We have given detailed NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Questions and Answers come in handy for quickly completing your homework.

Shemushi Sanskrit Class 9 Solutions Chapter 1 भारतीवसन्तगीतिः

Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) कविः कां सम्बोधयति?
(ख) कविः वाणी का वादयितुं प्रार्थयति?
(ग) कीदृशीं वीणां निनादायितुं प्राथयति?
(घ) गीति कथं गातुं कथयति?
(ङ) सरसा: रसालाः कदा लसन्ति?
उत्तर:
(क) वाणीम्
(ख) वीणाम्
(ग) नवीनाम्
(घ) मृदुम्
(ङ) वसन्ते

प्रश्न 2.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) कविः वाणी किं कथयति?
(ख) वसन्ते किं भवति?
(ग) सलिलं तव वीणाम् आकर्ण्य कथम् उच्चलेत?
(घ) कविः भगवती भारती कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
उत्तर:
(क) कविः वाणी वीणां निनादयितुं कथयति।
(ख) वसन्ते मधुरमञ्जरीपिञ्जरी भूतमालाः सरसा: रसाला: लसन्ति एवं ललित कोकिला काकलीनां कलापाः शोभन्ते।
(ग) सलिलं तव वीणाम् आकर्ण्य सलीलम् उच्चलेत्।
(घ) कविः भगवती भारती कलिन्दात्मजायाः (यमुनाया:) सवानीरतीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति।

प्रश्न 3.
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –
‘क’ स्तम्भः – ‘ख’ स्तम्भः

(क) सरस्वती – (1) तीरे
(ख) आम्रम् – (2) अलीनाम्
(ग) पवनः – (3) समीरः
(घ) तटे – (4) वाणी
(ङ) भ्रमराणाम् – (5) रसाल:
उत्तर:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) सरस्वती – वाणी
(ख) आम्रम् – रसाल:
(ग) पवनः – समीरः
(घ) तटे – तीरे
(ङ) भ्रमराणाम् – अलीनाम्

प्रश्न 4.
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

(क) निनादय
(ख) मन्दमन्दम्
(ग) मारुतः
(घ) सलिलम्
(ङ) सुमनः
उत्तर:
पद – वाक्यरचनां
(क) निनादय – हे वाणि! त्वं स्ववीणां निनादय।
(ख) मन्दमन्दम् – तत्र मन्दमन्दम् पवन: वहति।
(ग) मारुतः – पर्वतेषु अहर्निशम् मारुतः प्रवहति।
(घ) सलिलम् – जलस्य पर्यायः सलिलम् अपि भवति।
(ङ) सुमनः – सुमनः धरायाः शृङ्गारः भवति।

प्रश्न 5.
प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
उत्तर:
हिन्दी भाषायाम् – इस समय वसंत ऋतु में मीठी बौरों से सरस अथवा सुशोभित हुई आम के वृक्षों की पंक्तियाँ दिखाई दे रही हैं और उनपर मीठी आवाज़ से युक्त कोयलों के समूह शोभा पा रहे हैं।
English – In the spring season the lines of mango trees decorated with a cluster of sweet buds are visible and enhancing the flight of sweet singing cuckoos sitting among them.

प्रश्न 6.
अधोलिखितपदानां विलोमपदानि लिखत –

(क) कठोराम्
(ख) कटु
(ग) शीघ्रम्
(घ) प्राचीनम्
(ङ) नौरसः
उत्तर:
पदानि – विलोमपदानि
(क) कठोराम् – मृदुम्
(ख) कटु – मधुर
(ग) शीघ्रम् – मन्दमन्दम्
(घ) प्राचीनम् – नवीनम् (नवीनाम्)
(ङ) नीरसः – सरसः

परियोजनाकार्यम्:

पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः 1
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः 2

Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Additional Important Questions and Answers

अतिरिक्त कार्यम्

प्रश्न 1.
निम्न श्लोक श्लोक पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत

1. निनादय नवीनामये वाणि! वीणाम्
मृदुं गाय गीति ललित-नीति-लीनाम्

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. वाणी कीदृशीं वीणां निनादयतु?
  2. सा कीदृशीं गीतिं गायतु?
  3. का वीणां विनादयतु?

उत्तर:

  1. नवीनाम्
  2. ललित-नीति-लीनाम्
  3. वाणी

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. अस्मिन् श्लोके कविः वाणी किं कीदृशञ्च गातुं प्रार्थयति?
  2. सा काम् निनादयतु?

उत्तर:

  1. अस्मिन् श्लोके कविः वाणी ललित-नीति-लीनाम् च गीति मृदु गातुं प्रार्थयति।
  2. सा ललित-नीति-लीनाम् विनादयतु।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘नवीनाम् वीणाम्’ अनयोः पदयोः विशेषणपदं किम्?
  2. ‘निनादय नवीनामये वाणि! वीणाम्।’ अत्र वाक्ये क्रियापद किमस्ति?
  3. श्लोके ‘कोमलाम्’ इत्यस्य पदस्य अर्थे कि पदम् आगतम्?
  4. श्लोके सम्बोधन पदं किम्?

उत्तर:

  1. नवीनाम्
  2. निनादय
  3. मृदुम्
  4. वाणि

2. मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः
वसन्ते लसन्तीह सरसा रसालाः
कलापाः ललित-कोकिला-काकलीनाम्।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. कदा मधुरमञ्जरी पिञ्जरी भूता?
  2. कीदृशाः रसालाः वसन्ते लसन्ति?
  3. केषाम् कलापाः वसन्ते लसान्ति?

उत्तर:

  1. वसन्ते
  2. सरसाः
  3. वाणि

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. वसन्ते कासाम् कलापाः विलसन्ति?
  2. कीदृशी ‘मञ्जरी’ पिञ्जरी भूता?

उत्तर:

  1. वसन्ते ललित-कोकिला काकलीनां कालापाः विलसन्ति।
  2. मधुरा मञ्जरी पिञ्जरी भूता।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘सरसा: रसालाः’ अनयोः पदयो : विशेषणपदं किमस्ति?
  2. श्लोके ‘लसन्ति’ इति क्रियायाः कर्तृपद किम्?
  3. श्लोके ‘अत्र (अस्मिन्)’ पदस्य कः पर्याय: लिखितो वर्तते?
  4. श्लोके ‘निरसा’ इत्यस्य पदस्य कः विपर्ययः?

उत्तर:

  1. सरसाः
  2. रसालाः
  3. इह
  4. सरसा

3. वहति मन्दमन्दं सनीरे समीरे
कलिन्दात्मजायास्सवानीरतीरे,
नतां पडिमालोक्य मधुमाधवीनाम्।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. कस्याः तीरे समीर: मन्दमन्दं वहति?
  2. कासाम् नतां पङ्क्तिम् वाणी अवलोकयतु?
  3. कासाम् नतां पङ्क्ति अवलोकितम् भवेत्?

उत्तर:

  1. कलिन्दात्मजायाः
  2. मधुमाधवीनाम्
  3. मधुमाधवीनाम्।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव).

  1. कुत्र समीरः मन्दमन्दं वहति?
  2. कथं सनीर: समीर: वहित?

उत्तर:

  1. कलिन्दात्मजायाः सवानीरतीरे समीरः मन्दमन्द वहति।
  2. मन्दमन्दं सनीर: समीरः वहित।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘यमुनायाः’ इत्यस्य पदस्य अर्थे कि पदं श्लोके अत्र आगतम्?
  2. श्लोके ‘दृष्ट्वा’ पदस्य कः पर्यायः आगतः?
  3. ‘नतां पङ्क्तिम्’ अनयोः पदयोः विशेषणपदं किम्?
  4. ‘वहति मन्द मन्दं सनीरे समीरे’ अत्र क्रियापदं किम्?

उत्तर:

  1. कलिन्दात्मजायाः
  2. आलोक्य
  3. नताम्
  4. वहित्

4. ललित-पल्लवे पादपे पुष्पपुञ्जे
मलयमारुतोच्चुम्बिते मञ्जुकुने,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम्

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. अलीनां कीदृशीम् तति प्रेक्ष्य वाणी नवीनां वीणां निनादयतु?
  2. अत्र श्लोके पल्लवाः कीदृशाः वर्णिताः सन्ति?

उत्तर:

  1. मलिनाम्
  2. ललिताः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

कुत्र स्वनन्तीम् अलीनां मलिनां ततिं वाणी प्रेक्षयतु?
उत्तर:
ललित-पल्लवे पादपे पुष्पपुजे मञ्जुकुजे मलय-मारुतोच्चुम्बिते स्वनन्तीम् अलीनां मालिनां ततिं वाणी प्रेक्षयतु।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अलीनाम् मलिनाम्’ अनयोः पदयोः विशेषणं किम्?
  2. श्लोके ‘वृक्षे’ इत्यस्य पदस्य कः पर्यायः आगतः?
  3. अत्र श्लोके ‘दृष्ट्वा ‘ पदस्य अर्थ किं पदम् आगतम्?

उत्तर:

  1. मलिनाम्
  2. पादपे
  3. प्रेक्ष्य

5. लतानां नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकये वीणामदीनां नदीनाम्।।

(i) एकपदेन उत्तरत

  1. वाण्याः वीणा कीदृशी अस्ति?
  2. नदीनां सलिलं कीदृशम् अत्र वर्णितम्?

उत्तर:

  1. अदीना
  2. कान्तम्

(ii) पूर्णवाक्येन उत्तरत लतानां कीदृशं सुमं चले?
उत्तर:
लतानां नितान्तं शान्तिशीलं सुमं चलेत्।

(iii) भाषिककार्यम्

  1. ‘सुमनः’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
  2. श्लोके ‘उच्छलेत्’ इति क्रियापदस्य कर्तृपदं किमस्ति?
  3. अत्र श्लोके ‘सुमम्’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तर:

  1. सुमम्
  2. कान्तसलिलम्
  3.  चलेत्

प्रश्न 2.
अन्वय लेखनम्

1. निनादयं नवीनामये वाणि! वीणाम्
मृदुं गाय गीति ललित-नीति-लीनाम्
अन्वयः-

  1. ………….. वाणि! नवीनां
  2. ………….. निनादय।
  3. ………….. गीति
  4. ……….. गाय।

मञ्जूषा – ललितनीतिलीनाम्, मृदुम्, अये, वीणाम्।
उत्तर:

  1. अये
  2. वीणाम्
  3. ललितनीतिलीनाम्
  4. मृदुम्

2. मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः
वसन्ते लसन्तीह सरसा रसाला:
कलापाः ललित-कोकिला-काकलीनाम्
अन्वयः- इह

  1. …….. मधुरमञ्जरीपिञ्जरी
  2. ……… सरसाः रसाला:
  3. ……… ललित
  4. …..काकलीनां कलापाः (विलसन्ति)

मञ्जूषा – कोकिला भूतमालाः वसन्ते लसन्ति। ।
उत्तर:

  1. वसन्ते
  2. भूतमाला:
  3. लसन्ति
  4. कोकिला

3. वहति मन्दमन्दं सनीरे समीरे
कलिन्दात्मजायास्सवानीरतीरे,
नता पङ्किमालोक्य मधुमाधवीनाम्
अन्वयः-कलिन्दात्मजायाः

  1. ……….. सनीरे समीरे
  2. …… वहति
  3. …… नतां पक्तिम्
  4. ……. ।

(अये वाणि! नवीनां वीणां निनादय।)
मञ्जूषा – आलोक्य, सवानीरतीरे, मधुमाधवीनां, मन्दमन्दं ।
उत्तर:

  1. सवानीरतीरे
  2. मन्दमन्दं
  3. मधुमाधवीनां
  4. आलोक्य

4. ललित-पल्लवे पादपे पुष्पपुञ्ज
मलयमारुतोच्चुम्बिते मञ्जुकुञ्ज,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम्
अन्वयः- ललितपल्लवे

  1. …… पुष्पपुजे मजकुञ्ज
  2. ……… मारुतोच्चुम्बिते
  3. ……… अलीना मलिनां
  4. ……… प्रेक्ष्य

(अये वाणि! नवीनां वीणां निनादय।)
मञ्जूषा – मलय, तति, पादपे, स्वनन्तीम् ।
उत्तर:

  1. पादपे
  2. मलय
  3. स्वनन्तीम्
  4. ततिं

5. लताना नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिल सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम्
अन्वयः- तव अदीनाम्

  1. ……… आकर्ण्य लतानां नितान्तं
  2. …… सुमं चलेत् नदीना
  3. ……… सलीलम्
  4. …….. ।

मञ्जूषा – उच्छलेत् वीणाम् शान्तिशीलं कान्तसलिलम्
उत्तर:

  1. वीणाम्
  2. शान्तिशील
  3. कान्तसलिलम्
  4. उच्छलेत्

प्रश्न 3.
निम्न श्लोकानि पठित्वा भावलेखनम् कुरुत –

1. निनादय नवीनामये वाणि! वीणाम्
मृदुं गाय गीति ललित-नीति-लीनाम्।
मधुर-मञ्जरी-पिञ्जरी-भूत-माला:
वसन्ते लसन्तीह सरसा रसालाः
कलापाः ललित-कोकिला-काकलीनाम्
अस्य भावोऽस्ति- हे सरस्वति देवि! अस्मिन्

  1. …….. मधुर मञ्जरीणिः पीताः आम्र वृक्षाणां
  2. ……… शोभिन्ताः भवन्ति। सहैव मनोहराणां
  3. ……… शोभायुक्ताः कोकिलसमूहाः अपि शोभन्ते। अत: हे वाणि शारदे! त्वं ललितनीतिलीनां
  4.  ……… मृदु गाय नवीनां वीणां च निनादय।

मञ्जूषा – काकलीना, वसन्ते, गीति, मालाः ।।
उत्तर:

  1. वसन्ते
  2. मालाः
  3. काकलीनां
  4. गीति।

2. कलिन्दात्मजायास्सवानीरतीरे,
नतां पङ्किमालोक्य मधुमाधवीनाम्
अस्य श्लोकस्य भावोऽस्ति-यमुनायाः सवानीरे तटे

  1. …….. पूरिते वार्यों
  2. …….. वहति सति पुष्पैः नता
  3. ……… पङ्क्तिम् दृष्ट्वा हे वाणि शारदे! त्वं नवीनां
  4. ……… निनादय।

मञ्जूषा – वीणा, जलबिन्दुभिः, मधुमाधवीनाम्, मन्दं मन्दं ।
उत्तर:

  1. जलबिन्दुभिः
  2. मन्दं मन्दं
  3. मधुमाधवीनाम्
  4. वीणां।

3. ललित-पल्लवे पादपे पुष्पपुञ्जे
मलयमारुतोच्चुम्बिते मञ्जुकुञ्जे,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम्

अस्य श्लोकस्य भावोऽस्ति-यत् मलयपर्वतात् आगतैः पवनैः चुम्बितेषु

  1. …….. वृक्षेषु, पुष्प पुजेषु एवं
  2. …….. कृष्णभ्रमराणां
  3. ……… पऽक्ती: दृष्ट्वा हे
  4. …….. शारदे त्वं नवीनां वीणां निनादय।

मञ्जूषा – ललितपल्लवानां, गुञ्जायमानाः, वाणि, सुन्दरकुञ्जेषु ।
उत्तर:

  1. ललितपल्लवाना
  2. सुन्दरकुञ्जेषु
  3. गुञ्जायमानाः
  4. वाणि।

लतानां नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम्।।

अस्य श्लोकस्य भावोऽस्ति – हे सरस्वति मातः! तव

  1. ……. वीणानादं श्रुत्वा लतानां
  2. ……… शान्तिशील
  3. ……… नदीनाञ्च मनोहर
  4.  ……… अपि उच्छलेत।

अतः हे वाणि शारदे! त्वं नवीनां वादय।
मञ्जूषा – कम्पेत् (चलेत्), जलम्, ओजपूर्ण, नितान्तं ।
उत्तर:

  1. ओजपूर्ण
  2. नितान्तं
  3. कम्पेत् (चलेत्)
  4. जलम्।

प्रश्न 4.
निम्नवाक्येषु रेखाङ्कित पदानाम् स्थानेषु प्रश्नवाचक पद लिखत –

प्रश्न 1.
अये वाणि! नवीनां वीणाम् (त्वं) निनादय।
(क) कम्
(ख) काम्
(ग) कीदृशी
(घ) कीदृशीम्
उत्तर:
(घ) कीदृशीम्

प्रश्न 2.
ललितनीतिलीना गीति मृदु गाय।
(क) कम्
(ख) कथम्
(ग) कीदृशम्
(घ) काम्
उत्तर:
(ख) कथम्

प्रश्न 3.
इह वसन्ते सरसाः रसाला: लसन्ति।
(क) कदा
(ख) कुत्र
(ग) कति
(घ) के
उत्तर:
(क) कदा

प्रश्न 4.
वसन्ते इह मधुर मञ्जरी पिञ्जरी भूतमालाः रसालाः लसन्ति।
(क) कुत्र
(ख) कदा
(ग) के
(घ) किम्
उत्तर:
(क) कुत्र

प्रश्न 5.
वसन्ते सरसाः रसालाः लसन्ति।
(क) काः
(ख) कदा
(ग) के
(घ) कीदृशाः
उत्तर:
(ग) के

प्रश्न 6.
ललित कोकिला काकलीनाम् कलापाः बिलसन्ति।
(क) काः
(ख) के
(ग) कति
(घ) कथम्
उत्तर:
(ख) के

प्रश्न 7.
कलिन्दात्मजायाः तीरे समीर: वहति।
(क) काम्
(ख) के
(ग) कस्याः
(घ) काः
उत्तर:
(ग) कस्याः

प्रश्न 8.
कलिन्दात्मजायाः सवानीरतीरे सनीरः समीर: वहति।
(क) कुत्र
(ख) कथम्
(ग) कम्
(घ) कम्
उत्तर:
(क) कुत्र

प्रश्न 9.
सनीरः समीर: मन्दमन्दं वहति।
(क) काः
(ख) कथम्
(ग) कति
(घ) कदा
उत्तर:
(ख) कथम्

प्रश्न 10.
कलिन्दात्मजायाः तीरे सनीरे समीरे वहति (सति) मधुमपवीनां पङ्क्तिमः दृश्यते।
(क) कीदृशाः
(ख) कस्मिन्
(ग) कुत्र
(घ) के
उत्तर:
(ख) कस्मिन्

प्रश्न 11.
मलिनाम् अलीना ततिम् प्रेक्ष्य वाणि। नवीना वीणां निनादय।
(क) कासाम्
(ख) कम्
(ग) कीदृशीम्
(घ) काः
उत्तर:
(क) कासाम्

प्रश्न 12.
मलिनाम् अलीनां स्वनन्तीम् ततिम् पश्य।
(क) कीदृशीम्
(ख) कम्
(ग) काम्
(घ) काः
उत्तर:
(क) कीदृशीम्

प्रश्न 13.
लतानां नितान्तं शान्तिशीलम् सुमं चलेत्।
(क) कुत्र
(ख) किम्
(ग) कीदृशम्
(घ) काः
उत्तर:
(ग) कीदृशम्

प्रश्न 14.
लतानां नितान्तं शान्तिशीलम् सुमं चलेत्।।
(क) कासाम्
(ख) कीदृशी
(ग) के
(घ) काः
उत्तर:
(क) कासाम्

प्रश्न 15.
तव अदीनां वीणाम् आकर्ण्य सुमं चलेत्।
(क) कथम्
(ख) कुत्र
(ग) काम्
(घ) कति
उत्तर:
(ग) काम्

प्रश्न 16.
नदीनाम् कान्त सलिलम् सलीलम् उच्छलेत्।
(क) कथम्
(ख) कति
(ग) कदा
(घ) कति
उत्तर:
(क) कथम्

प्रश्न 17.
ललितपल्लवे पादपे मलिनां अलीनां स्वतन्तींततिं पश्यत।
(क) कुत्र
(ख) कीदृशे
(ग) किम्
(घ) कति
उत्तर:
(ख) कीदृशे

प्रश्न 5.
समुचितानि पर्यायपदानि मेलनं कुरुत –

पदानि – अर्थाः
1. वाणि – अतीव
2. समीरे – दृष्ट्वा
3. ततिम् – शान्तस्वभावम्
4. अलीनाम् – वायौ
5. नवीनाम् – शोभन्ते
6. सनीरे – गुञ्जायमानाम्
7. लसन्ति – सुन्दरपत्रयुक्ते
8. पादपे – हे सरस्वति
9. स्वनन्तीम् – ओजस्विनीम्
10. प्रेक्ष्य – नूतनाम्
11. ललितपल्लवे – वृक्षे
12. अदीनाम् – पुष्पम्
13. नितान्तम् – पङ्क्तिम्
14. सुमम् – जलयुक्ते
15. शान्तिशीलम् – भ्रमराणाम
उत्तर:
1. हे सरस्वति
2. वायौ
3. पङ्क्तिम्
4. भ्रमराणाम्
5. नूतनाम्
6. जलयुक्ते
7. शोभन्ते
8. वृक्षे
9. गुञ्जायमानाम्
10. दृष्ट्वा
11. मनोहरपत्रयुक्ते
12. ओजस्विनीम्
13. अतीव
14. पुष्पम्
15. शान्तस्वभावम्

प्रश्न 6.
निम्न ‘क’ वर्गीय पदायं ‘ख’ वर्गीय पदेषु विपर्यायपदानि चीयताम्।

‘क’ पदानि – ‘ख’ विपर्यायपदानि
1. मृदु – कष्टकम्
2. सरसाः – कोलाहल:
3. सुमम् – स्वच्छ
4. शान्तिः – कटुका:
5. मलिनाम् – कठोरं
उत्तर:
1.  – कठोरं
2. – कटुकाः
3. – कष्टकम्
4. – कोलाहलः
5. – स्वच्छ