमति।
प्रहरन् सैनिकः युद्धक्षेत्रे शत्रु मारयति।
पिबन्ती बालिका दुग्धं प्रसन्ना भवति।
सहमानः मोहनः दुःखं ईश्वरं प्रार्थयति।

क्तिन् प्रत्ययः

अभ्यासाः

प्रश्न 1.
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 6
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 7

तद्धितप्रत्ययः

अभ्यासाः

प्रश्न 1.
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
(i) मधुवान्/मधुमान् मधुः खादति। ______________
(ii) बलवन्तं/बलमन्तं जनं पश्य। ______________
(iii) विद्यामान्/विद्यावान् जगति शोभते ______________
(iv) रूपवता/रूपमता स्वरूपस्य गर्वः न करणीयः। ______________
(v) कीर्तिमता/कीर्तिवता कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। ______________
उत्तराणि:
(i) मधुमान्
(ii) बलवन्तं
(iii) विद्यावान्
(iv) रूपवता
(v) कीर्तिमता

णिनि (इनि)
विशेषण-विशेष्य पदानि योजयत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 11
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 9

तरप् – लमप्

अभ्यासाः

प्रश्न 1.
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

(i) अविनाशः स्वकार्ये ______________। (पटुः / पटुतर: / पटुतमः)
(ii) सर्वेषु छोत्रेषु प्रमोद: ______________। (कुशल: / कुशलतर: / कुशलतमः)
(iii) फलेषु आम्रफलम् ______________। (मधुरम् / मधुतम् / मधुरतमम्)
(iv) अश्वगर्दभयो: मध्ये अश्वः ______________। (तीव्र: / तीव्रतरः / तीव्रतमः)
(v) गीतासुशीलायाः मध्ये गीता ______________। (कुशला / कुशलतरा / कुशलतमा)
(vi) वृक्षेषु देवदारुवृक्षः ______________। (उच्च: / उच्चतर: / उच्चतमः)
उत्तराणि:
(i) पटुः
(ii) कुशलतमः
(iii) मधुरतमम्
(iv) तीव्रतरः
(v) कुशलतरा
(vi) उच्चतमः

मयट् प्रत्ययः

अभ्यासाः

प्रश्न 1.
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 10
उत्तराणि:
(i) सौन्दर्यमयी कलिका उद्याने शोभते। – सौन्दर्य + मयट
(ii) स्वर्णमयम् आभूषणं बहुमूल्यं भवति। – स्वर्ण + मयट
(iii) तुला लौहमयी भवति। – लौह + मयट
(iv) शान्तिमयं जीवनमेव श्रेयस्करम् – शान्ति + मयट
(v) आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् – आनन्द + मयट, सुख + मयट्

स्त्री-प्रत्ययाः

अभ्यासाः

प्रश्न 1.
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
यथा- एकः बालः जलं पातुम् इच्छति। एका बालिका जलं पातुम् इच्छति।
(i) सः सेविकाम् आकारयति। ______________
(ii) अस्य नाटकस्य नायकः कः अस्ति? ______________
(iii) आचार्यः स्नेहेन पाठयति। ______________
(iv) चतुरा बालिका सम्माननीया। ______________
(v) श्रीमान् कुत्र गच्छति? ______________
(vi) सभायाम् अनेक विद्वांसः आगच्छन्। ______________
(vii) बुद्धिमान् बालः पुरस्कारं लभते। ______________
(viii) गतवली महिला किम् उक्तवती? ______________
उत्तराणि:
(i) सः सेविकाम् आकारयति। सा सेवकम् आकारयति।
(ii) अस्य नाटकस्य नायकः कः अस्ति? अस्य नाटकस्य नायिका का अस्ति?
(iii) आचार्यः स्नेहेन पाठयति। आचार्या स्नेहेन पाठयति।
(iv) चतुरा बालिका सम्माननीया। चतुरः बालकः सम्माननीयः।
(v) श्रीमान् कुत्र गच्छति? श्रीमती कुत्र गच्छति?
(vi) सभायाम् अनेक विद्वांसः आगच्छन्। सभायाम् अनेकाः विदुष्यः आगच्छन्।
(vii) बुद्धिमान् बालः पुरस्कारं लभते। बुद्धिमती बाला पुरस्कारं लभते।
(viii) गतवली महिला किम् उक्तवती? गतवान् पुरुषः किम् उक्तवान्?

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 5 रचनानुवादः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 5 रचनानुवादः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 5 रचनानुवादः

अभ्यासः

वर्थमान काल:

प्रश्न 1.
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

  1. वयं वाराणसीं गच्छामः – ……………………..
  2. त्वं कुत्र गच्छसि? – ……………………..
  3. युवा किम् कुरुथः? – ……………………..
  4. यूयं प्रहसनं पश्यथ? – ……………………..
  5. अहं लेख लिखामि – ……………….
  6. आवां गृहकार्य कुर्वः -……………………..
  7. वयं भोजनं पचामः – ……………………..
  8. रमेशः कथां शृणोति – ……………………..
  9. लता गीतं गायति – ……………………..
  10. माता जलं पिबति – ……………………..
  11. नद्यौ वेगेन वहतः – ……………………..
  12. बालिका: अभ्यासं कुर्वन्ति – ……………………..
  13. शिशवः दुग्धं पिबन्ति – ……………………..
  14. नृत्यांगनाः नृत्यन्ति – ……………………..
  15. पुरुषाः जलं नयन्ति – ……………………..

उत्तर:

  1. वयं वाराणसीं गच्छामः – हम सब वाराणसी जाते हैं।
  2. त्वं कुत्र गच्छसि? – तुम कहाँ जाते हो?
  3. युवा किम् कुरुथः? – तुम दोनों क्या करते हो?
  4. यूयं प्रहसनं पश्यथ? – तुम सब प्रहसन को देखते हो?
  5. अहं लेख लिखामि – मैं लेख खिलता हूँ।
  6. आवां गृहकार्य कुर्वः – हम दोनों गृहकार्य करते हैं।
  7. वयं भोजनं पचामः – हम सब भोजन पचाते हैं।
  8. रमेशः कथां शृणोति – रमेश कथा सुनता है।
  9. लता गीतं गायति – लता गीत गाती है।
  10. माता जलं पिबति – माँ जल (पानी) पीती है।
  11. नद्यौ वेगेन वहतः – दो नदियाँ तेजी से बहती हैं।
  12. बालिका: अभ्यासं कुर्वन्ति – लड़कियाँ अभ्यास करती हैं।
  13. शिशवः दुग्धं पिबन्ति – बच्चे दूध पीते हैं।
  14. नृत्यांगनाः नृत्यन्ति – नृत्यांगनाएँ नाचती हैं।
  15. पुरुषाः जलं नयन्ति – पुरुष जल लाते हैं।

प्रश्न 2.
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

  1. हाथी चलता है। – ……………………….
  2. दो बन्दर कूदते हैं। – ……………………….
  3. दो लड़कियाँ नाचती हैं। – ……………………….
  4. वृद्धजन धीरे-धीरे चलते हैं। – ……………………….
  5. महिलाएँ बातचीत करती हैं। – ……………………….
  6. बच्चियाँ कहानी सुनती हैं। – ……………………….
  7. दो छात्र पाठ याद करते हैं। – ……………………….
  8. दो किसान खेत जोतते हैं। – ……………………….
  9. दो बैल चरते हैं। – ……………………….
  10. दो हंस तैरते हैं। – ……………………….
  11. लोग काम करते हैं। – ……………………….
  12. तुम क्या करते हो? – ……………………….
  13. तुम पाठ याद करते हो। – ……………………….
  14. तुम लोग व्यर्थ समय बिताते हो। – ……………………….
  15. मैं घूमती हूँ। – ……………………….
  16. मैं पुस्तक पढ़ती हूँ। – ……………………….
  17. हम दोनों गृहकार्य करते हैं। – ……………………….
  18. हम दोनों बातें करते हैं।’ – ………………………..
  19. हम लोग स्वाध्याय करते हैं। – ……………………….

उत्तर:

  1. हाथी चलता है। – गजः चलति।
  2. दो बन्दर कूदते हैं। – वानरौ कूर्दतः।
  3. दो लड़कियाँ नाचती हैं। – कन्ये नृत्यतः।
  4. वृद्धजन धीरे-धीरे चलते हैं। – वृद्धाः शनैः शनैः चलन्ति।
  5. महिलाएँ बातचीत करती हैं। – महिलाः वार्ता कुर्वन्ति।
  6. बच्चियाँ कहानी सुनती हैं। – बालाः कथां शृण्वन्ति।
  7. दो छात्र पाठ याद करते हैं। – छात्रौ पाठं स्मरतः।
  8. दो किसान खेत जोतते हैं। – कृषको क्षेत्र कर्षतः।
  9. दो बैल चरते हैं। – वृषभौ चरतः।
  10. दो हंस तैरते हैं। – हंसौ तरतः
  11. लोग काम करते हैं। – जनाः कार्यं कुर्वन्ति।
  12. तुम क्या करते हो? – त्वं किं करोषि?
  13. तुम पाठ याद करते हो। – त्वं पाठं स्मरसि।
  14. तुम लोग व्यर्थ समय बिताते हो। – यूयं वृथा समयं यापयथ।
  15. मैं घूमती हूँ। – अहं भ्रमामि।
  16. मैं पुस्तक पढ़ती हूँ। – अहं पुस्तकं पठामि।
  17. हम दोनों गृहकार्य करते हैं। – आवाम् गृहकार्य कुर्वः।
  18. हम दोनों बातें करते हैं।’ – आवाम् वार्ता कुर्वः।
  19. हम लोग स्वाध्याय करते हैं। – वयम् स्वाध्यायं कुर्मः।

भूतकाल:

प्रश्न 1.
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

  1. गजा: अचलन् – …………………
  2. सिंहः अगर्जत् – …………………
  3. अजौ अचरताम् – …………………
  4. वानरौ अकूर्दताम् – …………………
  5. युवानः अक्रीडन् – …………………
  6. वृषभाः भारम् अवहन् – …………………
  7. छात्राः पाठ्म अपठन् – …………………
  8. बालकाः पाठम् अपठन् – …………………
  9. त्वं पाठम् अस्मरः – …………………
  10. युवां कार्यम् अकुरुतम् – …………………
  11. अहं कविताम् अस्मरम् – …………………
  12. आवाम् ग्रामम् अगच्छाव – …………………
  13. आवाम् भोजनम् अपचाव – …………………
  14. वयम् चलचित्रम् अपश्याम् – …………………
  15. वयम् भोजनम् अकरवाम – …………………

उत्तर:

  1. गजा: अचलन् – हाथी चले।
  2. सिंहः अगर्जत् – शेर गरजे।
  3. अजौ अचरताम् – दो बकरे चरे/ दो बकरों ने चरा।
  4. वानरौ अकूर्दताम् – दो बन्दर कूदे।
  5. युवानः अक्रीडन् – जवान लोग खेले।
  6. वृषभाः भारम् अवहन् – बैलों ने भार उठाया (ढोया)
  7. छात्राः पाठ्म अपठन् – छात्रों ने पाठ का पढ़ा।
  8. बालकाः पाठम् अपठन् – बच्चों ने पाठ को पड़ा
  9. त्वं पाठम् अस्मरः – तुमने पाठ याद किया।
  10. युवां कार्यम् अकुरुतम् – तुम दोनों ने काम किया।
  11. अहं कविताम् अस्मरम् – मैने कविता याद की।
  12. आवाम् ग्रामम् अगच्छाव – हम दोनों गाँव गए।
  13. आवाम् भोजनम् अपचाव – हम दोनों ने भोजन पकाया।
  14. वयम् चलचित्रम् अपश्याम् – हम सबने सिनेमा देखा।
  15. वयम् भोजनम् अकरवाम – हम सबने भोजन किया।

प्रश्न 2.
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

  1. छात्रों ने पाठ पढ़ा। – …………………….
  2. शिशु ने दूध पीया। – …………………….
  3. माता ने बच्चे को प्यार किया। – …………………….
  4. छात्रा ने कविता सुनाई। – …………………….
  5. माता ने गीता सुनाई। – …………………….
  6. क्या तुमने काम समाप्त किया? – …………………….
  7. तुम लोगों ने कथा सुनी! – …………………….
  8. मैंने गीत गाया। – …………………….
  9. हम दोनों ने पाठ याद किया। – …………………….
  10. हम लोगों ने विज्ञान पढ़ा। . – …………………….
  11. हम लोगों ने यात्रा की। – …………………….
  12. मैं पटना गया। – …………………….
  13. हम दोनों ने खीर बनाई। – …………………….
  14. हम लोगों ने फल खाए। – …………………….

उत्तर:

  1. छात्रों ने पाठ पढ़ा। – छात्राः पाठम् अपठन्।
  2. शिशु ने दूध पीया। – शिशुः दुग्धम् अपिबत्।
  3. माता ने बच्चे को प्यार किया। – माता पुत्रे अस्निहयत्।
  4. छात्रा ने कविता सुनाई। – छात्रा कविते अश्रावयत्।
  5. माता ने गीता सुनाई। – माता गीताम् अशृणोत्।
  6. क्या तुमने काम समाप्त किया? – किं त्वं कार्यम् समाप्तम् अकरोः?
  7. तुम लोगों ने कथा सुनी! – यूयम कथाम् अशृणुत।
  8. मैंने गीत गाया। – अहं गीतम् अगायम्।
  9. हम दोनों ने पाठ याद किया। – आवाम् पाठम् अस्मराव।
  10. हम लोगों ने विज्ञान पढ़ा।  – वयं विज्ञानम् अपठाम।
  11. हम लोगों ने यात्रा की। – वयं यात्राए अकरवाम।
  12. मैं पटना गया। – अहं पटनाम् (पाटलिपुत्रम् ) अगच्छम्।
  13. हम दोनों ने खीर बनाई। – आवाम् क्षीरान्नम् अपचाव।
  14. हम लोगों ने फल खाए। – वयं फलानि अरवादाम।

भावविषय काल

प्रश्न 1.
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

  1. सेवकः पात्राणि प्रक्षालयिष्यति – ………………………
  2. दाता याचकाय धनं दास्यति – ………………………
  3. स्थपतिः भवन निर्मास्यति – ………………………
  4. पत्रवाहकः पत्राणि प्रेषयिष्यति – ………………………
  5. तृषार्ती जलं पास्यतः – ………………………
  6. क्षुधार्ताः रोटिका खादिष्यन्ति – ………………………
  7. वृक्षाः फलिष्यन्ति – ………………………
  8. गायकाः गीतानि गास्यन्ति – ………………………
  9. आलोचकाः निन्दयिष्यन्ति – ………………………
  10. त्वं दुग्धं पास्यसि – ………………………
  11. यूयं पादपान् सेक्ष्यथ – ………………………
  12. अहं कथां श्रोष्यामि – ………………………
  13. आवां शाटिकां क्रेष्याव: – ………………………
  14. वयं क्रीडिष्यामः – ………………………

उत्तर:

  1. सेवकः पात्राणि प्रक्षालयिष्यति – नौकर बर्तनों को धोएगा।
  2. दाता याचकाय धनं दास्यति – दानी भिखारी को धन देगा।
  3. स्थपतिः भवन निर्मास्यति – राज मिस्त्री भवन बनाएगा।
  4. पत्रवाहकः पत्राणि प्रेषयिष्यति – डाकिया चिट्ठियों को भेजेगा।
  5. तृषार्ती जलं पास्यतः – दो प्यासे जल पिएँगे।
  6. क्षुधार्ताः रोटिका खादिष्यन्ति – भूखे लोग रोटी खाएँगे।
  7. वृक्षाः फलिष्यन्ति – वृक्ष फलेंगे।
  8. गायकाः गीतानि गास्यन्ति – गायक गीत गाएँगे।
  9. आलोचकाः निन्दयिष्यन्ति – आलोचक निन्दा करेंगे।
  10. त्वं दुग्धं पास्यसि – तुम दूध पियोगे।
  11. यूयं पादपान् सेक्ष्यथ – तुम सब पौधों को सींचोगे।
  12. अहं कथां श्रोष्यामि – मैं कथा सुनूँगा।
  13. आवां शाटिकां क्रेष्याव: – हम दोनों साड़ी खरीदेंगी।
  14. वयं क्रीडिष्यामः – हम सब खेलेंगे।

प्रश्न 2.
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

  1. वह घर जाएगी। – ……………………..
  2. वे दोनों चलचित्र देखेंगे। – ……………………..
  3. वे लोग गीत गाएँगी। – ……………………..
  4. तुम फल ले जाओगे। – ……………………..
  5. माली पौधों को जल से सींचेंगे – ……………………..
  6. पिता धन भेजेंगे। – ……………………..
  7. भक्त देव को नमस्कार करेंगे। – ……………………..
  8. तुम इस समय क्या करोगे? – ……………………..
  9. मैं चित्र देखुंगा – ……………………..
  10. तुम लोग प्रश्न पूछोगे। – ……………………..

उत्तर:

  1. वह घर जाएगी। – सा गृहं गमिष्यति।
  2. वे दोनों चलचित्र देखेंगे। – तौ चलचित्रं द्रक्ष्यतः।
  3. वे लोग गीत गाएँगी। – ताः गीतानि गास्यन्ति।
  4. तुम फल ले जाओगे। – त्वं फलानि नेष्यसि।
  5. माली पौधों को जल से सींचेंगे – मालाकाराः पादमान् जलेन सेक्ष्यन्ति।
  6. पिता धन भेजेंगे। – पिता धनं प्रेषयिष्यति।
  7. भक्त देव को नमस्कार करेंगे। – भक्ताः देवं नंयन्ति।
  8. तुम इस समय क्या करोगे? – त्वम् इदानीं किं करिष्यसि?
  9. मैं चित्र देखुंगा – अहं चित्रं द्रक्ष्यामि।
  10. तुम लोग प्रश्न पूछोगे। – यूयं प्रश्नानि प्रक्ष्यथ।

आज्ञार्थ वाक्यप्रयोग:

प्रश्न 1.
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

  1. छात्र मन लगाकर पड़े। – ………………..
  2. दो बालिकाएँ गीत सुनें। – ………………..
  3. सभी स्त्रियाँ भय त्यागें। – ………………..
  4. शिष्य आचार्य को प्रणाम करें। – ………………..
  5. देशभक्त देश की रक्षा करें। – ………………..
  6. सभी नृत्यांगनाएँ नृत्य करें। – ………………..
  7. तुम घर जाओ। – ………………..
  8. तुम दोनों संगीत का आनन्द लो। – ………………..
  9. तुम सभी चुप रहो। – ………………..
  10. मैं भी दौड़ें। – ………………..

उत्तर:

  1. छात्र मन लगाकर पड़े। – छात्रा: मनसा पठन्तु।
  2. दो बालिकाएँ गीत सुनें। – कालिके गीतं शृणुताम्।
  3. सभी स्त्रियाँ भय त्यागें। – नार्यः भयं तयजन्तु।
  4. शिष्य आचार्य को प्रणाम करें। – शिष्याः आचार्य प्रणमन्तु।
  5. देशभक्त देश की रक्षा करें। – देशभक्ताः देशं रक्षन्तु।
  6. सभी नृत्यांगनाएँ नृत्य करें। – नृत्यांगनाः नृत्यन्तु।
  7. तुम घर जाओ। – त्वं गृहं गच्छ।
  8. तुम दोनों संगीत का आनन्द लो। – युवाम् संगीतस्य आनंद गृणीतम्।
  9. तुम सभी चुप रहो। – यूयं तूष्णीं भवत।
  10. मैं भी दौड़ें। – अहम् अपि धावानि।

प्रश्न 2.
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

  1. वृद्धः विश्राम करोतु – …………………….
  2. कर्मकरौ कार्य कुरुताम् – …………………….
  3. जनाः कर्मणि लग्नाः स्युः – …………………….
  4. त्वं विषयम् अवगच्छ – …………………….
  5. युवां महापुरुषं नमतम् – …………………….
  6. यूयं इत: धावथ – …………………….
  7. अहं पाठं स्मराणि – …………………….
  8. आवां स्पर्धायां भागं गुह्रीव – …………………….
  9. वयं दीनानां सेवां कुर्याम – …………………….
  10. संगीतज्ञाः गायन्तु – …………………….

उत्तर:

  1. वृद्धः विश्राम करोतु – वृद्ध विश्राम (आराम) करे।
  2. कर्मकरौ कार्य कुरुताम् – दो कर्मचारी काम करें।
  3. जनाः कर्मणि लग्नाः स्युः – लोग काम में लगे रहें।
  4. त्वं विषयम् अवगच्छ – तुम विषय को जानो ( समझो)।
  5. युवां महापुरुषं नमतम् – तुम दोनों महापुरुष को नमस्कार करो।
  6. यूयं इत: धावथ – तुम सब यहाँ से दौड़ो।
  7. अहं पाठं स्मराणि – मैं पाठ याद करूँ।
  8. आवां स्पर्धायां भागं गुह्रीव – हम दोनों प्रतियोगिता में भाग लें।
  9. वयं दीनानां सेवां कुर्याम – हम सब दुःखियों की सेवा करें।
  10. संगीतज्ञाः गायन्तु – संगीत विशेषज्ञ गाएँ।

प्रश्न 3.
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

  1. चिकित्सक : उपचारं करोति – ……………………………
  2. सेवको कार्याणि सम्पादयतः – ……………………………
  3. सैनिकाः देशं रक्षन्ति – ……………………………
  4. जनमः सुतान् पालयति – ……………………………
  5. त्वं धनं प्रेषयसि – ……………………………
  6. युवां गृह गच्छथः – ……………………………
  7. यूयं पादकन्दुकं क्रीडथ – ……………………………
  8. अहं वृक्षम् आरोहामि – ……………………………
  9. आवां जल्पावः – ……………………………
  10. वयम् अत्र उपदिशामः – ……………………………

उत्तर:

  1. चिकित्सक : उपचारं करोति – चिकित्सकः उपचारं करोतु।
  2. सेवको कार्याणि सम्पादयतः – सेवको कार्याणि सम्पादयताम्।
  3. सैनिकाः देशं रक्षन्ति – सैनिकाः देशं रक्षन्तु।
  4. जनमः सुतान् पालयति – जनकः सुतान् पालयति।
  5. त्वं धनं प्रेषयसि – त्वं धनं प्रेषय।
  6. युवां गृह गच्छथः – युवां गृहं गच्छतम्।
  7. यूयं पादकन्दुकं क्रीडथ – यूयं पावकन्दुकं क्रीडत।
  8. अहं वृक्षम् आरोहामि – अहं वृक्षम् आरोहाणि।
  9. आवां जल्पावः – आवां जल्पाव।
  10. वयम् अत्र उपदिशामः – वयम् अत्र उपविशाम।

विध्यर्थे वाक्यप्रयोगः

प्रश्न 1.
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

  1. रमेशः कार्य कुर्यात् – …………………………..
  2. श्रमिकः पाषाणं त्रोटयेत् – ………………………….
  3. सैनिकः देशं रक्षेत् – ………………………….
  4. राधा जलं पिबेत् – ………………………….
  5. कविः काव्यं कुर्यात् – ………………………….
  6. नद्यौ वहेताम् – ………………………….
  7. स्त्रियः भोजनं पचेयुः – ………………………….
  8. बालिकाः चित्रं रचयेयुः – ………………………….
  9. त्वं लेखनी यच्छेः – ………………………….
  10. युवां समाधानं वदंतम् – ………………………….
  11. यूयं कृपा प्रदर्शयेत – ………………………….
  12. अहं भोजन पचेयम् – ………………………….
  13. आवां जलम् आनयेव – ………………………….
  14. वयं गृहकार्य कुर्याम – ………………………….

उत्तर:

  1. रमेशः कार्य कुर्यात् – रमेश को काम करना चाहिए।
  2. श्रमिकः पाषाणं त्रोटयेत् – मजदूर को पत्थर तोड़ना चाहिए।
  3. सैनिकः देशं रक्षेत् – सैनिक को देश की रक्षा करनी चाहिए।
  4. राधा जलं पिबेत् – राधा को पानी पीना चाहिए।
  5. कविः काव्यं कुर्यात् – कवि को कविता करनी (रचनी) चाहिए।
  6. नद्यौ वहेताम् – दो नदियों को बहना चाहिए।
  7. स्त्रियः भोजनं पचेयुः – स्त्रियों को भोजन पकाना चाहिए।
  8. बालिकाः चित्रं रचयेयुः – लड़कियों को चित्र बनाना चाहिए।
  9. त्वं लेखनी यच्छेः । – तुम्हें कलम देनी चाहिए।
  10. युवां समाधानं वदंतम् – तुम दोनों को समाधान बोलना चाहिए।
  11. यूयं कृपा प्रदर्शयेत – तुम सभी को कृपा प्रदर्शित करनी (दिखानी) चाहिए।
  12. अहं भोजन पचेयम् – मुझे भोजन पकाना चाहिए।
  13. आवां जलम् आनयेव – हम दोनों को पानी लाना चाहिए।
  14. वयं गृहकार्य कुर्याम – हम सभी को गृहकार्य करना चाहिए।

प्रश्न 2.
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

  1. पपावरण की रक्षा करनी चाहिए. – …………………………
  2. मुझे अपने भविष्य की चिंता करनी चाहिए। – …………………………
  3. तुम्हें विज्ञान पढ़ना चाहिए। – …………………………
  4. तुम दोनों को शिष्ट होना चाहिए। – …………………………
  5. तुम लोगों को दूध पीना चाहिए। – …………………………
  6. सभी बच्चों को समय पर आना चाहिए। – …………………………
  7. चिकित्सकों को ज्ञानी होना चाहिए। – …………………………
  8. न्यायाधीश को न्याय करना चाहिए। – …………………………
  9. ‘छात्रों को कर्तव्यनिष्ठ होना चाहिए। – …………………………
  10. बच्चे को दौड़ना चाहिए। – …………………………
  11. सभी को शाम को खेलना चाहिए। – …………………………
  12. समय पर भोजन करना चाहिए। – …………………………
  13. मुझे पाठ याद करना चाहिए। – …………………………

उत्तर:

  1. पपावरण की रक्षा करनी चाहिए. – वयं पणविरण
  2. मुझे अपने भविष्य की चिंता करनी चाहिए। – अहं स्वभविष्यं चिन्तयेयम्।
  3. तुम्हें विज्ञान पढ़ना चाहिए। – त्वं विज्ञान पठेः।
  4. तुम दोनों को शिष्ट होना चाहिए। – युवाम् शिष्ठौ भवेतम्।
  5. तुम लोगों को दूध पीना चाहिए। – यूयं दुग्धं पिबेता
  6. सभी बच्चों को समय पर आना चाहिए। – सर्वे बाला: समये आगच्छेयु।:
  7. चिकित्सकों को ज्ञानी होना चाहिए। – चिकित्सकाः ज्ञानवन्तः भवेयुः।
  8. न्यायाधीश को न्याय करना चाहिए। – न्यायाधीशः न्यायं कुर्यात्।
  9. ‘छात्रों को कर्तव्यनिष्ठ होना चाहिए। – छात्राः कर्तव्यनिष्ठाः भवेयुः।
  10. बच्चे को दौड़ना चाहिए। – बालः धावेत्।
  11. सभी को शाम को खेलना चाहिए। – सर्वे सायं क्रीडेयुः।
  12. समय पर भोजन करना चाहिए। – समये भोजनं कुर्यात्।
  13. मुझे पाठ याद करना चाहिए। – अहं पाठं स्मरेयम्।