NCERT Solutions for Class 9 Sanskrit Shemushi शेमुषी भाग 1 | Class 9th Sanskrit Solutions

NCERT Solutions for Class 9 Sanskrit Shemushi: Our subject experts prepared the NCERT Solutions for Class 9 Sanskrit Shemushi Bhag 1 शेमुषी भाग 1 Text Book Questions and Answers Pdf free download covers solutions for all the topics prescribed in the NCERT 9th Class Sanskrit Book Shemushi in accordance with the latest CBSE syllabus.

Class 9 Sanskrit NCERT Solutions | NCERT Class 9 Sanskrit Book Solutions Shemushi

Here, we have provided the links to the chapter-wise Sanskrit NCERT Class 9 Solutions of शेमुषी संस्कृत Class 9 Solutions भाग 1.

Shemushi Sanskrit Class 9 NCERT Solutions | शेमुषी संस्कृत Class 9 Solutions

  1. Shemushi Sanskrit Class 9 Solutions Chapter 1 भारतीवसन्तगीतिः
  2. Shemushi Sanskrit Class 9 Solutions Chapter 2 स्वर्णकाकः
  3. Shemushi Sanskrit Class 9 Solutions Chapter 3 गोदोहनम्
  4. Shemushi Sanskrit Class 9 Solutions Chapter 4 कल्पतरूः
  5. Shemushi Sanskrit Class 9 Solutions Chapter 5 सूक्तिमौक्तिकम्
  6. Class 9th Sanskrit Book Chapter 6 भ्रान्तो बालः
  7. Class Ninth Sanskrit Chapter 7 प्रत्यभिज्ञानम्
  8. 9th Class Sanskrit Chapter 8 लौहतुला
  9. Sanskrit Class 9 NCERT Solutions Chapter 9 सिकतासेतुः
  10. NCERT Solutions Class 9 Sanskrit Chapter 10 जटायोः शौर्यम्
  11. Class 9 Sanskrit Solutions Chapter 11 पर्यावरणम्
  12. शेमुषी संस्कृत Class 9 Solutions Chapter 12 वाङ्मनःप्राणस्वरूपम्

Abhyasvan Bhav Sanskrit Class 9 Solutions

Abhyasvan Bhav Sanskrit Class 9 Solutions अभ्यासवान् भव भाग 1

NCERT Class 9 Sanskrit Grammar Book Solutions

Sanskrit Class 9 Grammar | Sanskrit Grammar Book for Class 9 CBSE Pdf

खण्डः ‘क’
अपठित-अवबोधनम्

खण्डः ‘ख’
रचनात्मक कार्यम्

खण्डः ‘ग’
अनुप्रयुक्त-व्याकरणम्

  • सन्धिः
  • शब्दरूपाणि
  • धातुरूपाणि
    • लट्लकारः (वर्तमानकाल)
    • लङ्लकारः (भूतकाल)
    • लुट्लकारः (भविष्यत्काल)
    • लोट्लकारः (आदेशार्थ)
    • विधिलिङ्लकारः (अनुज्ञार्थे, ‘चाहिए’ इत्यस्य योगे)
  • कारक उपपद विभक्ति प्रयोगा:
    • प्रथमा विभक्तिः (कर्ता कारकम्)
    • द्वितीया विभक्तिः (कर्म कारकम्)
    • तृतीया विभक्तिः (करण कारकम्)
    • चतुर्थी विभक्तिः (सम्प्रदान कारकम्)
    • पञ्चमी विभक्तिः (अपादान कारकम्)
    • षष्ठी विभक्तिः (सम्बन्ध कारकम्)
    • सप्तमी विभक्तिः (अधिकरण कारकम्)
  • प्रत्ययाः
  • सङ्ख्या
  • उपसर्गाः

CBSE Class 9 Sanskrit Sample Paper with Solutions

Sanskrit Syllabus Class 9 CBSE 2020-21 Pdf

संस्कृतम् (कोड नं० – 122)
कक्षा-नवमी

वार्षिकमूल्याङ्कनाय निर्मित प्रश्नपत्रे चत्वारः खण्डाः भविष्यन्ति।

  • ‘क’ खण्डः अपठित-अवबोधनम् (10 अङ्काः)
  • ‘ख’ खण्डः रचनात्मक-कार्यम् (15 अङ्काः)
  • ‘ग’ खण्डः अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)
  • ‘घ’ खण्डः पठित-अवबोधनम् (30 अङ्काः)

खण्डानुसारं विषयाः मूल्यभारः च

 

खण्ड: विषयाः प्रश्नप्रकाराः मूल्यभारः
‘क’ अपठित-अवबोधनम्
1. एकः गद्यांशः (80-100 शब्दपरिमितः) अति-लघु-उत्तरात्मकाः
पूर्णवाक्यात्मकाः
बहु-विकल्पात्मकाः
(भाषिककार्यम्)
10
पूर्णभारः 10
‘ख’ रचनात्मक-कार्यम्
2. औपचारिकम् अथवा अनौपचारिकम् पत्रम् (मञ्जूषायाः सहायतया पूर्ण पत्रं लेखनीयम्) निबन्धात्मकः 5
3. चित्रवर्णनम् अथवा अनुच्छेदलेखनम् पूर्णवाक्यात्मकाः / निबन्धात्मकः 5
4. हिन्दी/आङ्ग्लभाषातः संस्कृतेन अनुवादः पूर्णवाक्यात्मकाः 5
पूर्णभारः 15
‘ग’ अनुप्रयुक्त-व्याकरणम्
5. सन्धिः लघूत्तरात्मका: 4
6. शब्दरूपाणि बहुविकल्पात्मकाः 4
7. धातुरूपाणि बहुविकल्पात्मकाः 4
8. कारक-उपपदविभक्तयः बहुविकल्पात्मका: 4
9. प्रत्ययाः बहुविकल्पात्मका: 4
10. संख्या: लघूत्तरात्मकाः 3
11. उपसर्गाः लघूत्तरात्मका: 2
पूर्णभारः 25
‘घ’ पठित-अवबोधनम्
12. गद्यांश: अति-लघूत्तरात्मकाः
पूर्णवाक्यात्मका:
लघूत्तरात्मकाः
(भाषिककार्यम्)
5
13. पद्यांशः अति-लघूत्तरात्मकाः
पूर्णवाक्यात्मका:
लघूत्तरात्मकः
(भाषिककार्यम्)
5
14. नाटयांश: अति-लघूत्तरात्मका:
पूर्णवाक्यात्मकाः
लघूत्तरात्मका
(भाषिककार्यम्)
5
15. प्रश्ननिर्माणम् पूर्णवाक्यात्मकाः 4
16. अन्वयः अथवा भावार्थ लेखनम् पूर्णवाक्यात्मकाः 4
17. घटनाक्रमानुसारं वाक्यलेखनम् पूर्णवाक्यात्मकाः 4
18. पर्यायमेलनम् / विशेष्य-विशेषण-मेलनम् लघूत्तरात्मकाः 3
योग 30
सम्पूर्णभारः 80 अङ्काः

CBSE Class 9 Sanskrit Question Paper Design

संस्कृतपाठ्यक्रमः (कोड नं. 122)

वार्षिकं मूल्याङ्कनम् (80 अङ्काः)

‘क’ खण्डः (10 अङ्काः)
अपठित-अवबोधनम्

खण्डः
एकः गद्यात्मकः
80-100 शब्दपरिमितः गद्यांशः, सरलकथा वर्णनम् वा (2 + 4 + 1)

  • एकपदेन पूर्णवाक्येन च अवबोधनात्मक कार्यम्
  • शीर्षकलेखनम्
  • अनुच्छेद-आधारित भाषिक कार्यम्

भाषिककार्याय तत्वानि (3)

  • वाक्ये कर्तृ-क्रिया-पदचयनम्
  • कर्तृ-क्रिया – अन्वितिः
  • विशेषण-विशेष्य-चयनम्
  • पर्याय-विलोमपद चयनम्

‘ख’ खण्डः (15 अङ्काः)
रचनात्मक कार्यम

  1. संकेताधारितम् औपचारिकम् अथवा अनौपचारिक पत्रलेखनम् (5)
    (मञ्जूषायाः सहायतया पूर्ण पत्रं लेखनीयम्) (5)
  2. चित्राधारितं वर्णनम् अथवा अनुच्छेदलेखनम्
  3. हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषायाम् अनुवादः (5)

‘ग’ खण्डः (25 अङ्काः)
अनुप्रयुक्त-व्याकरणम्

शेमुषी-पुस्तक-आधारितम् (4)

1. सन्धिकार्यम्

  • स्वरसन्धिः- दीर्घः, गुणः, वृद्धिः, यण् अयादि।
  • व्यंजनसन्धिः- वर्गीयप्रथमवर्णस्य तृतीयवर्णे परिवर्तनम् (जश्त्वसन्धिः), ‘म’ स्थाने अनुस्वारः
  • विसर्गसन्धिः- उत्वम्

2. शब्दरूपाणि (4)

  • अकारान्त पुंल्लिङ्गशब्दाः – बालकवत्
  • उकारान्तः – पुल्लिङ्गशब्दाः – साधुवत्
  • ईकारान्ताः स्त्रीलिङ्गशब्दाः – लतावत्
  • इकारान्त-स्त्रीलिङ्गशब्दाः – नदीवत्
  • ऋकारान्तशब्दाः-मातृ-पितृवत्
  • सर्वनामशब्दाः-अस्मद्, युष्मद्

3. धातुरूपाणि (4)

  • पट्, गम्, वद्, भू, क्रीड्, नी, दृश, अस्, कृ. पा (पिब्) (पञ्चसु लकारेषु)
  • सेव्, लभ (लट्लकारे लुट्लकारे च)

4. कारक-उपपद-विभक्तयः (4)

  • द्वितीया – परितः, समया, निकषा, प्रति, विना
  • तृतीया – सह/साकम्/समम्/सार्धम्, विना, अलम्, सदृश, हीन
  • चतुर्थीः – रुच्, दा (यच्छ्), नमः, कुप्
  • पञ्चमी – विना, बहिः, भी, रक्ष्
  • षष्ठी – उपरि, अधः, पुरतः, पृष्ठतः
  • सप्तमी – स्निह्, निपुणः, विश्वस्

5. प्रत्ययाः (4)
क्त्वा, तुमुन्, ल्यप्, क्तवतु, शतृ, शानच्

6. सङ्ख्या:- 1 – 100 (1 – 4 केवलं प्रथमा-विभक्तौ) (3)

7. उपसर्गाः (2)
आ, वि, प्रति, उप, अनु, निर्, प्र, अधि, अप, नि, अव

‘घ’ खण्डः (30 अङ्काः)
पठित-अवबोधनम्
(शेमुषी-पाठ्यपुस्तकम् अधिकृत्य)

1. गद्यांशम् अधिकृत्य अवबोधनात्मक कार्यम् (5)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।

2. पद्यांशम् अधिकृत्य अवबोधनात्मक कार्यम् (5)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।

3. नाटयांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (5)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।

4. वाक्येषु रेखांकितपदानि अधिकृत्य चतुर्णा प्रश्नानां निर्माणम्। (4)

5. श्लोकान्वयः (द्वयोः श्लोकयोः) / एकस्य श्लोकस्य भावार्थः (मजूषायाः सहायतया) (4)

6. घटनाक्रमानुसारं कथालेखनम् (4)

7. पर्यायपदानां विशेष्य-विशेषण-पदाना वा मेलनम् (3)
(पाठान् आधृत्य लघुत्तरात्मकाः प्रश्नाः)

पुस्तकम् – ‘शेमुषी’ संस्कृतपुस्तकम् (नवमश्रेण्य)

परीक्षायैः निर्धारिताः पाठाः

पाठ्सङ्ख्या पाठनाम
प्रथमः पाठः भारतीवसन्तगीतिः (केवलं पठनार्थम्)
द्वितीयः पाठः स्वर्णकाकः
तृतीयः पाठः गोदोहनम्
चतुर्थः पाठः कल्पतरुः
पंचमः पाठः सूक्तिमौक्तिकम्
षष्ठः पाठः भ्रान्तो बाल:
सप्तमः पाठः प्रत्यभिज्ञानम् (केवलं पठनार्थम्)
अष्टमः पाठः लौहतुला
नवमः पाठः सिकतासेतुः
दशमः पाठः जटायोः शौर्यम्
एकादशः पाठः पर्यावरणम्
द्वादशः पाठः वाङ्मनः प्राणस्वरूपम्

टिप्पणिः
प्रथमः पाठः-भारतीवसन्तगीतिः, सप्तमः पाठः-प्रत्यभिज्ञानम् केवलं पठनार्थ वर्तते।

निर्धारित पाठ्यपुस्तकें

  1. ‘शेमुषी’ प्रथमो भागः, पाठ्यपुस्तकम् संशोधितसंस्करणम् (प्रकाशनम् : रा.शै.अनु.प्र.परि. द्वारा)
  2. ‘अभ्यासवान् भव’-प्रथमो भागः – व्याकरणपुस्तकम् (प्रकाशनम् : रा.शै.अनु.प्र.परि. द्वारा)
  3. व्याकरणवीथिः व्याकरणपुस्तकम् (प्रकाशनम् रा.शै.प्र.अनु.परि. द्वारा)

We hope students have found these NCERT Class 9 Sanskrit Book Solutions Shemushi helpful in their studies. If you need any information about CBSE Class 9th Sanskrit Shemushi Solutions, feel free to reach us and we will revert back to you as the soonest possible.