MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शुचिपर्यावरणम् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-10-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 1 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

अधोलिखित कथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियाताम्

Class 10 Sanskrit Chapter 1 MCQ Question 1.
मानव जीवनाय शुचि-पर्यावरणं आवश्यकम् भवति।
(i) कीदृशम्
(ii) क:
(iii) कम्
(iv) कुत्र

Answer

Answer: (i) कीदृशम्


MCQ Questions For Class 10 Sanskrit Chapter 1 Question 2.
महानगरमध्ये कालायसचक्रम् अनिशं चलति।
(i) केन
(ii) क:
(iii) कुत्र
(iv) कम्

Answer

Answer: (iii) कुत्र


महानगरमध्ये कालायसचक्रम् अनिशं चलति।

Sanskrit Class 10 Chapter 1 MCQ Question 3.
चक्रम् सदा वक्रम् भ्रमति।
(i) कः
(ii) केन
(iii) कीदृशम्
(iv) कुत्र

Answer

Answer: (iii) कीदृशम्


Class 10 Sanskrit Ch 1 MCQ Question 4.
अमुना दुर्दान्तैः अशनैः जनग्रसनम् न स्यात्।
(i) कः
(ii) केन
(iii) केषाम्
(iv) कुत्र

Answer

Answer: (ii) केन


Class 10 Sanskrit Chapter 1 MCQ Questions Question 5.
शतं शकटीयानम् धूम्र मुञ्चति।
(i) केन
(ii) कः
(iii) कति
(iv) केषाम्

Answer

Answer: (iii) कति


Sanskrit Chapter 1 Class 10 MCQ Question 6.
यामानां पक्तयः अनन्ताः कठिनं संसरणम् भवति।
(i) कः
(ii) केषाम्
(iii) कुत्र
(iv) कम्

Answer

Answer: (ii) केषाम्


Class 10 Sanskrit Chapter 1 MCQ With Answers Question 7.
वायुमण्डलं अत्यधिकं दूषितं जातम्।
(i) केषाम्
(ii) कीदृशम्
(iii) कः
(iv) कम्

Answer

Answer: (ii) कीदृशम्


MCQ Of Sanskrit Class 10 Chapter 1 Question 8.
प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
(i) कः
(ii) कस्याः
(iii) केषाम्
(iv) कः

Answer

Answer: (ii) कस्याः


Sanskrit Ch 1 Class 10 MCQ Question 9.
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
(i) केषाम्
(ii) कः
(iii) कम्
(iv) कुत्र

Answer

Answer: (i) केषाम्


Shuchiparyavaranam MCQ Question 10.
पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
(i) के
(ii) कः
(iii) केषाम्
(iv) कुत्र

Answer

Answer: (i) के


Sanskrit MCQ Class 10 Question 11.
शकटीयानम् कज्जलमालिनं धूमं मुञ्चति।
(i) किम्
(ii) कम्
(iii) कीदृशम्
(iv) कथम्

Answer

Answer: (iii) कीदृशम्


Sanskrit MCQ Questions Pdf Class 10 Question 12.
प्रस्तरतले लतातरुगुल्मा पिष्टाः न भवन्तु।
(i) के
(ii) कुत्र
(iii) किम्
(iv) केन

Answer

Answer: (ii) कुत्र


Sanskrit Class 10 MCQ Questions Question 13.
महानगरेषु, वाहनानाम् अनन्ताः पङक्तयः धावन्ति।
(i) केषु
(ii) कस्मै
(iii) के
(iv) किम्

Answer

Answer: (i) केषु


Class 10 Sanskrit MCQ Questions Question 14.
शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
(i) कम्
(ii) किम्
(iii) कथम्
(iv) कानि

Answer

Answer: (ii) किम्


Chapter 1 Sanskrit Class 10 MCQ Question 15.
कविः मानवस्य जीवनस्य कामनां करोति।
(i) कथम्
(ii) केन
(iii) कस्मै
(iv) कस्य

Answer

Answer: (iv) कस्य


कविः मानवस्य जीवनस्य कामनां करोति।

अधोलिखितं पद्यांशं पाठित्वा प्रदत्तान प्रश्नान् उत्तरत

(क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्। शुचि …।।

Question 1.
चक्रम कीदृशम् चलति?

Answer

Answer: वक्रम्


Question 2.
अस्माकम् शरणम् किम्?

Answer

Answer: प्रकृतिः


Question 3.
अत्र जीवितं कथं जातम्?

Answer

Answer: दुर्वहम्


Question 4.
चक्रम् वक्रम् कदा चलति?

Answer

Answer: मनः शोषयत् तनुः पेषयद् कालायसचक्रम् सदा वक्रम् चलति।


Question 5.
अमुना दुर्दान्तैः दशनैः किं न स्यात्?

Answer

Answer: अमुना दुर्दान्तैः दशनैः जनग्रसनं नस्यार


Question 6.
“अहर्निशम्” इति पदस्य पर्यायपदं पद्यांशे किम्?

Answer

Answer: अनिशम्


Question 7.
“सरलैः” इति पदस्य विपर्यय पदं पद्यांशे किम

Answer

Answer: दुर्दान्तैः


Question 8.
“पर्यावरणम्” इति पदस्य विशेषणपदं किम्?

Answer

Answer: शुचि


Question 9.
‘सदा वक्रम् भ्रमति’ अत्र क्रियापदं किम्?

Answer

Answer: भ्रमति


(ख) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि …॥

Question 1.
किं कज्जलमलिनं धूमं मुञ्चति? (पप) वाष्पयानमाला कि कुर्वन्ती संधावति?

Answer

Answer: शतशकटीयानम्


Question 2.
वाष्पयानमाला किं वितरन्ती अस्ति?

Answer

Answer: ध्वानम्


Question 3.
संसरणम् कठिनम् किमर्थम् भवति?

Answer

Answer: अनन्ताः यानानां पंक्तयः अतः संसरणम् कठिनम् भवति।


Question 4.
शतशकटीयानम् किं करोति?

Answer

Answer: शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।


Question 5.
‘शतशकटीयानम्’ कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: मुञ्चति


Question 6.
अनंताः’ इति पदस्ये विशेष्यपदं किम्?

Answer

Answer: पक्तयः


Question 7.
‘चलनम्’ इति क्रियापदस्य पर्यायपदं किम्?

Answer

Answer: संसरणम्


Question 8.
श्लोके ‘सरलम्’ इति पदस्य कः विपर्ययः आगतः?

Answer

Answer: कठिनम्


(ग) वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि …॥

Question 1.
जलम् कीदृशम् अस्ति?

Answer

Answer: निर्मलम्


Question 2.
भृशं दूषितम् किम् अस्ति?

Answer

Answer: वायुमण्डलम्


Question 3.
कुत्सितवस्तु मिश्रितं किम्?

Answer

Answer: धरातलम्


Question 4.
मनुष्यैः किं करणीयम्?

Answer

Answer: मनुष्यैः बहिरन्तर्जगति तु बहु शुद्धीकरणम् करणीयम्।


Question 5.
धरातलं कीदृशं जातम्?

Answer

Answer: समलं धरातलम् जातम्।


Question 6.
‘दूषितम्’ इति पदस्य विपर्ययपदं श्लोके किम्?

Answer

Answer: निर्मलम्


Question 7.
‘वायुमण्डलम्’ इति पदस्य विशेषणपदं किम्?

Answer

Answer: दूषितम्


Question 8.
‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: शुद्धीकरणम्


Question 9.
श्लोके ‘अत्यधिकम्’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: भृशम्


(घ) कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। शुचि …॥

Question 1.
कविः कस्मात् दूरं गच्छति?

Answer

Answer: नगरात्


Question 2.
कीदृशे कान्तारे सः क्षणमपि संरचरण कर्तुम् इच्छति।

Answer

Answer: एकान्ते


Question 3.
ग्रामान्ते निर्झर-नदी कीदृशं भवति?

Answer

Answer: पयः पूरम्


Question 4.
ग्रामान्ते सः किम् द्रष्टुम् इच्छति?

Answer

Answer: ग्रामान्ते सः निर्झर-नदी-पयः पूरम् द्रष्टुम् इच्छति।


Question 5.
एकान्ते कान्तारे मे किं स्यात्?

Answer

Answer: एकान्ते कान्तारे मे क्षणमपि सञ्चरणं स्यात्।


Question 6.
‘अतिसमीपम्’ इति पदस्य विपर्ययपदम् किम्?

Answer

Answer: बहुदूरम


Question 7.
कान्तारे’ इति पदस्य विशेषणपदं किम्?

Answer

Answer: एकान्ते


Question 8.
‘जलम्’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: पयः


Question 9.
श्लोके ‘सञ्चरणम्’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: स्यात्


(ङ) हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया॥
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि …॥

Question 1.
कीदृशानां वृक्षाणां माला रमणीया भवेत्?

Answer

Answer: हरितानाम्


Question 2.
लतानाम् माला कीदृशी भवेत्?

Answer

Answer: रमणीया


Question 3.
संगमनम् कीदृशं भवेत्?

Answer

Answer: रुचिरम्


Question 4.
केन चलिता कुसुमावलिः वरणीया स्यात्?

Answer

Answer: समीरेण चालिता कुसमावलिः वरणीया स्यात्।


Question 5.
नवमालिका संगमनं कीदृशम्?

Answer

Answer: नवमालिका रुचिरं संगमनम्।


Question 6.
‘रमणीया’ इति विशेषणपदस्य विशेष्यपदं श्लोके किम्?

Answer

Answer: माला


Question 7.
श्लोके ‘चालिता’ इति क्रिया पदस्य कर्तृपदं किम्?

Answer

Answer: समीरेण


Question 8.
अत्र ‘आम्रम्’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: रसालम्


Question 9.
श्लोके ‘दुर्गमनम्’ इति क: विपर्ययः?

Answer

Answer: संगमनम्


(च) अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्। शुचि …॥

Question 1.
कविः कीदृशम् सन्देशम् दातुम् इच्छति?

Answer

Answer: धृतसुखम्


Question 2.
कविः कुत्र चलितुम् इच्छति?

Answer

Answer: खगकुलकलरवदेशम्


Question 3.
कविः कं सम्बोधयति?

Answer

Answer: बंधुवर


Question 4.
किम् जीवितम् रसं न हरेत्?

Answer

Answer: नगराणाम् चाकचिक्यजालं जीवितम् रसं न हरेत्।


Question 5.
पुर-कलरव सम्भ्रमित जनेभ्यः सुखसन्देशं कुत्र प्राप्नोति?

Answer

Answer: पुर-कलरव सम्भ्रमित जनेभ्यः सुखसन्देशं खगकुलकलरव गुञ्जितवनदेशे प्राप्नोति।


Question 6.
‘ग्राम’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: पुर


Question 7.
‘चल’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: बन्धो


Question 8.
‘चाकचिक्यजालं’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: कुर्यात्


Question 9.
श्लोके ‘नगर’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: पुर


(छ) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि …॥

Question 1.
लतातरुगुल्माः कुत्र न पिष्टा:भवन्तु?

Answer

Answer: प्रस्तरतले


Question 2.
पाषाणी सभ्यता कुत्र समविष्टा न स्यात्?

Answer

Answer: निसर्गे


Question 3.
कविः किं न कामयते?

Answer

Answer: जीवन्मरणम्


Question 4.
कविः कस्य कामनां करोति?

Answer

Answer: कविः मानवाय जीवनस्य कामना करोति।


Question 5.
प्रस्तरे तले के न भवन्तु?

Answer

Answer: प्रस्तरतले लतातरुगुल्माः प्रियः न भवन्तु।


Question 6.
‘सभ्यता’ इति पदस्य विशेषणपदं किम्?

Answer

Answer: पाषाणी


Question 7.
‘अहम्’ इति कर्तृपदस्य क्रियापदं किम?

Answer

Answer: कामये


Question 8.
जीवन्मरणं’ इति पदस्य विपर्ययपदं किम् प्रयुक्तम्?

Answer

Answer: जीवनम्


Question 9.
‘पाषाणीसभ्यता निसर्गे न स्यात्’। अत्र कर्तृपदं किम्?

Answer

Answer: पाषाणीसभ्यता


अधोलिखितानां श्लोकानाम् अन्वये रिक्तस्थानपूर्तिः

(क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् ॥शुचि …..॥

अन्वयः- अत्र जीवितं (i) …………….. जातं प्रकृतिः एवं शरणम् शुचि-पर्यावरणम् (एव शरणम्) (ii) …………….. मध्ये कालाय सचक्रम् अनिशं चलत् मनः (iii) …………….. तनुः प्रेक्षेयद् सदा वक्रम भ्रमति अमुना दुर्दान्तैः (iv) ……………. जनग्रसनम् न एवं स्यात् ।।1।।
मञ्जूषा- दशनैः, दुर्वहम्, शोषयत्, महानगर

Answer

Answer:
(i) दुर्वहम्
(ii) महानगर
(iii) शोषयत्
(iv) दशनैः


(ख) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम् ॥शुचि…॥

अन्वयः- (अद्यत्वे देशे) शतशकटीयानम् (i) ……………….. धूमं मुञ्चति, वाष्पयानमाला (ii) ……………… वितरन्ती संधाावति। यानानां (iii) ………………. पङ्क्तयः हि (येन) (iv) …………… संसरणम्।
मञ्जूषा- कठिनं, कज्जलमलिनं, ध्वानम्, अनन्ताः

Answer

Answer:
(i) कज्जलमलिनं
(ii) ध्वानम्
(iii) अनन्ताः
(iv) कठिन


(ग) वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम् ॥ शुचि…॥

अन्वयः- (अद्य) वायुमण्डलं (1) ………….. दूषितं, निर्मलं जलम् हि न, (ii) ……………. कुत्सित वस्तु मिश्रितं समलं (iii) …………… अर्न्तजगति तु (iv) …………….. करणीयं बहु शुद्धीकरणम्।।
मञ्जूषा- भक्ष्यं, भृशं, धरातलम्, निर्मलं

Answer

Answer:
(i) भृशं
(ii) भक्ष्यं
(iii) धरातलम्
(iv) निर्मलं


(घ) कञ्चित् कालं नय मामस्मान्नगराव् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्॥ शुचि….॥

अन्वयः- कञ्चित् कालं माम् (i) …………….. नगरात् बहु दूरम् नय। ग्रामान्ते (अहम्) (ii) …………… नदी-पयः पूरम् प्रापश्यामि। (iii) ……………. कान्तारे में क्षणम् अपि (iv) …………… स्यात्। मञ्जूषा- सञ्चरणम्, अस्मात्, एकान्ते, निर्झर

Answer

Answer:
(i) अस्मात्
(ii) निर्झर
(iii) एकान्ते
(iv) सञ्चरणम्


(ङ) हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया॥
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि…॥

अन्वयः- हरित तरूणाम् ललित (i) ……………. रमणीया माला (ii) …………….. चालिता कुसमावलिः मे वरणीया स्यात् (iii) …………… नवमालिका (iv) ……………. संगमनम् मिलिता।
मञ्जूषा- रुचिरं, लतानां, रसालं, समीर

Answer

Answer:
(i) लतानां
(ii) समीर
(iii) रसालं
(iv) रुचिरं


(च) अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम् ॥ शुचि…॥

अन्वयः- बन्धो! खगकुल (i) …………… गुञ्जितवनदेशम् (ii) …………….. पुर-कलरव सम्भ्रमित (iii) ……………. धृत सुख सन्देशम्। चाकचिक्यजालं जीवित (iv) ……………… हरणम् न कुर्यात्।
मञ्जूषा- जनेभ्यः, कलरव, रस, चल

Answer

Answer:
(i) कलरव
(ii) चल
(iii) जनेभ्यः
(iv) रस


(छ) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि…॥

अन्वयः- लतातरु गुल्माः (i) ………………… न पिष्टाः भवन्तु। (ii) ………………. पाषाणी सभ्यता (iii) ………………. स्यात्। (अहम्) मानवाय (iv) …………….. कामये जीवन्मरणम् न।
मञ्जुषा- जीवन, प्रस्तरतले, निसर्गे, समाविष्टा|

Answer

Answer:
(i) प्रस्तरतले
(ii) निसर्गे
(iii) समाविष्टा
(iv) जीवनं


श्लोकक्रमानुसारं वाक्यानि पुनः लेखनीयानि

(अ) (क) अमुना दुर्दान्तैः दशनौः जनग्रसनम् न स्यात्।
(ख) महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
(ग) चक्रम सर्वदा वक्रम् भ्रमति।
(घ) अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
(ङ) अस्मिन् संसारे जीवितं कठिनं अस्ति।
(च) अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
(छ) चक्रम् मनः शोषयति तनुः च पेषयति।
(ज) शुचि-पर्यावरणम् आवश्यकम् अस्ति।

Answer

Answer:
(क) अस्मिन् संसारे जीवितं कठिनं अस्ति।
(ख) महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
(ग) चक्रम् मनः शोषयति तनुः च पेषयति।
(घ) चक्रम सर्वदा वक्रम् भ्रमति।
(ङ) अमुना दुर्दान्तैः दशनैः जनग्रसनम् न स्यात्।
(च) अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
(छ) अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
(ज) शुचि-पर्यावरम् आवश्यकम् अस्ति।


(आ) (क) शुचि-पर्यावरणम् आवश्यकम् अस्ति।
(ख) वायु-प्रदूषणम् भवति।
(ग) शकटीयानम् धूमं मुञ्चति।
(घ) महानगरेषु वाहनानाम् अन्नताः पङक्तयः धावन्ति।
(ङ) पर्यावरणम् प्रदूषितम् भवति।
(च) शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
(छ) महानगरेषु चलनम् कठिनम् भवति।
(ज) वाष्पयानमाला ध्वानम् वितरन्ती सधावति।

Answer

Answer:
(क) शकटीयानम् धूम मुञ्चति।
(ख) शतशकटीयानम् कज्जलमलिनं धूम मुञ्चति।
(ग) वाष्पयानमाला ध्वानम् वितरन्ती सधावति।
(घ) महानगरेषु वाहनानाम् अन्नताः पङक्तयः धावन्ति।
(ङ) वायु-प्रदूषणम् भवति।
(च) महानगनेषु चलनम् कठिनम् भवति।
(छ) पर्यावरणम् प्रदूषितम् भवति।
(ज) शुचि-पर्यावरणम् आवश्यकम् अस्ति।


समुचितानि पर्यायपदानि मेलनं कुरुतखण्ड

‘क’ खण्ड – ‘ख’ खण्ड
(क) जीतितम् – सुन्दरी
(ख) दुर्वहम् – पुष्पपक्तिः
(ग) तनुः – वायुः
(घ) वृक्षाणाम् – वरणीया
(ङ) रमणीया – त्यजति
(च) कुसमावलिः – अत्यधिकम्
(छ) चयनीया – कुटिलम्
(ज) समीरः – जीवनम्
(झ) चाकचिक्यजालम् – शरीरम्
(ञ) रसालम् – दुष्करम्
(ट) मुञ्चति – तरुणाम्
(ठ) वक्रम् – कृत्रिमप्रभावपूर्णजगत्
(ड) भक्ष्यम् – आम्रम्
(ढ) संसरणम् – मलेनयुक्तम्
(ण) भृषम् – सञ्चलनम्
(त) समलम् – खाद्यपदार्थ
(थ) शुचिः – मनसि
(द) यानानाम् – इच्छामि
(ध) धरातलम् – अवलोकयामि
(न) अन्तर्जगति – नहि
(प) बहु – वने
(फ) प्रपश्यामि – पवित्रम्
(ब) कान्तारे – मित्र
(भ) बन्धु – वाहनानाम्
(म) नो – पृथ्वी
(य) कामये – अत्यधिकम्

Answer

Answer:
(क) जीवनम्
(ख) दुष्करम्
(ग) शरीरम्
(घ) तरुणाम्
(ङ) सुन्दरी
(च) पुष्पपक्तिः
(छ) वरणीया
(ज) वायुः
(झ) कृत्रिमप्रभावपूर्ण जगत्
(ञ) आम्रम्
(ट) त्यजति
(ठ) कुटिलम्
(ड) खाद्यपदार्थ
(ढ) सञ्चलनम्
(ण) अत्यधिकम्
(त) मलेन युक्तम्
(थ) पवित्रम्
(द) वाहनानाम्
(ध) पृथ्वी
(न) मनसि
(प) अत्यधिकम्
(फ) अवलोकयामि
(ब) वने
(भ) मित्र
(म) नहि
(य) इच्छामि


‘क’ स्तम्भे विशेषणपदं लिखितम् ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(क) शुचि – (i) दशनः
(ख) दुर्दान्तः – (ii) वायुमण्डलम्
(ग) दूषितम् – (iii) कान्तरे
(घ) निर्मलं – (iv) पर्यावरणम्
(ङ) समलं – (v) धरातलम्
(च) एकान्ते – (vi) धुमं
(छ) मलिनं – (vii) पक्तयः
(ज) अनंताः – (viii) जलम्

Answer

Answer:
(क) शुचि – (iv) पर्यावरणम्
(ख) दुर्दान्तः – (i) दशनः
(ग) दूषितम् – (ii) वायुमण्डलम्
(घ) निर्मलं – (viii) जलम्
(ङ) समलं – (v) धरातलम्
(च) एकान्ते – (iii) कान्तरे
(छ) मलिनं – (vi) धुमं
(ज) अनंताः – (vii) पक्तयः


निम्न ‘क’ वर्गीय पदायं ‘ख’ वर्गीय पदेषु विपर्यायपदानि चीयताम्

‘क’ पदानि – ‘ख’ विपर्यायपदानि
(क) निर्मलम् – अदुर्दान्तैः
(ख) भक्ष्यम् – निर्मलम्
(ग) बहु – ग्रहणति
(घ) करणीयम् – एकम्
(ङ) नगरात् – अन्ताः
(च) बहुदूरम् – सरलम्
(छ) कान्तारे – अकरणीयम्
(ज) रमणीया – ग्रामात्
(झ) रुचिरम् – समीपम्
(ञ) बन्धो! – नगरे
(ट) कुर्यात् – अरमणीया
(ठ) जीवितम् – मलम्
(ड) सभ्यता – अभक्ष्यम्
(ढ) मानवाय – यम
(ण) भृषम् – अरुचिरम्
(त) दूषितम् – शत्रो!
(थ) शुचि – अकुर्यात्
(द) वक्रम् – मरणम्
(ध) दुर्दान्तः – असभ्यता
(न) मलिनम् – दानवाय
(प) मुञ्चति – न्यूनम्
(फ) शतम् – अदूषितम्
(ब) अनन्ताः – अशुचि
(भ) कठिनम् – सरलम्

Answer

Answer:
(क) मलम्
(ख) अभक्ष्यम्
(ग) न्यून
(घ) अकरणीयम्
(ङ) ग्रामात्
(च) समीपम्
(छ) नगरे
(ज) अरमणीया
(झ) अरुचिरम्
(ञ) शत्रो!
(ट) अकुर्यात्
(ठ) मरणम्
(ड) असभ्यता
(ढ) दानवाय
(ण) न्यूनम्
(त) अदूषितम्
(थ) अशुचि
(द) सरलम्
(ध) अदुर्दान्तैः
(न) निर्मलम्
(प) ग्रहणति
(फ) एकम्
(ब) अन्ताः
(भ) सरलम्


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit शुचिपर्यावरणम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.