By going through these CBSE Class 9 Sanskrit Notes Chapter 7 प्रत्यभिज्ञानम् Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 9 Sanskrit Chapter 7 प्रत्यभिज्ञानम् Summary Notes

प्रत्यभिज्ञानम् Summary

यह पाठ भास द्वारा रचित ‘पञ्चरात्रम्’ नामक नाटक से लिया गया है। पांडव अपने वनवास के अंतिम वर्ष अज्ञातवास में रह रहे थे। वे महाराज विराट के राज्य में नाम तथा वेश बदलकर रह रहे थे।

प्रत्यभिज्ञानम् Summary Notes Class 9 Sanskrit Chapter 7.2

इस दौरान कौरवों ने राजा विराट की गायों का अपहरण कर लिया था। महाराज विराट के पुत्र उत्तर तथा बृहन्नला के वेश में अर्जुन कौरवों से युद्ध करने के लिए गए। कौरवों की तरफ से अभिमन्यु (अर्जुन-पुत्र) युद्ध कर रहा था। इस युद्ध में कौरवों की हार हुई। भीम अभिमन्यु को पकड़कर राजा विराट के दरबार में पेश करते हैं। अभिमन्यु अपना नाम लेकर बुलाए जाने पर अपमानित अनुभव करता है।
प्रत्यभिज्ञानम् Summary Notes Class 9 Sanskrit Chapter 7.1

वह अपने पिता अर्जुन को नहीं पहचान पाता तथा उनसे उग्र होकर बात करता है। तभी विराट-पुत्र उत्तर दरबार में पहुँच जाता है। वह पांडवों का भेद खोल देता है और उनकी बहादुरी के विषय में सबको बताता है। अभिमन्यु अपने पिता को पहचानकर प्रसन्न हो जाता है।

प्रत्यभिज्ञानम् Word Meanings Translation in Hindi

1. भटः – जयतु महाराजः।
राजा – अपूर्व इव ते हर्षों ब्रूहि
केनासि विस्मितः?
भटः – अश्रद्धेयं प्रियं प्राप्त
सौभद्रो ग्रहणं गतः॥
राजा – कथमिदानीं गृहीतः?
भटः – रथमासाद्य निश्शहू
बाहुभ्यामवतारितः।
राजा- केन?
भटः – यः किल एव नरेन्द्रेण विनियुक्तो महानसे (अभिमन्युमुद्दिश्य ) इत इतः कुमारः।
अभिमन्युः – भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीड़ितः अस्मि।

अर्थ – भट – महाराज की जय हो।
राजा – तुम्हारी प्रसन्नता अद्भुत-सी लग रही है, बताओ किस कारण इतने प्रसन्न हो?
भट – अविश्वसनीय प्रिय प्राप्त हो गया है, अभिमन्यु पकड़ लिया गया।
राजा – अब वह किस प्रकार पकड़ लिया गया है?
भट – रथ पर पहुँचकर निश्शङ्क भाव से हाथों द्वारा उतार लिया गया है। राजा
राजा – कैसे?
भट – निश्चय से जो यह महाराज के द्वारा रसोई में नियुक्त किया गया है (अभिमन्यु को संकेत करके)
कुमार! इधर से इधर से (आओ)।
अभिमन्युः – अरे! यह कौन?, जिसने एक हाथ से पकड़कर अधिक बलशाली होकर भी मुझे पीड़ित नहीं किया।

अव्ययानां वाक्येषु प्रयोगः
पदानि – वाक्येषु प्रयोगः
इव (समान) – सः सिहः इव अवदत्।
इतः (यहाँ से) – इतः बहिः मा गच्छ।
नून (निश्चित) – नूनम् सः मातरम् सेवते।
खलु (निश्चित) – खलु सः भालांकारः एव अस्ति।
न (नहीं) – अहम् न क्रीडामि।
कथम् (कैसे) – अभिमन्युः कथम् गृहीतः।
अपि (भी) – अहम् अपि क्रीडामि।

विशेषण-विशेष्य-चयनम्
विशेषणम् – विशेष्यः
विशेष्यः – प्रियं
महत् – कौतूहलम्
को – एषः

2. बृहन्नला – इत इत: कुमारः।
अभिमन्युः – अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः।
बृहन्नला – आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।
बल्लभः – (अपवार्य) बाढम् (प्रकाशम्) अभिमन्यो।
अभिमन्युः – अभिमन्युर्नाम?
बल्लभः – रुष्यत्येष मया त्वमेवैनमभिभाषय।
बृहन्नला – अभिमन्यो!
अभिमन्युः – कथं कथम्। अभिमन्यु माहम्। भोः!
किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः
अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः। अतएव तिरस्क्रियते।

शब्दार्थाः –
हरः – महादेव
अपरः – दसरा
अपवार्य – हरा करके
बाढम – अच्छा
विभाति – सशोभित होना
अभिभाषय – बात करने को प्रेरित करो
मे – मुझे
महत – बहुत ज्यादा
अथवा – या
प्रकाशम् – प्रकट में
रुष्यति – चिढ़ता होता है
अभिभाष्यन्ते – पुकारे जाते है।

अर्थ-बृहन्नला – कुमार, इधर चलें।
अभिमन्यु – अरे! यह दूसरा कौन है, ऐसा लग रहा है जैसे महादेव ने उमा का वेष ग्रहण किया हो।
बृहन्नला – आर्य! मुझे इससे बात करने की बहुत उत्सुकता हो रही है। आप इसे बोलने के लिए प्रेरित करें।
बल्लभः – (एक ओर को) अच्छा (प्रकट रूप से) अभिमन्यु।
अभिमन्यु – अभिमन्यु?
बल्लभः – यह मुझसे चिढ़ता है, तुम्ही इसे बात करने के लिए प्रेरित करो।
बृहन्नला – अभिमन्यु!
अभिमन्यु – क्यों, मेरा नाम अभिमन्यु है! अरे! क्या यहाँ विराट नगर में क्षत्रिय कुमारों को नीच लोग भी नाम । लेकर पुकारते हैं, अथवा मैं शत्रओं के अधीन हो गया, इसलिए अपमानित किया जा रहा है मुझे।

अव्ययानां वाक्येषु प्रयोगः –
पदानि – वाक्येषु प्रयोगः
कथं (कैसे) – भवान् कथं आगच्छति।
अत्र (यहाँ) – अत्र एकं कूपम् अस्ति।
नीचैः (नीचे) – जलम् नीचैः पतति।
अपि (भी) – अहम् अपि आपणम् गामिष्यामि।

विलोमपदानि –
पदानि – विलोमपदानि
नीचैः – उच्चैः
आर्यः – अनार्यः
मया – त्वया
अत्र – तत्र
रुष्यति – प्रसीदति
गतः – आगतः
इतः – ततः
अहम्: – त्वम्
प्रकाशम् – मनसि
शत्रुवशम् – मित्रवशम्

पर्यायपदानि –
पदानि – पर्यायपदानि
रुष्यति – क्रुध्यति
नीचैः – अधः
प्रकाशम् – प्रकटम्
कौतूहलम् – उत्सुकता
गतः – अगच्छत्
इतः – अस्मात् स्थानात्
तिरस्क्रियते – उपेक्ष्यते

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
महत् – कौतूहलं
उमावेषमिवाश्रितः – हरः
अपरः – कः

3. बृहन्नला – अभिमन्यो! सुखमास्ते ते जननी?
अभिमन्युः – कथं कथम्? जननी नाम? किं भवान् मे पिता अथवा पितृव्यः? कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छति?
बृहन्नला – अभिमन्यो! अपि कुशली देवकीपुत्रः केशवः?
अभिमन्युः – कथं कथम्? तत्रभवन्तमपि नाम्ना। अथ किम् अथ किम्? (बृहन्नलावल्लभौ परस्परमव लोकयतः)
अभिमन्युः – कथमिदानीं सावज्ञमिव मां हस्यते?
बृहन्नला – न खलु किञ्चित्। पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम्।
तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥
अभिमन्युः – अलं स्वच्छन्दप्रलापेन। अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य, मदृते अन्यत् नाम न भविष्यति।
बृहन्नला – एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः?
अभिमन्युः – अशस्त्रं मामभिगतः। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः
अशस्त्रोऽयं मां वञ्चयित्वा गृहीतवान्। राजा – त्वर्यतां त्वर्यतामभिमन्युः।

शब्दार्थाः –
पितृव्यः – चाचा
उभौ – दोनों
परस्परम् – आपस में
मातुलं – मामा।
जनार्दनम् – श्रीकृष्ण को
पार्थं – अर्जुन को
पदाति: – पैदल चलने वाला
कृतास्त्रस्य – धनुर्विद्या में निपुण से
आत्मस्तवम् – आत्मप्रशंसा
उद्दिश्य – याद करके
महते – मेरे सिवाय
वाक्यशौण्डीर्यम् – वाणी की वीरता
तरुणस्य – युवक के।

अर्थ – बृहन्नला – अभिमन्यु! तुम्हारी माता सकुशल है?
अभिमन्यु – क्या, क्या? माता? क्या आप मेरे पिता या चाचा हैं? आप क्यों मुझ पर पिता के समान अधिकार दिखाकर माता के सम्बन्ध में प्रश्न कर रहे हैं?
बृहन्नला – अभिमन्यु! देवकीपुत्र केशव सकुशल हैं?
अभिमन्यु – क्या आदरणीय कृष्ण को भी नाम से……? और क्या, और क्या! (कुशल हैं) (बृहन्नला और बल्लभ एक-दूसरे की ओर देखते हैं)
अभिमन्यु – ये मेरे ऊपर अज्ञानी की तरह क्यों हँस रहे हैं?
बृहन्नला – क्या कुछ ऐसा ही नहीं है? पिता पार्थ तथा मामा श्री कृष्ण वाला युवक युद्ध में निपुण होकर भी युद्ध में परास्त हो जाता है।
अभिमन्युः – स्वच्छन्द प्रलाप करना बन्द करो। हमारे कुल में आत्मप्रशंसा करना अनुचित है। युद्ध क्षेत्र में मेरे बाणों से अतिरिक्त दूसरा नाम नहीं होगा।
बृहन्नला – अरे वाणी की ऐसी वीरता! फिर उन्होंने तुम्हें पैदल ही क्यों पकड़ लिया?
अभिमन्युः – वे अशास्त्र (शस्त्रहीन) होकर मेरे सामने आए। पिता अर्जुन को याद करके मैं उन्हें कैसे मारता? मुझ जैसे लोग शस्त्रहीन पर प्रहार नहीं करते। अतः इस शस्त्रहीन ने मुझे धोखा देकर पकड़ लिया।
राजा – अभिमन्यु को शीघ्र बुला लाओ।

पर्यायपदानि –
पदानि – पर्यायपदानि
इदानीम् – अधुना
आस्ते – अस्ति
मे – मम
उद्दिश्य – स्मृत्वा
आत्मस्तवम् – आत्मप्रशंसा
आस्ते – अस्ति
सावज्ञाम् – अवज्ञा सहितम्
तरुणस्य – युवकस्य
पदातिः – पादाभ्याम् अतति

विलोमपदानि –
पदानि – विलोमपदानि
सुखम् – दुखम्
पिता – माता
मातुलः – मातुलानी
जनकः – जननी
पितृव्यः पितृव्या
पराजयः – जयः

अव्ययानां – वाक्येषु – प्रयोगः –
पदानि – वाक्येषु प्रयोगः
एवं (ऐसा) – त्वम् एवं किमर्थम् वदसि?
किमर्थं (इसलिए) – क्यों-त्वम् किमर्थम् हससि?
अतः (इसलिए) सः उच्चैः अवदत् अतः सः दण्डितः अभवत्
अन्यत् (दूसरा) – सः कदापि अध्ययनात् अन्यत् कार्यं न करोति।
अथ (अथ) – अथ श्री महाभारत कथा।
कथम् (कैसे) – अधुना त्वम् कथम् गृहीतः।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
एषं – महाराज
उत्सिक्तः – क्षत्रियकुमारः
गृहीतः – अयम्

4. बृहन्नला – इत इतः कुमारः। एष महाराजः। उपसर्पतु कुमारः।
अभिमन्युः – आः। कस्य महाराजः?
राजा – एोहि पुत्र! कथं न मामभिवादयसि? (आत्मगतम्) अहो! उत्सिक्तः खल्वयं क्षत्रियकुमारः।
अहमस्य दर्पप्रशमनं करोमि। (प्रकाशम्) अथ केनायं गृहीतः?
भीमसेनः – महाराज! मया।
अभिमन्युः – अशस्त्रेणेत्यभिधीयताम्।
भीमसेनः – शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम तु भुजौ एव प्रहरणम्।
अभिमन्युः – मा तावद् भोः! किं भवान् मध्यमः तातः यः तस्य सदृशं वचः वदति।
भीमसेनः – पुत्र! कोऽयं मध्यमो नाम?
अभिमन्युः – योक्त्रयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।
असह्यं कर्मतत्कृत्वा नीतःकृष्णोऽतदर्हताम्॥
राजा – न ते क्षेपेण रुष्यामि, रुष्यता भवता रमे।
किमुक्त्वा नापराद्धोऽहं, कथं तिष्ठति यात्विति॥
अभिमन्युः – यद्यहमनुग्राह्यः
पादयोः समुदाचारः क्रियतां निग्रहोचितः।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति॥
(ततः प्रविशत्युत्तरः)

शब्दार्थाः –
उपसर्पतु – समीप जाएँ
एह्येहि – आओ, आओ
आत्मगतम् – मन में
उत्सिक्तः – घमण्डी
दर्पप्रशमनं – घमंडी का नाश
इत्यभिधीयताम् – ऐसा कहिए
रमे – मैं आनन्दित होता हूँ।
अपराद्धः – अपराधी
अनुग्राहय – कृपा करने योग्य
यातु – चला जाए, जाओ
भुजौ – दोनो भुजाएँ
योक्त्रयित्वा – बाँधकर
असह्यम् – असाध्य
अतदर्हताम् – असमर्थता
क्षेपेण – निन्दापूर्ण वचनों से
समुदाचारः – सभ्य आचरण
निग्रहोचितः – उचित दण्ड
प्रविशति – अंदर आता है
सदृशं – समान
नेष्यति – ले जाएगा।

अर्थ – बृहन्नला – कुमार इधर आएँ। यह महाराज हैं। आप समीप जाएँ।
अभिमन्यु – आह! किसके महाराज?
राजा – आओ, आओ पुत्र। तुम मुझे प्रणाम क्यों नहीं करते (मन में) अरे! यह क्षत्रिय कुमार बहुत घमण्डी है।
मैं इसका घमण्ड शान्त करता हूँ। (प्रकट रूप से) तो इसे किसने पकड़ा?
भीमसेनः – महाराज! मैंने।
अभिमन्यु – शस्त्रहीन होकर पकड़ा- ऐसा कहिए।
भीमसेन – शान्त हो जाइए। धनुष तो दुर्बलों के द्वारा उठाया जाता है। मेरी तो भुजाएँ ही शस्त्र हैं।
अभिमन्यु – अरे नहीं! क्या आप हमारे मध्यम तात हैं, जो उनके समान वचन बोल रहे हैं।
भीमसेन – पुत्र! यह मध्यम तात कौन हैं?
अभिमन्यु – सुनिए-जिसने अपनी भुजाओं से जरासन्ध का कण्ठावरोध करके कृष्ण के लिए जो असाध्य कार्य था, उसको साध्य बना दिया था।
राजा – तुम्हारे निन्दापूर्ण वचनों से मैं चिढ़ता नहीं हूँ। तुम्हारे चिढ़ने से मुझे आनन्द प्राप्त होता है। तुम यहाँ क्यों खड़े हो, जाओ यहाँ से – यदि मैं ऐसा कहूँ तो क्या मैं अपराधी नहीं होऊँगा?
अभिमन्यु – यदि आप मुझ पर कृपा करना चाहते हो तो- मेरे पैर बाँधकर मुझे उचित दण्ड दीजिए। मैं हाथों से पकड़कर लाया गया हूँ। मेरे मध्यम तात भीम मुझे हाथों से ही छुड़वाकर ले जाएँगे। (तब उत्तर का प्रवेश)

पर्यायपदानि –
पदानि – पर्यायपदानि
एहि – आगच्छ
उपसर्पतु – समीपं , गच्छतु
उत्सिक्तः – गर्वोद्धतः, अहङ्कारी
दर्पप्रशमनं – गर्वस्य शमनम्
गृहीतः – ग्रहणे कृतः
प्रहरणम् – शस्त्रम्
निगृहोचितम् – बन्धनोचित
योक्त्रयित्वा – बद्र्ध्वा
क्षेपेण – निन्दावचनेन
रमे – प्रीतो भवामि
यातु – गच्छतु
समुदाचारः – शिष्टाचारः
अनुग्राह्य – अनुग्रहस्य योग्यतम्
त्वरितम् – शीघ्र

अव्ययानां चयनम् –
पदानि – वाक्येषु प्रयोगः
इतः (यहाँ से) – हे पुत्र! त्वम् इतः मा गच्छ।
कथं (कैसे) – त्वं कथम् ईदृशम् कार्यं करोषि।
न (नहीं) – सः असत्यम् न वदाति। अथ
(इसके बाद) – अथ शब्दानुशासनम्।
एव (ही) – ईश्वरः सर्वत्र एव अस्ति।
तु (तो) – त्वम् तु अतीव बुद्धिमान् असि।
मा (मत) – कोलाहलं मा कुरु।
सदृशं (के समान) – मोहनः श्रीकृष्णस्य सदृशं वर्तते।
ततः (उसके बाद) – त्वं प्रथमं पठ ततः क्रीड।

विशेषण-विशेष्य-चयनम् –
विशेषणम् – विशेष्यः
एषः – महाराजः
शान्तं – पापम्
उत्सिक्तः – क्षत्रियकुमारः

विलोमपदानि –
यातु – तिष्ठतु
आत्मगतम् – प्रकाशम्
दुर्बलैः – सबलैः
त्वरितम् – शनैः

5. उत्तरः तात! अभिवादये!
उत्तरः राजा आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
उत्तरः पूज्यतमस्य क्रियतां पूजा।
राजा – पुत्र! कस्मै?
उत्तरः – इहात्रभवते धनञ्जयाय।
राजा – कथं धनञ्जयायेति? .
उत्तरः – अथ किम्
श्मशानाद्धनुरादाय तूणीराक्षयसायके।
नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः॥
राजा – एवमेतत्।
उत्तरः – व्यपनयतु भवाञ्छङ्काम्। अयमेव अस्ति धनुर्धरः धनञ्जयः।
बृहन्नला – यद्यहं अर्जुनः तर्हि अयं भीमसेनः अयं च राजा युधिष्ठिरः।
अभिमन्युः – इहात्रभवन्तो मे पितरः। तेन खलु …
न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम्।
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः॥
(इति क्रमेण सर्वान् प्रणमति, सर्वे च तम् आलिङ्गन्ति।)

शब्दार्था:
धनञ्जयः – अर्जुन
तूणीर – तरकश
व्यपनयतुः – दूर करे
क्षिप्ताः – आक्षेप किए जाने पर
भग्नाः – परास्त किए गए
दिष्ट्या – भाग्य से
गोग्रहणम् – गायों का अपहरण
स्वन्तं – सुखान्त
आलिड्गन्ति – आलिंगन करते हैं।

अर्थ- उत्तर – भगवन्! मैं प्रणाम करता हूँ।
राजा – दीर्घायु हो पुत्र! क्या युद्ध में वीरता दिखाने वाले वीरों का सत्कार कर दिया गया है?
उत्तर – अब सबसे अधिक पूज्य की पूजा कीजिए।
राजा – किसकी पूजा पुत्र?
उत्तर – यहीं मौजूद अर्जुन की।
राजा – क्या अर्जुन यहाँ आए हैं?
उत्तर – और क्या? पूज्य अर्जुन ने श्मशान से अपना धनुष तथा अक्षय तरकश लेकर भीष्म आदि राजाओं को परास्त कर दिया तथा हम लोगों की रक्षा की।
राजा – ऐसी बात है?
उत्तर आप अपना सन्देह दूर करें। धनुर्विद्या में प्रवीण अर्जुन यही हैं।
बृहन्नला – यदि मैं अर्जुन हूँ तो यह भीमसेन है और यह राजा युधिष्ठिर हैं।

अभिमन्यु – ये मेरे पूज्य पितागण हैं, इसीलिए……
मेरे निन्दापूर्ण वचनों से ये क्रुद्ध नहीं होते और हँसते हुए मुझे चिढ़ाते हैं। गौ-अपहरण की यह घटना सौभाग्य से सुखान्त हुई। इसी के कारण मुझे अपने सभी पिताओं के दर्शन हो गए।
(ऐसा कहकर क्रम से सबको प्रणाम करता है और सब उसका आलिंगन करते हैं)

अव्ययानां वाक्येषु प्रयोगाः –
पदानि – वाक्येषु प्रयोगः
(इसके बाद) – अथ श्री रामायण कथा।
अत्र (यहाँ) – अत्र एकम् उद्यानम् अस्ति।
च (और) – मातुलं च जनार्दनम् अत्र आगच्छतः।
एवम् (ऐसा) – एवं मा वद। यदि
(अगर) – यदि त्वम् आगमिष्यसि।
तर्हि (तो) – तर्हि अहम् गमिष्यामि।
न (नहीं) – अधुना सः न आगमिष्यति।
इति (ऐसा) – पयः ददाति इति पयोदः।

विशेषण-विशेष्य चयनम् –
विशेषणम् – विशेष्यः
धनुर्धरः – धनञ्जयः
राजा – युधिष्ठिरः
अयं – भीमसेनः