MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided व्यायामः सर्वदा पथ्यः Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-10-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 3 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखांकितपदानां स्थानेषु प्रश्नवाचकपदं लिखत

MCQ Questions For Class 10 Sanskrit Chapter 3 Question 1.
व्यायामं कृत्वा सुखं प्राप्नोति।
(i) किम्
(ii) कम्
(iii) काम्
(iv) के

Answer

Answer: (ii) कम्


Class 10 Sanskrit Chapter 3 MCQ Question 2.
व्यायामात् आरोग्यम् उपजायते।।
(i) कम्
(ii) किम्
(iii) कथम्
(iv) केषाम्

Answer

Answer: (ii) किम्


Question 3.
शरीरस्य मजायै व्यायामः कर्त्तव्यः।
(i) कः
(ii) कम्
(iii) किम्
(iv) केन्

Answer

Answer: (i) कः


शरीरस्य मजायै व्यायामः कर्त्तव्यः।

Question 4.
गात्राणां सुविभक्तता व्यायामेन संभवति।
(i) कम्
(ii) कान्
(iii) केन
(iv) कः

Answer

Answer: (iii) केन


Question 5.
जनैः व्यायामेन कान्तिः लभ्यते।
(i) कः
(ii) कौ
(iii) के
(iv) केन

Answer

Answer: (iv) केन


Question 6.
सर्वदा व्यायाम् कर्त्तव्यः।
(i) का
(ii) कः
(iii) कदा
(iv) कस्मिन्

Answer

Answer: (iii) कदा


Question 7.
व्यायामेन सुन्दराः भवन्ति।
(i) का
(ii) काः
(iii) किम
(iv) कः

Answer

Answer: (ii) काः


Question 8.
अरयः व्यायामिनं न अर्दयन्ति।
(i) कयाः
(ii) के
(iii) कः
(iv) काः

Answer

Answer: (ii) के


Question 9.
शरीरस्य मुजायै व्यायामः कर्त्तव्यः।
(i) कः
(ii) कम्
(iii) कने
(iv) कस्य

Answer

Answer: (iv) कस्य


Question 10.
व्यायामेन सुन्दराः किञ्चित् स्थौल्यापकर्षणं नास्ति।
(i) कम्
(ii) कान्
(iii) केन
(iv) कः

Answer

Answer: (iii) केन


Question 11.
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
(i) कः
(ii) कौ
(iii) कैः
(iv) कै

Answer

Answer: (iii) कैः


Question 12.
बलस्यार्धन व्यायामः कर्त्तव्यः।
(i) कः
(ii) केन
(iii) कान्
(iv) कम्

Answer

Answer: (ii) केन


Question 13.
मनुष्यस्य जीवने जरा सहसा आक्रम्यति?
(i) कः
(ii) का
(iii) किम्
(iv) काम्

Answer

Answer: (ii) का


Question 14.
मनुष्यस्य मासं व्यायामेन परिपक्वं भवति।
(i) कीदृशं
(ii) किम्
(iii) कीदृशः
(iv) कीदृशी

Answer

Answer: (i) कीदृशं


Question 15.
व्यायामिनः विरुद्धम् भोजनम् अपि परिपच्यते।
(i) कः
(ii) काः
(iii) के
(iv) कस्य

Answer

Answer: (iii) के


Question 16.
व्यायामः वसन्तऋतौ अतीव लाभदायकः भवति।
(i) कौ
(ii) कदा
(iii) काम्
(iv) कैः

Answer

Answer: (ii) कदा


Question 17.
वैनतेयस्य समीपे सर्पः न आगच्छति।
(i) कस्य
(ii) कः
(iii) कदा
(iv) किम्

Answer

Answer: (i) कस्य


Question 18.
व्यायामः बलस्यार्धेन कर्त्तव्यः।
(i) कः
(ii) कम्
(iii) केन
(iv) कान्

Answer

Answer: (iii) केन


Question 19.
हृदिस्थाने वायुः भवन्ति।
(i) कुत्र
(ii) का
(iv) किम्
(iv) के

Answer

Answer: (i) कुत्र


Question 20.
व्यायामशीलः पौष्टिकं भोजनं कुर्यात।
(i) कीदृशः
(ii) कीदृशं
(iv) कीदृशी
(iv) कम्

Answer

Answer: (ii) कीदृशं


व्यायामशीलः पौष्टिकं भोजनं कुर्यात।

निम्न श्लोकान् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

(क) शरीरायासजननं कर्म व्यायामसंज्ञितम्।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः॥

Question 1.
कस्य आयासजननं कर्म व्यायामः इति कथ्यते?

Answer

Answer: शरीरस्य


Question 2.
किम् कृत्वा सुखं प्रप्नोति?

Answer

Answer: व्यायामम्


Question 3.
व्यायामः कीदृशं कर्म अस्ति?

Answer

Answer: शरीरायासजननम्


Question 4.
व्यायामात् पुरः किम् कर्त्तव्यम्?

Answer

Answer: व्यायामात् पुरः विमृनीयात्।


Question 5.
व्यायामः कः कथितः?

Answer

Answer: शरीरायसजननम् कर्म व्यायामः कथितः।


Question 6.
‘सर्वतः’ इत्यर्थे किम् पदं अत्र प्रयुक्तम्?

Answer

Answer: समन्ततः


Question 7.
‘दुःखम्’ इत्यस्य पदस्य विलोमपदं किं लिखितम्।

Answer

Answer: सुखम्


Question 8.
अत्र श्लोके ‘परिश्रमः’ इत्यस्य पदस्य कः पर्यायः लिखितः?

Answer

Answer: आयासः


Question 9.
श्लोके ‘सुखं देहम्’ अत्र विशेषणपदं किम्?

Answer

Answer: सुखम्


(ख) शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता।
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा॥

Question 1.
कान्तिः गात्राणां कथम् भवति?

Answer

Answer: व्यायामेन


Question 2.
शरीरस्य मृजायै कः कर्त्तव्यम्?

Answer

Answer: व्यायामः


Question 3.
कस्य उपचयः व्यायामेन भवति?

Answer

Answer: शरीरस्य


Question 4.
व्यायामेन किम्-किम् भवति?

Answer

Answer: व्यायामेन शरीरोपचयः, कान्तिर्गात्राणां, सुविभक्तता दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा।


Question 5.
व्यायामेन कि दीप्तं भवति?

Answer

Answer: व्यायामेन अग्नित्वं दीप्तं भवति।


Question 6.
‘अस्थिरत्वम्’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: स्थिरत्वम्


Question 7.
‘सुविभक्ता’ अस्मिन् पदे उपसर्ग पृथक् कृत्वा लिखत।

Answer

Answer: सु + विभक्तता


Question 8.
श्लोक ‘स्वच्छता’ अस्य पदस्य पर्यायपदं किम् अस्ति?

Answer

Answer: मृजा


Question 9.
‘सुन्दरता’ इति पदस्य अर्थे श्लोके किं पदं प्रयुक्तम्?

Answer

Answer: कान्तिः


(ग) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता।
आरोग्यं चापि परमं व्यायामादुपजायते॥

Question 1.
उष्णशीतादीनाम् सहिष्णुता कथम् जायते?

Answer

Answer: व्यायामेन


Question 2.
श्रमेण किम् भवति?

Answer

Answer: क्लमम्


Question 3.
व्यायामेन केषां सहिष्णुता भवति?

Answer

Answer: श्रमक्लमपिपासोण्ण-शीतादीनाम्


Question 4.
शरीर व्यायामात् किं किमुपजायते?

Answer

Answer: श्रमक्लमपिपासोष्णं-शीतादीनां सहिष्णुता आरोग्यं चापि परमं व्यायामादुपजायते।


Question 5.
परमम् आरोग्य केन भवति?

Answer

Answer: परमम् आरोग्यं व्यायामेन भवति।


Question 6.
‘निरोग्यम्’ इति पदस्य किम् पर्यायपदम् अत्र प्रयुक्तम्?

Answer

Answer: आरोग्यम्


Question 7.
‘व्यायामादुपजायते’ अत्र क्रियापदं किम् अस्ति?

Answer

Answer: उपजायते


Question 8.
‘आरोग्यं चापि परमं’ अत्र विशेष्यपदं किम् अस्ति?

Answer

Answer: आरोग्यम्


Question 9.
श्लोके ‘उष्ण’ पदस्य विपर्ययः को वर्तत?

Answer

Answer: शीत


(घ) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्॥

Question 1.
स्थौल्यापकर्षणम् कथम् भवति?

Answer

Answer: व्यायामेन


Question 2.
के व्यायामिनं न अर्दयन्ति?

Answer

Answer: अरयः


Question 3.
व्यायामेन सदृशं किम् नास्ति?

Answer

Answer: स्थौल्पायकर्षणम्


Question 4.
किम् शत्रवः बलपूर्वकं व्यायामिनम् अर्दयन्ति?

Answer

Answer: न शत्रवः बलपूर्वकं व्यायमिनम् न अर्दयन्ति।


Question 5.
व्यायामः कस्य व्यायामिनम् अर्दयन्ति?

Answer

Answer: व्यायामः स्थौल्यस्य आकर्षणं करोति।


Question 6.
‘बलपूर्वकम्’ इत्यर्थे किं पदम् अत्र प्रयुक्तम्?

Answer

Answer: बलात्


Question 7.
‘मर्त्यमर्दयन्त्यरयो’ अस्मिन् पदे क्रियापदं किम् अस्ति?

Answer

Answer: अर्दयन्ति


Question 8.
‘मित्राणि’ इति पदस्य किं विलोमपदं अत्र प्रयुक्तम्?

Answer

Answer: अरयः


Question 9.
श्लोके ‘शत्रवः’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: अरयः


(ङ) न चैनं सहसाक्रम्य जरा समधिरोहति।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च॥

Question 1.
मनुष्यस्य जीवने का सहसा आक्रम्यति?

Answer

Answer: जरा


Question 2.
जरा कीदृशस्य जनस्य समीपम् सहसा न समधिगच्छति?

Answer

Answer: व्यायामाभिरतस्य


Question 3.
जरा कथं मनुष्यजीवनम् आक्रम्यति?

Answer

Answer: सहसा


Question 4.
जनस्य मांस कथम् स्थिरी भवति?

Answer

Answer: व्यायामेन मांसं स्थिरीभवति।


Question 5.
केन कारणन मनुष्यस्य मांसं स्थिरं जायते?

Answer

Answer: व्यायामाभिरतेन मनुष्यस्य मांसं स्थिरं जायते।


Question 6.
अत्र ‘चैनं’ एनम् पदं कस्मै प्रयुक्तम्?

Answer

Answer: व्यायामशीलाय


Question 7.
‘अवरोहति’ इति पदस्य विपर्ययपदं श्लोके किम्?

Answer

Answer: आरोहति


Question 8.
‘संलग्नस्य’ इति पदस्य पर्यायपदं श्लोके किम्?

Answer

Answer: अभिरतस्य


Question 9.
श्लोके ‘जरा’ इति कर्तृपदस्य क्रियापदं किमस्ति?

Answer

Answer: समधिरोहति


(च) व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य च।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरूपगुणैर्लीनमपि कुर्यात्सुदर्शनम्॥

Question 1.
वैनतेयस्य समीपे क: न आगच्छति?

Answer

Answer: सर्पः


Question 2.
गुणहीनः जनः केन सुदर्शनः क्रियत?

Answer

Answer: व्यायामेन


Question 3.
पद्भ्याम् उद्वर्तितस्य जनस्य समीप के न आगच्छन्ति?

Answer

Answer: व्याधयः


Question 4.
जना रोगैः आक्रान्ताः कदा न भवन्ति?

Answer

Answer: यदा जनाः नियमित रूपेण व्यायाम कुवन्ति तदा ते रोगैः आक्रान्ताः न भवन्ति।


Question 5.
व्यायामः कान् जनान् सुदर्शनान् करोति?

Answer

Answer: व्यायामः वयोरूपगुणैः हीनान् जनान् सुदर्शनान् करोति।


Question 6.
‘कुर्यात्सुदर्शनम्’ अत्र क्रियापदं किम्?

Answer

Answer: कुर्यात्


Question 7.
‘गुणैयुक्तः’ इति पदस्य विपर्ययपदं गद्यांशे किम्?

Answer

Answer: गुणैर्लीनः


Question 8.
‘सर्पाः इति पदस्य पर्यायपदं गद्यांशे किम्?

Answer

Answer: उरगाः


Question 9.
‘व्याधयो नोपसर्पन्ति’। अत्र कर्तृपदं किम्?

Answer

Answer: व्याधयः


(छ) व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम्।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते॥

Question 1.
प्रतिदिनं कम् कर्त्तव्यम्?

Answer

Answer: व्यायामम्


Question 2.
सुचारुरूपेण भोजनम् पाचयितुम् कः कर्त्तव्यः?

Answer

Answer: व्यायामः


Question 3.
व्यायामेन विदग्धमविदग्धं वा भोजनं कथं परिपच्यते?

Answer

Answer: निर्दोषम्


Question 4.
अस्माकं शरीरे व्यायामेन कीदृशं भोजनं परिपच्यते?

Answer

Answer: अस्माकं शरीरे व्यायामेन विदग्धम् अविदग्धम् वा भोजनम् परिपच्यते।


Question 5.
जनः नित्यं कम् कुर्यात्?

Answer

Answer: जनाः नित्यं व्यायाम कुर्यात्।


Question 6.
‘विदग्धम्’ इति पदस्य विपर्ययपदं गद्यांशे किम्?

Answer

Answer: अविदग्धम्


Question 7.
‘पच्यते’ अत्र क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: भोजनम्


Question 8.
‘सुपक्वम्’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: विदग्धम्


Question 9.
‘विरुद्धमपि भोजनम्’ अत्र विशेष्यपदं किम्?

Answer

Answer: भोजनम्


(ज) व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः॥

Question 1.
बलवते पथ्यः कः अस्ति?

Answer

Answer: व्यायामः


Question 2.
स्निग्ध भोजिने’ कः औषिधि-सदृशं अस्ति?

Answer

Answer: व्यायामः


Question 3.
केषां सदा व्यायामः पथ्यः वर्तते?

Answer

Answer: बलिनाम्


Question 4.
व्यायासः कदा पथ्यतमः भवति?

Answer

Answer: शीते वसन्ते च व्यायामः सदा पथ्यतमः भवति।


Question 5.
कः सर्वेभ्यः ओषधिः वर्तते?

Answer

Answer: व्यायामः सर्वेभ्यः औषधिः वर्तते।


Question 6.
‘लाभदायकः’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: पथ्यतमः


Question 7.
‘अपथ्यः’ इति पदस्य विपर्ययपदं किम् प्रयुक्तम्?

Answer

Answer: पथ्यः


Question 8.
‘तेषां पथ्यतमः स्मृतः’ अत्र क्रियापदं किम्?

Answer

Answer: स्मृतः


Question 9.
‘व्यायामों’ हि सदा पथ्यः’। अत्र विशेषणपदं किमस्ति?

Answer

Answer: पध्यः


(झ) सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा।

Question 1.
व्यायामः केषु ऋतुषु कर्त्तव्यः?

Answer

Answer: सर्वेषु


Question 2.
मनुष्यः कस्य हितैषी अस्ति?

Answer

Answer: आत्मनः


Question 3.
कस्य हितैषिभिः व्यायामः कर्तव्य?

Answer

Answer: आत्मनः


Question 4.
व्यायामः कदा हानिकारकः न भवति?

Answer

Answer: सर्वेषु ऋतुषु बलस्यार्धन व्यायामः कर्त्तव्यः तदा व्यायामः हानिकारकः न भवति।


Question 5.
व्यायामः कदा जनान् हन्ति?

Answer

Answer: यदा व्यायामः पूर्णबले क्रियते तदा सः जनान् हन्ति।


Question 6.
‘पुरुषैः’ इति पदस्य पर्यायपदं लिखत।

Answer

Answer: पुम्भिः


Question 7.
‘सर्वेष्वृतुषु’ अत्र विशेष्यपदं किम् अस्ति?

Answer

Answer: ऋतुषु


Question 8.
‘पूर्णतया’ इति पदस्य विलोमपदं किम्।

Answer

Answer: अर्धेन


Question 9.
‘बलस्यार्धन व्यायामः कर्तव्यः।’ अत्र क्रियापदं किम्?

Answer

Answer: कर्तव्यः


(ञ) हृदिस्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते।
व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्॥

Question 1.
हृदिस्थाने कः भवति?

Answer

Answer: वायुः


Question 2.
हृदिस्थाने स्थितो वायुः कुत्र प्रपद्यते?

Answer

Answer: वक्त्रम्


Question 3.
अत्र कस्य लक्षणम् कथितम्?

Answer

Answer: बलार्धस्य


Question 4.
जन्तोः बलार्धस्य लक्षणम् किम् भवति?

Answer

Answer: हृदिस्थान स्थितो वायुर्यदा वक्त्रं प्रपद्यते व्यायाम कुर्वतो जन्तोः तद् बलार्धस्य लक्षणम्।


Question 5.
वायुः कुत्र स्थितो भवति?

Answer

Answer: वायुः हृदिस्थाने स्थितो भवति।


Question 6.
अत्र श्लोके ‘प्रपद्यते’ इति क्रियापदस्य कर्तपदं किम्?

Answer

Answer: वायुः


Question 7.
श्लोके ‘पूर्णबलस्य’ इति पदस्य विलोमपदं किम्?

Answer

Answer: बलार्धस्य


Question 8.
अत्र ‘जीवस्य’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: जन्तोः


Question 9.
‘कुर्वतः जन्तोः’ अनयोः विशेषणपदं किम्?

Answer

Answer: कुर्वत:


(ट) वयोबलशरीराणि देशकालाशनानि च।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात्।।

Question 1.
व्यायामशीलः कीदृशं भोजनं कुर्यात्?

Answer

Answer: अनुकूलम्


Question 2.
सूर्यासनम् कदा करणीयम्?

Answer

Answer: प्रात:काले


Question 3.
कानि दृष्ट्वा व्यानामं कुर्यात्?

Answer

Answer: वयोबलशरीराणि


Question 4.
व्यायामशीलः कदा रुग्णः न भवति?

Answer

Answer: वयोबलशरीराणि देशकालाशनानि च समीक्ष्य व्यायाम कुर्यात् तदा व्यायामशीलः रुग्णः न भवति।


Question 5.
यदि नियमतः व्यायामः न क्रियते तदा किं प्राप्यते?

Answer

Answer: यदि नियमतः व्यायामः न क्रियते तदा रोगं प्राप्यते।


Question 6.
‘कुर्याद्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: व्यायामम्


Question 7.
‘आयुः’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: वयः


Question 8.
‘रोगमाप्नुयात्’ अत्र क्रियापदं किम्?

Answer

Answer: आप्नुयात्


Question 9.
श्लोके ‘स्वास्थ्यम्’ इति पदस्य कः विपर्ययः आगतः?

Answer

Answer: रोगम्


अधोलिखितश्लोकानाम् अन्वयं मञ्जूषातः उचितं पदं चित्वा पूरयत

(क) शरीरायासजननं कर्म व्यायामसंज्ञितम्।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः॥

अन्वयः- शरीर आयासजननम् (i) ……………… व्यायामसंज्ञितम् (ii) …………….. तु (iii) …………….. सुखं (iv) …………….. विमृद्नीयात्।
मञ्जूषा- देहम्, समन्ततः कर्म, तत्कृत्वा

Answer

Answer:
(i) कर्म
(ii) तत्कृत्वा
(iii) देहम्
(iv) समन्ततः


(ख) शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता।
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा॥

अन्वयः- (i) ………………… गात्राणाम् (ii) …………….. सुविभक्तता दीप्ताग्नित्वम् (iii) ……………… स्थिरत्वं (iv) …………… मजा।
मञ्जूषा- लाघवं, कान्तिः, अनालस्यं, शरीरोपचयः

Answer

Answer:
(i) शरीरोपचयः
(ii) कान्तिः
(iii) अनालस्यं
(iv) लाघवं


(ग) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता।
आरोग्यं चापि परमं व्यायामादुपजायते॥

अन्वयः- श्रमक्लमपिपासोष्ण (i) …………….. सहिष्णुता (ii) …………………. आरोग्यं (iii) ………………….. व्यायामाद् (iv) ………………… ।
मञ्जूषा- परमं, उपजायते, शीतादीनां, चापि

Answer

Answer:
(i) शीतादीनां
(ii) परमं
(iii) चापि
(iv) उपजायते


(घ) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्॥

अन्वयः- (i) ……………….. तेन (ii) ………………… किञ्चित्स्थौल्यापकर्षणम् न (iii) ………………………. च व्यायामिनं मर्त्यम् अरयः (iv) …………………… न अर्दयन्ति।
मञ्जूषा- बलात्, सदृशं, अस्ति, च

Answer

Answer:
(i) च
(ii) सदृशं
(iii) अस्ति
(iv) बलात्


न चैनं सहसाक्रम्य जरा समधिरोहति।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च॥

अन्वयः- चैनं (i) …………………. सहसाक्रम्य (ii) …………………. समधिरोहति च व्यायामाभिरतस्य (iii) ………………………. च (iv)…………….. ।
मञ्जूषा- मांस, जरा, न, स्थिरीभवति

Answer

Answer:
(i) जरा
(ii) न
(iii) मांसं
(iv) स्थिरीभवति


(च) व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य च।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरूपगुणैर्लीनमपि कुर्यात्सुदर्शनम्॥

अन्वयः- व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य (i) …………. (ii) …………….. वैनतेयमिवोरगाः (iii) ……………….. वयोरूपगणे_नमपि (iv) …………………
मञ्जूषा- नोपसर्पन्ति, सुदर्शनम्, व्याधयो, च

Answer

Answer:
(i) च
(ii) व्याधयो
(iii) नोपसर्पन्ति
(iv) सुदर्शनम्


(छ) व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम्।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ॥7॥

अन्वयः- नित्यं (i) ………………. कुर्वतो विरुद्धमपि (ii) ……………. विदग्धमविदग्धं (iii) ………………. निर्दोष (iv) ……………।
मञ्जूषा- वा, व्यायाम, परिपच्यते, भोजनम्

Answer

Answer:
(i) व्यायाम
(ii) भोजनम्
(iii) वा
(iv) परिपच्यते


(ज) व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्।
स च शीते वसन्ते च तेषां पथ्यतमः समृतः॥

अन्वयः- हि व्यायामो (i) …………… बलिनां स्निग्धभोजिनाम् (ii) ……………. शीते च (iii) ……………… च तेषां (iv) ……………. स्मृतः।
मञ्जूषा- सदा, पथ्यो, वसन्ते, पथ्यतमः

Answer

Answer:
(i) सदा
(ii) पथ्यो
(iii) वसन्ते
(iv) पथ्यतमः


(झ) सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा॥

अन्वयः- आत्महितैषिभिः (i) ……………… सर्वेषु ऋतुषु अरहरः (ii) …………….. अर्धेन (iii) ……………. कर्त्तव्यो (iv) ……………. हन्त्यतः।
मञ्जूषा- अन्यथा, पुम्भिः, बलस्य, व्यायामो

Answer

Answer:
(i) पुम्भिः
(ii) बलस्य
(iii) व्यायामो
(iv) अन्यथा


(ज) हृदिस्थानस्थितो वायर्यदा वक्त्रं प्रपद्यते।
व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्॥

अन्वयः- यदा हृदिस्थानस्थितो (i) ……………. वक्त्रं (ii) ……….. व्यायाम कुर्वतो (ii) ……………. तबलार्धस्य (iv) ……………….।
मञ्जूषा- वायुः, प्रपद्यते, लक्षणम्, जन्तोः

Answer

Answer:
(i) वायुः
(ii) प्रपद्यते
(iii) जन्तोः
(iv) लक्षणम्


(ट) वयोबलशरीराणि देशकालाशनानि च।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात्॥

अन्वयः- वयोबलशरीराणि (i) ………………… च व्यायाम (ii) …………………….. कुर्याद् (iii) ………….. रोगम् (iv) ………………….
मञ्जूषा- देशकालाशनानि, आप्नुयात्, समीक्ष्य, अन्यथा

Answer

Answer:
(i) देशकालाशनानि
(ii) समीक्ष्य
(iii) अन्यथा
(iv) आप्नुयात्


अधोलिखित श्लोकानाम् भावार्थम् मञ्जूषायाः सहायत्या उचित-क्रमेण पूरयत्

(क) शरीरायासजननं कर्म व्यायामसंज्ञितम्।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः॥

भावार्थ:- अस्यभावेऽस्ति यत् शरीरस्य (i) …………. कार्य (ii) ……………… कथ्यते। तं कृत्वा जनाः (iii) ……………… सुखं प्राप्नुवन्ति अतः समन्ततः शरीरस्य (iv) …………………. अवश्यमेव नित्यं कर्तव्यम्।
मञ्जूषा- मर्दनम्, परिश्रमस्य, व्यायामः, दैहिकं

Answer

Answer:
(i) परिश्रमस्य
(ii) व्यायाम:
(iii) दैहिकं
(iv) मर्दनम्


(ख) शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता।
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा॥

भावार्थ:- व्यायात् जनानां (i) ……………… शारीरिकसौन्दर्यं जठाराग्नेश्च (ii) ……………… भवति। सहैव निरालस्यता (iii)…………… सूक्ष्मता (iv) …………….. स्वच्छता चापिव्यायामात् भवति।
मञ्जूषा- स्थिरता, शरीरवृद्धिः, शरीरस्य, प्रकाशः (तेजः)

Answer

Answer:
(i) शरीरवृद्धिः
(ii) प्रकाश: (तेजः)
(iii) स्थिरता
(iv) शरीरस्य


(ग) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता।
आरोग्यं चापि परमं व्यायामादुपजायते॥

भावार्थ:- आचार्यः सुश्रुतः कथयति यत् व्यायामात् (i) ………………. क्लमम् (ii) ………………. ऊष्म तापशीतादीनां (iii) ……………. एवम् (iv) ……………… स्वास्थ्यं भवति।
मञ्जूषा- पिपासा, शारीरिकपरिश्रम, उत्तम, सहनम्

Answer

Answer:
(i) शारीरिकपरिश्रमं
(ii) पिपासा
(iii) सहनम्
(iv) उत्तम


(घ) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्॥

भावार्थ:-व्यायामात् अतिरिक्तं (i) ………….. दूरीकरणस्य अन्यः कोऽपि (ii) ……………… नास्ति। व्यायाम च कुर्वन्तं (iii) ………………. शत्रवः बलात् (iv) …………. समर्थाः न भवन्ति।
मञ्जूषा- मर्दयितुम्, उपायः, जनं, स्थूलताम्

Answer

Answer:
(i) स्थूलताम्
(ii) उपाय:
(iii) जनं
(iv) मर्दयितुम्


(ङ) न चैनं सहसाक्रम्य जरा समधिरोहति।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च॥

भावार्थ:- व्यायामे नित्यं (i) ………….. जगस्य समीपे (ii) …………… सहसैव कदापि आक्रमणं न करोति, एवमेव (iii) ……………… ‘जनस्य मांसम् अपि (iv) ……………… निरन्तरम् भवन्ति।
मञ्जूषा- रतस्य, व्यायामिनः, जरावस्था (वृद्धावस्था), परिपक्वम्

Answer

Answer:
(i) रतस्य
(ii) जरावस्था (वृद्धावस्था)
(iii) व्यायामिनः
(iv) परिपक्वम्


(च) व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य च।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरुपगुणैीनमपि कुर्यात्सुदर्शनम्॥

भावार्थ:- अस्यभावोऽस्ति यत् येजनाः व्यायाम कुर्वन्तः स्वशरीराणि (i) …………… कुर्वन्ति एवं पादाभ्याम् (ii) …………….. भवन्ति। तेषां समीपे रोगाः तथैव नागच्छन्ति यथा (iii) ……………. समीपे सर्पाः न आयान्ति। व्यायामेन जनाः आयुषा, रुपेण (iv) ……………. च हीनाः भूत्वा अपि दर्शनीयाः (सुन्दराः) भवन्ति।
मञ्जूषा- गृध्रस्य, स्वेदयुक्तानि, गुणैः, उत्थिताः

Answer

Answer:
(i) स्वेदयुक्तानि
(ii) उत्थिताः
(iii) गृध्रस्य
(iv) गुणैः


(छ) व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम्
विदग्धमविदग्धं वा निर्दोषं परिपच्यते॥

भावार्थ:-ये जनाः (i) …………. व्यायाम कुर्वन्ति तेषां (ii) ……………. पूर्णतया पक्वं (ii) ………….. वा अन्नं (iv)……………….. विना एव पचति।
मञ्जूषा- कष्टम्, अपक्वं, नित्यं, अनुपयोगि

Answer

Answer:
(i) नित्यं
(ii) अनुपयोगि
(iii) अपक्वं
(iv) कष्टम्


(ज) व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्।
स च शीते वसन्ते च तेषां पथ्यतमः समृतः॥

भावार्थः- नूनम् व्यायामः सदैव (i) …………. स्निग्धभोजिनाम् च (ii) …………… वर्तते। सः च (iii) ……………… वसन्तौ च तेभ्यः अतीव (iv) …………. कथितः।
मञ्जूषा- लाभदायकः, औषधिः, शीतकाले, बलशालिना

Answer

Answer:
(i) बलशालिनां
(ii) ओषधिः
(iii) शीतकाले
(iv) लाभदायकः


(झ) सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा॥

भावार्थ:-स्वहितं इच्छन् (i) …………. सदैव सर्वेषु (ii) …………. अर्घन बलेन एव (iii) ………. करणीयः। अन्यथा अत्यधिकस्य बलस्य प्रयोगेण व्यायामः (iv) …………… अपि भवति।
मञ्जूषा- हानिकरः, नरः, ऋतुषु, व्यायामः।

Answer

Answer:
(i) नरः
(ii) ऋतुषु
(iii) व्यायामः
(iv) हानिकरः


(ञ) हृदिस्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते।
व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्॥

भावार्थ: -यदा व्यायाम-काले (i) ……….. स्थितः वायु मुखं (ii) ………… अधिगच्छति। तदा सः व्यायामिनः (iii) …………. अर्धस्य बलस्य (iv) …………….. भवति।
मञ्जूषा- यावत्:, हृदयस्थाने, लक्षणं, जनस्य

Answer

Answer:
(i) हृदयस्थाने
(ii) यावत्
(iii) जनस्य
(iv) लक्षणं


(ट) वयोबलशरीराणि देशकालाशनानि च।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात्॥

भावार्थ:- अस्यभवोऽस्ति यत् जनस्य कर्तव्यम् अस्तियत् सः स्व आयुः (i) …………… शरीरं देशं (ii) ………….. भोजनञ्च दृष्ट्वा एवं (iii) ……………… कुर्यात्। अन्यथा तु सः शीघ्रमेव (iv) …………….. प्राप्ात।
मञ्जूषा- रोगान्, बलम्, व्यायाम्, समयम्

Answer

Answer:
(i) बलम्
(ii) समयम्
(iii) व्यायामम्
(iv) रोगान्


निम्न ‘क’ वर्गीयपदानाम् ‘ख’ वर्गीयपर्यायपदैः सह मेलनं कुर्यात्वर्ग

‘क’ वर्ग – ‘ख’ वर्ग
आयासः – तापः
जरा – नरैः
समन्ततः – सर्पः
उरगः – समृद्धिः
उपचयः – सौन्दर्यम्
पथ्य – वृद्धवस्था
पुम्भिः – शत्रवः
अहनः – गरुड़ः
वैनतेय – श्रमः
काल: – भोजनानि
अशनानि – स्वास्थ्यप्रद
वक्त्रम् – सर्वतः
मृजा – दिवसः
वायुः – निर्मलता
कान्तिः – समयः
उष्णः – शरीरम्
गात्रम् – मुखम्
जन्तोः – अपक्वम्
अरयः – जीवस्य
अविदग्धम् – पवनः

Answer

Answer:
वर्ग ‘क’ – वर्ग ‘ख’
आयासः – श्रमः
जरा – वृद्धवस्था
समन्ततः – सर्वतः
उरगः – सर्पः
उपचयः – समृद्धि
पथ्य – स्वास्थ्यप्रद
पुम्भिः – नरैः
अहनः – दिवस:
वैनतेय – गरुड़:
कालः – समयः
अशनानि – भोजनानि
वक्त्रम् – मुखम्
मृजा – निर्मलता
वायुः – पवनः
कान्तिः – सौन्दर्यम्
उष्णः – तापः
गात्रम् – शरीरम्
जन्तोः – जीवस्य
अरयः – शत्रवः
अविदग्धम् – अपक्वम्


क’ स्तम्भे विशेषणपदं लिखितम् ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(क) परमम् – (i) बलस्य
(ख) अर्धस्य – (ii) फलानि
(ग) पक्वानि – (iii) व्याधः
(घ) दृष्टः – (iv) गीतं
(ङ) मधुरं – (v) आरोग्यम्

Answer

Answer:
(क) परमम् – (v) आरोग्यम्
(ख) अर्धस्य – (i) बलस्य
(ग) पक्वानि – (ii) फलानि
(घ) दृष्टः – (iii) व्याधः
(ङ) मधुरं – (iv) गीतं


अधोलिखितपदानां तेषां विपर्ययपदैः सह मेलनं कुरुतः’

पदानि – विपर्ययपदानि
सदा – अपथ्यम्
उष्ण: – कदा
आत्मगतम् – अविदग्धम्
अरयः – यौवनम्
जरा – विस्मृतः
स्थिर – शीतः
पथ्यं – मित्राणि
लाभ: – अस्थिरः
विदग्धम् – हानिः
सुखम् – प्रकाशम्
स्मृतः – दु:खम्
उपयोगी – अनुपयोगी

Answer

Answer:
पदानि – विपर्ययपदानि
सदा – कदा
पथ्यं – अपथ्यम्
उष्णः – शीतः
लाभ: – हानिः
आत्मगतम् – प्रकाशम्
विदग्धम् – अविदग्धम्
अरयः – मित्राणि
सुखम् – दुःखम्
जरा – यौवनम्
स्मृतरु – विस्मृतः
स्थिर – अस्थिरः
उपयोगी – अनुपयोगी


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् पृथक् कृत्वा लिखत

MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers 1

Answer

Answer:
(क) उप + जायते
(ख) अप + कर्षणम्
(ग) अधि + रोहति
(घ) प्र + पद्यते
(ङ) सु + वि + भक्तता


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit व्यायामः सर्वदा पथ्यः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.