We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book धातुरूपाणि Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions धातुरूपाणि

पाठ्यपुस्तकस्य (व्याकरणवीथिः) अभ्यासकार्यम्।

प्रश्न 1.
कोष्ठके प्रदत्तधातोः निर्दिष्टलकारे समुचितप्रयोगेणं वाक्यानि पूरयत
(i) बालकाः पुस्तकानि …………………। (पठ् – लट)
(ii) पुस्तकानि पठित्वा ते विद्वांसः …………………। (भू – लुट्)
(iii) यूयम् उद्याने कदा …………………। (क्रीड् – लङ्)
(iv) किम् आवाम् अद्य …………………। (भ्रम् – लोट)
(v) त्वम् ध्यानेन पाठं …………………। (पठ् – विधिलिङ्)
(vi) साधवः तपः …………………। (तप् – लट)
(vii) वयम् उत्तमान् अङ्कान् …………………। (लम् – लुट्)
(viii) नाटकं दृष्ट्वा सर्वे …………………। (मुद् – लङ)
(ix) पितरं वार्धक्ये पुत्रः अवश्यं …………………। (सेव् – लोट)
(x) हे प्रभो! संसारे कोऽपि भिक्षां न …………………। (याच् – विधिलिङ)
उत्तर:
(i) बालकाः पुस्तकानि पठन्ति।
(ii) पुस्तकानि पठित्वा ते विद्वांसः भविष्यन्ति।
(iii) यूयम् उद्याने कदा अक्रीडत।
(iv) किम् आवाम् अद्य भ्रमाव।
(v) त्वम् ध्यानेन पाठं पठेः।
(vi) साधवः तपः तपन्ति।
(vii) वयम् उत्तमान् अङ्कान् लप्स्यामहे।
(viii) नाटकं दृष्ट्वा सर्वे अमोदन्त।
(ix) पितरं वार्धक्ये पुत्रः अवश्यं सेवताम्।
(x) हे प्रभो! संसारे कोऽपि भिक्षां न याचेत।

प्रश्न 2.
कोष्ठकात् समुचितं क्रियापदं चित्वा वाक्यानि पूरयत
(i) अद्य युवाम् विद्यालयं किमर्थं न …………………। ? (अगच्छताम्/अगच्छतम्/अगच्छत)
(ii) पुरा जनाः संस्कृतभाषया …………………। (भाषन्ते/भाषामहे/अभाषन्त)
(iii) युयम् कं पाठम् ………………… ? (अपठत/अपठत्/अपठन्)
(iv) जीवोः सर्वेऽत्र …………………। भावयन्तः परस्परम्। (मोदताम्/मोदेताम्/मोदन्ताम्)
(v) कक्षायाम् सर्वे ध्यानेन ……………… । (पठतु/पठताम्/पठन्तु)
(vi) प्रभो! मह्यम् बुद्धिम् । ………. । (यच्छ/यच्छतम्/यच्छत)
(vii) वयं सदैव सुधीराः सुवीराः च …………………। (भवेव/भवेम/भवेयम्)
(viii) त्वं सायं कुत्र ………………..। ? (गमिष्यसि/गमिष्यय/गमिष्यथ)
(ix) विद्वान् सर्वत्र …………………। (पूज्यन्ते/पूज्येते/पूज्यते)
(x) अद्यत्वे समाचारपत्रस्य महत्वं सर्वे …………………। (जानाति/जानन्ति/जानासि)
उत्तर:
(i) अद्य युवाम् विद्यालयं किमर्थं न अगच्छतम्?
(ii) पुरा जनाः संस्कृतभाषया अभाषन्त।
(iii) यूयम् कं पाठम् अपठत?
(iv) जीवाः सर्वेऽत्र मोदन्ताम् भावयन्तः परस्परम्।
(v) कक्षायाम् सर्वे ध्यानेन पठन्तु।
(vi) प्रभो! मह्यम् बुद्धिम् यच्छ।
(vii) वयं सदैव सुधीराः सुवीराः च भवेम।
(viii) त्वं सायं कुत्र गमिष्यसि?
(ix) विद्वान् सर्वत्र पूज्यते।।
(x) अद्यत्वे समाचारपत्रस्य महत्वं सर्वे जानन्ति।

अतिरिक्तं कार्यम्

प्रश्न 1.
अधःप्रदत्तेषु धातुरूपेषु उचितैः धातुरूपैः रिक्तस्थानानि पूरयत।
(नीचे दिए गए धातु रूपों में से उचित धातुओं से रिक्त स्थानों की पूर्ति कीजिए।)
(Fill in the blanks with suitable verb-stems from the following words.)

1. स: नायकः ……………. (अस्-लङ्)
(क) अस्ति
(ख) आसीत्
(ग) भविष्यति
(घ) अस्तु
उत्तर:
(ख) आसीत्

2. त्वम् का ………..? (अस्-लट)
(क) असि
(ख) स्मः
(ग) स्थ
(घ) अस्ति
उत्तर:
(क) असि

3. भारतम् प्रगतिम् ………… (कृ-लुट)
(क) करोतु
(ख) करिष्यतः
(ग) करिष्यति
(घ) करिष्यथः
उत्तर:
(ग) करिष्यति

4. छात्राः पुस्तकानि ………….. (पठ्–लट)
(क) पठन्ति
(ख) पठन्तु
(ग) पठिष्यन्ति
(घ) पठेयुः
उत्तर:
(क) पठन्ति

5. त्वम् ह्यः कुत्र …………… (अस्-लङ्)
(क) आसीत्
(ख) आस्त
(ग) आसी:
(घ) आस्म
उत्तर:
(ग) आसी:

6. सः तत्र न……….. (पठ्-लङ्)
(क) अपठः
(ख) अपठत्
(ग) अपठत
(घ) अपठतम्
उत्तर:
(ख) अपठत्

7. माता पुत्र सेवाम् ……………. (कृ-लट)
(क) करोति
(ख) करोसि
(ग) करोतु
(घ) कुर्यात्
उत्तर:
(क) करोति

8. सेवकः स्वामिनम् ……….। (सेव्–लट्)
(क) सेवसे
(ख) सेवति
(ग) सेवते
(घ) सेवेथे
उत्तर:
(ग) सेवते

प्रश्न 2.
स्थूलपदानि आधुत्य उचितं लकारं लिखत।।
(मोटे शब्दों को आधार मानकर उचित लकार लिखिए।)
(Write original letter of the bold words.)

1.स्थानानि दर्शनीयानि सन्ति
(क) लङ्
(ग) लट
(घ) लृट्
उत्तर:
(ग) लट

2. अत्र किम् आसीत् ?
(क) लङ्
(ख) लोट
(ग) लट्
(घ) लृट्
उत्तर:
(क) लङ्

3. सेवकाः सेवन्ते
(क) लोट
(ख) लङ्
(ग) लुट्
(घ) लट्
उत्तर:
(घ) लट्

4. तत्र किम् भविष्यति?
(क) विधिलिङ्
(ख) लृट्
(ग) लट्
(घ) लङ्
उत्तर:
(ख) लृट्

5. यूयं रसं पास्यथ
(क) लङ्
(ख) लट्
(ग) लृट्
(घ) लोट
उत्तर:
(ग) लृट्

6. सः पुस्तकं पठति
(क) लट
(ख) लोट
(ग) लङ्
(घ) लृट्
उत्तर:
(क) लट

7. तौ राजानम् असेवताम्
(क) लट्
(ख) विधिलिङ्
(ग) लङ्
(घ) लोट
उत्तर:
(ग) लङ्

8. त्वं गीतां पठ
(क) लङ्
(ख) लोट
(ग) लृट्
(घ) विधिलिङ्
उत्तर:
(ख) लोट

9. युवाम् अमृतं पिबताम्
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट
उत्तर:
(घ) लोट

10. सः राजानं सेवेत
(क) लट्
(ख) लङ्
(ग) विधिलिङ्
(घ) लोट
उत्तर:
(ग) विधिलिङ्

11. अहं शास्त्रं पठेयम्। ___
(क) विधिलिङ्
(ख) लङ्
(ग) लट
(घ) लोट
उत्तर:
(क) विधिलिङ्

12. शिशुः असि खलु त्वम्। ___
(क) लोट
(ख) लट्
(ग) लङ्
(घ) लृट्
उत्तर:
(ख) लट्

13. युवां शान्तौ आस्ताम्
(क) लङ्
(ख) लोट
(ग) लृट
(घ) विधिलिंङ्
उत्तर:
(क) लङ्

14. युवां धार्मिकौ भविष्यथः
(क) लट्
(ख) लोट्
(ग) लुट
(घ) विधिलिंङ्
उत्तर:
(ग) लुट

15. सः प्रियदर्शी स्यात्
(क) विधिलिङ्
(ख) लोट
(ग) लृट
(घ) लुट
उत्तर:
(क) विधिलिङ्

प्रश्न 3.
निम्नस्थूलपदानां शुद्धं वचनम् अधस्तात् पदेभ्यः चित्वा लिखत।
(निम्न मोटे छपे शब्दों के वचन नीचे लिखे पदों में से चुनकर लिखिए।)
(Write original letter of the bold words.)

1. तौ जलं पिबतः
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्
उत्तर:
(ख) द्विवचनम्

2. तन्तुवायः कवितां करोति
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्
उत्तर:
(क) एकवचनम्

3. सः राजानं सेवेत
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्
उत्तर:
(क) एकवचनम्

4. अहं बद्ध परिकरः अस्मि
(क) द्विवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्
उत्तर:
(ख) एकवचनम्

5. त्वं रामायणम् अपठः
(क) बहुवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्
उत्तर:
(ख) एकवचनम्

6. युवाम् अमृतम् पिबतम्
(क) बहुवचनम्
(ख) द्विवचनम्
(ग) एकवचनम्
उत्तर:
(ख) द्विवचनम्

7. सज्जनः अमित्रमपि उपकरोति
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्
उत्तर:
(क) एकवचनम्

8. वयं विद्यालये अस्मि
(क) बहुवचनम्
(ख) एकवचनम्
(ग) द्विवचनम्
उत्तर:
(क) बहुवचनम्

9. सज्जनाः पीडितान् सेवन्ते
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्
उत्तर:
(क) एकवचनम्

10. ते सुखिनो भविष्यतः
(क) एकवचनम्
(ख) बहुवचनम्
(ग) द्विवचनम्
उत्तर:
(ख) बहुवचनम्

11. युवाम् उद्यामिनौ स्याताम्
(क) द्विवचनम्
(ख) बहुवचनम्
(ग) एकवचनम्
उत्तर:
(क) द्विवचनम्

12. त्वम् पठसि
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्
उत्तर:
(क) एकवचनम्

प्रश्न 4.
अधोलिखिते कोष्ठके उचितधातुरूपैः सह वाक्यानि पूरयत।
(नीचे लिखे कोष्ठक में उचित धातु रूपों से वाक्य को पूरा कीजिए।)
(Complete the sentence with the following suitable verb-stems given in bracket.)
(i) कानने चत्रत्रः चटका: ….. (अस् + लङ्)
(ii) शिशवः दुग्धं ……….. (पा + विधिलिङ्)
(iii) तौ अधुना कि ……….. (कृ + लृट्)
(iv) त्वं परिश्रमी ……….. (अस् + विधिलिङ्)
(v) भारते कोऽपि शिक्षाविहीनः न …… (अस् + लङ)
(vi) तौ मधुरभाषिणौ ……….. (अस् + विधिलिङ्)
(vii) राष्ट्रभक्ताः एव देशस्य उन्नतिम् ……. (कृ + लट)
(viii) भारतं शक्तिसम्पन्नः देशः ……….. (अस् + लट)
उत्तर:
(i) आसन्
(ii) पिबेयुः
(ii) करिष्यावः
(iv) स्याः
(v) आसीत्
(vi) आस्ताम्
(vii) कुर्वन्ति
(viii) अस्ति

प्रश्न 5.
अधोलिखितेषु वाक्येषु कोष्ठकेषु प्रदत्तेन क्रियापदेन रिक्तस्थानं पूरयत।
(नीचे लिखे वाक्यों में कोष्ठकों में दिए गए क्रिया के उचित शब्दों से खाली स्थान भरिए।)
(Fill in the blanks of the following sentences with the suitable form of the bracket verb.)

(i) अहम् एकः छिन्नः द्रुमः ………… | (अस्-लट्लकारे)
(क) आसी:
(ख) अस्मि
(ग) अस्तु
(घ) स्तम्
उत्तर:
(ख) अस्मि

(ii) पुस्तकैः कि………………… (कृ-लुटलकारे)
(क) करिष्यति
(ख) करिष्यामि
(ग) करिष्यतः
(घ) करिष्यसि
उत्तर:
(घ) करिष्यसि

(iii) ह्यः मम गृहे विवाहोत्सवः ………….. (अस्-लङ्लकारे)
(क) आसीत्
(ख) अस्ति
(ग) आस्ताम्
(घ) आसन्
उत्तर:
(क) आसीत्

(iv) सः पुस्तकम् …………… (पल्-लट्लकारे)
(क) पठ्येत
(ख) पठन्ति
(ग) पठति
(घ) पठसि
उत्तर:
(ग) पठति

(v) राजकुमारौ उटजे न …………. (अस्-लट्लकारे)
(क) आसीत्
(ख) सन्तु
(ग) स्तः
(घ) आसम्
उत्तर:
(ग) स्तः

(vi) शिशुः दुग्धं ………. (पा-लुट्लकारे)
(क) पिबिष्यति
(ख) पास्यतः
(ग) पास्यति
(घ) पिबिष्यसि
उत्तर:
(ग) पास्यति

(vii) भोजः एकः प्रतापी राजा …… (अस्-लङ्लकारे)
(क) अस्ति
(ख) अभवत्
(ग) आसीत्
(घ) भविष्यति
उत्तर:
(ग) आसीत्

(viii) मोहनः नवमकक्षायाः छात्रः ……. (अस् धातु-लट्लकारे)
(क) अस्ति
(ख) आसीत्
(ग) भविष्यति
(घ) अस्तु
उत्तर:
(क) अस्ति

(ix) अहं कार्यरतः ………… (अस्-लङ्लकारे)
(क) आस्व
(ख) आसम्
(ग) आस्व
(घ) आसी:
उत्तर:
(ख) आसम्

(x) श्वः रविवासरः …………….. | (भू धातु-लुट्लकारे)
(क) आसीत्
(ख) अस्ति
(ग) भवेत्
(घ) भविष्यति
उत्तर:
(घ) भविष्यति

प्रश्न 6.
कोष्ठकात् मूलधातुं गृहीत्वा तस्य उचितधातुरूपैः वाक्यानि पूरयत।
(कोष्ठक से मूल धातु लेकर उसके उचित धातु रूपों से वाक्यों को पूरा कीजिए।)
(Complete the sentences with the suitable verb-stems from the bracket.)
(i) आवाम् स्वास्थौ ………… (अस, विधिलिङ्)
(ii) सेवकाः भृशं प्रयत्न …….. (कृ, लट)
(iii) ते पुस्तकम् ………… (पठ, लट्)
(iv) सः गुरुजनान् ………… (सेव्, लुट्)
उत्तर::
(i) स्याव
(ii) कुर्वन्ति
(iii) पठतः
(iv) सेविष्यते

प्रश्न 7.
निम्न रेखाङ्कितानाम् क्रियाणाम् उचितं वचनं लिखत।
(निम्न रेखांकित क्रियाओं के उचित वचन लिखिए।
Write suitable number of underline verbs.)
(i) वयं कुत्र स्मः?
(ii) त्वम् पठसि।
(ii) सः गुरुजनान् सेविष्यते।
(iv) यूयम् स्वकार्यं अकुरुत।
उत्तर::
(i) बहुवचनम्
(ii) एकवचनम्
(iii) एकवचनम्
(iv) बहुवचनम्

प्रश्न 8.
कोष्ठकात् मूलधातुं गृहीत्वा तस्य उचितधातु रूपै वाक्यानि पूरयत।
(कोष्ठक से मूलधातु लेकर उसके उचित धातु रूपों से वाक्य को पूरा कीजिए।)
(Complete the sentences with the suitable verb-stems form the bracket.)

1. सञ्जयः कस्मिन् विद्यालये ………? (पठ्-लङ्)
(क) अपठत्
(ख) पठति
(ग) पठिष्यति
(घ) पठतु
उत्तर:
(क) अपठत्

2. धृतराष्ट्रस्य शतं पुत्राः …………। (अस्-लङ)
(क) आसीत्
(ख) आस्ताम्
(ग) आसन्
(घ) आसी:
उत्तर:
(ग) आसन्

3. त्वम् दुग्धं किमर्थं न ………… । (पा-विधिलिङ्)
(क) पिबेत
(ख) पिबेः
(ग) पिबेताम्
(घ) पिबेम्
उत्तर:
(ख) पिबेः

4. बालकाः कोलाहलम् न …. ……….(कृ-लोट)
(क) कुर्वन्तु
(ख) कुरुतु
(ग) करोतु
(घ) कुर्युः
उत्तर:
(क) कुर्वन्तु

5. युवाम् संस्कृतम् ………….। (पठ्-लोट)
(क) पठतु
(ख) पठेताम्
(ग) पठतम्
(घ) पठताम्
उत्तर:
(ग) पठतम्

6. तौ माता-पितरौ प्रणाम …। (कृ-लोट)
(क) कुरुत
(ख) कुरुः
(ग) कुरुताम्
(घ) कुरुतः
उत्तर:
(ग) कुरुताम्

7. त्वम् प्रतिदिनं फलरसं ………। (पा—विधिलिङ्)
(क) पिबेः
(ख) पिबेत
(ग) पिबेसु
(घ) पिबताम्
उत्तर:
(क) पिबेः

8. वयम् प्रातः व्यायाम ………………… । (कृ-विधिलिङ्)
(क) कुर्यात
(ख) कुर्याः
(ग) कुर्याताम्
(घ) कुर्याम
उत्तर:
(घ) कुर्याम

9. युवाम् स्वपाठान् …………. । (पठ्-विधिलिङ)
(क) पठेतम्
(ख) पठेताम्
(ग) पठेयुः
(घ) पठेत
उत्तर:
(क) पठेतम्

10. कार्यम् अधुना एव …….। (कृ-विधि)
(क) कुर्यात्
(ख) कुर्यात
(ग) कुर्युः
(घ) करवाणि
उत्तर:
(क) कुर्यात्

11. चत्वारि दिनानि यावत् त्वं कुत्र …… । (अस्-लङ्)।
(क) आस्ताम्
(ख) आसीत्
(ग) आस्व
(घ) आसी:
उत्तर:
(घ) आसी:

12. श्रवणः पितरं ………..। (सेव्–लट)
(क) सेवामहे
(ख) सेवेथे
(ग) सेवते
(घ) सेवावहे
उत्तर:
(ग) सेवते

13. अहं दुग्धं न …………. (पा-लुट)
(क) पास्यसि
(ख) पास्यामि
(ग) पास्यतः
(घ) पास्यथ
उत्तर:
(ख) पास्यामि

14. भारतं ग्रामाणां देशः …………….. । (अस्-लट्)
(क) अस्ति
(ख) असि
(ग) अस्मि
(घ) सन्ति
उत्तर:
(क) अस्ति

15. शिष्टाः बालकाः सदा अध्यापकान् … (सेव-लट)
(क) सेवथे
(ख) सेवन्ते
(ग) सेवसे
(घ) सेवावहे
उत्तर:
(ख) सेवन्ते

प्रश्न 9.
स्थूलपदानि आधृत्य उचितं लकारं लिखत।
(मोटे शब्दों को आधार मानकर उचित लकार लिखिए।)
(Write original letter of the bold words.)

1. त्वम् मम मित्रम् असि
(क) लोट
(ख) लट
(ग) विधिलिङ्
(घ) लृट।
उत्तर:
(ख) लट

2. बालकाः कोलाहलम् न कुर्वन्तु
(क) लोट
(ख) लृट्
(ग) लट्
(घ) विधिलिङ
उत्तर:
(ग) लट्

3. तौ जलं पिबतः
(क) लोट
(ख) विधिलिङ्
(ग) लट्
(घ) लृट्
उत्तर:
(ग) लट्

4. लोभं मा कुरुत
(क) विधिलिङ्
(ख) लोट
(ग) लट
(घ) लङ्
उत्तर:
(ख) लोट

5. बालकाः पठन्तु
(क) लोट
(ख) विधिलिङ्
(ग) लट्
(घ) लृट
उत्तर:
(क) लोट

प्रश्न 10.
निम्न स्थूलपदानां शुद्धं वचनम् अधस्तात् पदेभ्यः चित्वा लिखत।।
(निम्न मोटे छपे शब्दों के वचन नीचे लिखे पदों में से चुनकर लिखिए।)
(Write original letter of the bold words.)

1. त्वं रामायणम् अपठः
(क) द्विवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्
उत्तर:
(ख) एकवचनम्

2. राष्ट्रसवको असाव
(क) द्विवचनम्
(ख) बहुवचनम्
(ग) एकवचनम्
उत्तर:
(क) द्विवचनम्

3. कम् अध्यायम् पठसि
(क) द्विवचनम्
(ख) बहुवचनम्
(ग) एकवचनम्
उत्तर:
(ग) एकवचनम्

4. भारते अशोकः नाम्ना नृपः आसीत्
(क) द्विवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्
उत्तर:
(ख) एकवचनम्

5. निजकार्यं कुरु
(क) बहुवचनम्
(ख) एकवचनम्
(ग) द्विवचनम्
उत्तर:
(ख) एकवचनम्