MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided जननी तुल्यवत्सला Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-10-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 5 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

कोष्ठकेषु उचितं उत्तरं चित्वा प्रश्ननिर्माणं कुरुत

Class 10 Sanskrit Chapter 5 MCQ Question 1.
दुर्बले सुते मातुः अभ्यधिका कृपा भवति।
(i) के
(ii) कति
(iii) कस्य
(iv) कस्याः

Answer

Answer: (iv) कस्याः


दुर्बले सुते मातुः अभ्यधिका कृपा भवति।

Janani Tulya Vatsala MCQ Question 2.
सर्वत्र एव जलोपप्लवः सञ्जातः।
(i) कः
(ii) कीदृशः
(iii) किम्
(iv) कथम्

Answer

Answer: (ii) कीदृशः


MCQ Questions For Class 10 Sanskrit Chapter 5 Question 3.
बहूनि अपत्यानि सन्ति।
(i) कानि
(ii) कीदृशाः
(iii) कथम्
(iv) कम्

Answer

Answer: (i) कानि


Sanskrit Chapter 5 Class 10 MCQ Question 4.
एक :बलीवर्दः शरीरेण दुर्बलः आसीत्।
(i) केन
(ii) कथम्
(ii) कीदृशम्
(iv) किम्

Answer

Answer: (i) केन


Sanskrit Class 10 Chapter 5 MCQ Question 5.
कृषीवलः क्रुद्धः अभवत्।
(i) कः
(ii) कीदृशः
(iii) किम्
(iv) केन

Answer

Answer: (ii) कीदृशः


Class 10 Sanskrit Ch 5 MCQ Question 6.
मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
(i) काः
(ii) कस्याः
(iii) कीदृशः
(iv) काम्

Answer

Answer: (ii) कस्याः


Question 7.
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
(i) किम्
(ii) कम्
(iii) कः
(iv) कीदृशम्

Answer

Answer: (i) किम्


Question 8.
कृषक: तं दीनम् बहुधा पीङयति।
(i) कीदृशम्
(ii) किम्
(iii) केन
(iv) कथम्

Answer

Answer: (i) कीदृशम्


Question 9.
क्रुद्ध कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्।
(i) कीदृशम्
(ii) कतिवारम्
(iii) एकवारम्
(iv) किम्

Answer

Answer: (ii) कतिवारम्


Question 10.
सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।
(i) कासु
(ii) केषु
(iii) कस्याः
(iv) कथम्

Answer

Answer: (ii) केषु


Question 11.
दीने पुत्रे तु माता कृपाईहृदया भवेत्।।
(i) कासु
(ii) कीदृशी
(iii) का
(iv) कीदृशः

Answer

Answer: (ii) कीदृशी


Question 12.
कृषक: वृषभौ नीत्वा गृहमगात्।
(i) कः
(ii) को
(iii) किम्
(iv) केन

Answer

Answer: (ii) को


कृषक: वृषभौ नीत्वा गृहमगात्।

अधोलिखितं गद्याशं पठित्वा गद्यांशाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसार लिखित

(क) कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। स ऋषभः हलमूदवा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि? उच्यताम्” इति। सा च

Question 1.
कृषकः काभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत्?

Answer

Answer: बलीवाभ्याम्


Question 2.
एकः बलीवर्दः कीदृशः आसीत्?

Answer

Answer: दुर्बलः


Question 3.
कः गन्तुम् अशक्तः आसीत्?

Answer

Answer: एकः (वृषभः)


Question 4.
सर्वधेनूनां माता सुरभिः किमर्थम् रुदन्ती आसीत्?

Answer

Answer: सर्वधेनूनां माता भूमौ पतिते स्वपुत्रं दृष्ट्वा रुदन्ती आसीत्।


Question 5.
कश्चित् कृषकः किं कुर्वन् आसीत्?

Answer

Answer: कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।


Question 6.
‘पपात’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: सः


Question 7.
‘क्रुद्धः कृषीवलः’ अत्र विशेषणपदं किम् प्रयुक्तम्?

Answer

Answer: क्रुद्धः


Question 8.
‘ताम् पृच्छत्’ अत्र ‘ताम्’ पदं कस्यै प्रयुक्तम्?

Answer

Answer: सुरभये


Question 9.
‘सबलः’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: दुर्बलः


(ख) “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छेण भारमुद्वहति। इतरमिव। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्। “भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्

Question 1.
सा पुत्रस्य किं दृष्ट्वा रोदिति?

Answer

Answer: दैन्यम्


Question 2.
अत्र सम्बोधनपदं किं प्रयुक्तम्?

Answer

Answer: भो वासव!


Question 3.
कः वृषभं बहुधा पीडयति?

Answer

Answer: कृषक:


Question 4.
सुरभिः इन्द्राय किम् अवदत्?

Answer

Answer: सुरभिः इन्द्राय अवदत्-” भो वासव! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि। सः दीन इति जाननपि कृषक: तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं बोढुं सः न शक्नोति। एतत् भवान् पश्यति न?”


Question 5.
सः (कृषक:) तं कथं बहुधा पीटर नि

Answer

Answer: सः वृषभः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति।


Question 6.
‘कृषकः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: पीडयति


Question 7.
‘रोदिमि’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: अहम्


Question 8.
‘काठिन्येन’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?

Answer

Answer: कृच्छ्रेण


Question 9.
‘प्रसीदामि’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: रोदिमि


(ग)“बहुन्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। स च तामेवमसान्त्वयत्-“ गच्छ वत्से! सर्वं भद्रं जायेत।” अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत। पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः। कृषक: हर्षतिरिकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।

Question 1.
सर्वेष्वपत्येषु जननी कीदृशी भवति?

Answer

Answer: तुल्यवत्सला


Question 2.
कुत्र जलोपप्लवः सञ्जातः?

Answer

Answer: सर्वत्र


Question 3.
कीदृशे सुते मातुः अभ्यधिका कृपा सहजा एव?

Answer

Answer: दुर्बले


Question 4.
कस्य वचनं श्रुत्वा भृश विस्मितस्याखण्डलस्यापि हृदयमद्रवत्?

Answer

Answer: सुरभिवचनं (सुरभेः वचनं) श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्।


Question 5.
सः (आखण्डलः) ताम् कथम् असान्त्वयत्?

Answer

Answer: स च तामेवमसान्त्वयत्-“गच्छ वत्से! सर्वं भद्रं जायेत।”


Question 6
‘अनुभवामि’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: अहम्


Question 7.
‘जनकः’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: जननी


Question 8.
‘शीघ्रम्’ इति पदस्य पर्यायपदं किम् प्रयुक्तम्?

Answer

Answer: अचिरात्


Question 9.
‘एतस्मिन् पुत्रे’ अत्र विशेषणपदं किम् अस्ति?

Answer

Answer: एतस्मिन्


अधोलिखित श्लोकं पठित्वा श्लोकाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः!।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!॥

Question 1.
त्रिदशाधिपः कः अस्ति?

Answer

Answer: इन्द्रः


Question 2.
कश्चित् कः न दृश्यते?

Answer

Answer: विनिपातः (सहायक:)


Question 3.
सुरभिः कं शोचति?

Answer

Answer: पुत्रम्


Question 4.
सुरभिः पुत्रस्य चिन्तां कृत्वा किमर्थम् रोदिति?

Answer

Answer: सुरभिः चिन्तयति यत् कश्चित् न वः विनिपातः दृश्यते अतः सः पुत्रस्य चिन्तां कृत्वा रोदिति।


Question 5.
सुरभिः कं सम्बोधयति?

Answer

Answer: सुरभिः इन्द्रं कौशिकं सम्बोधयति।


Question 6.
‘सहायकः’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: विनिपातः


Question 7.
‘त्रिदशाधिपः’ पदं कस्य पदस्य विशेषणं अस्ति?

Answer

Answer: इन्द्रस्य


Question 8.
‘रोदिमि’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: अहम्


Question 9.
‘कौशिक’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: इन्द्राय


(ख) यदि पुत्रसहनं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

Question 1.
सुरभेः कति पुत्राः सन्ति?

Answer

Answer: सहस्रम्


Question 2.
पुत्राः सर्वत्र कीदृशाः सन्ति?

Answer

Answer: समम्


Question 3.
के सर्वत्र समम् एव सन्ति?

Answer

Answer: पुत्रसहस्रम्


Question 4.
सुरभिः इन्द्रम् प्रति किं कथयति?

Answer

Answer: सुरभिः इन्द्रम् प्रति कथयति-हे शक्र! यदि मे पुत्रसहस्रं मे सर्वत्र सममेव तु तथापि दीनस्य पुत्रस्य सतः अभ्यधिका कृपा (अस्ति)।


Question 5.
कीदृशे पुत्रे मातुः अभ्यधिका कृपा भवति?

Answer

Answer: दीने सति पुत्रे मातुः अभ्यधिका कृपा भवति।


Question 6.
‘शक्र’ इति पदं कस्मै प्रयुक्तम्?

Answer

Answer: इन्द्राय


Question 7.
श्लोके ‘मे’ पदं कस्मै आगतम्?

Answer

Answer: सुरभये


Question 8.
‘दीनस्य पुत्रस्य’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: दीनस्य


Question 9.
श्लोके ‘एकस्मिन् स्थाने’ इति पदस्य विलोमपदं किं प्रयुक्तम्?

Answer

Answer: सर्वत्र


(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपाहद्रया भवेत्॥

Question 1.
जननी कीदृशी भवति?

Answer

Answer: वत्सला


Question 2.
सर्वेषु अपत्येषु जननी कीदृशी भवति?

Answer

Answer: तुल्यवत्सला


Question 3.
तुल्यवत्सला का भवति?

Answer

Answer: जननी


Question 4.
जननी कीदृशम् पुत्रम् प्रति आर्द्रहृदया भवेत्?

Answer

Answer: पुत्रे दीने तु सा माता कृपाहृदया भवेत्?


Question 5.
कीदृशे पुत्रे माता कृपार्द्रहृद्रया भवति?

Answer

Answer: दीने पुत्रे माता कृपार्द्रहृदया भवति।


Question 6.
श्लोके ‘उदारहृदया’ इति अर्थे किं पदं प्रयुक्तम्?

Answer

Answer: (क) आर्द्रहृदया


Question 7.
अत्र ‘दीने’ इति विशेषणपदस्य विशेष्यपदं किम् प्रयुक्तम्?

Answer

Answer: (ख) पुत्रे


Question 8.
श्लोके ‘भवेत्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: (ख) माता


Question 9.
अत्र श्लोके ‘जनकः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: (ख) जननी


रेखांकितपदानां आधृत्य प्रश्ननिर्माणं कुरुत

(क) कृषक: बलीवाभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत।
(ख) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।
(ग) सः ऋषभः क्षेत्रे पपात।
(घ) भूमौ पतिते स्वपुत्रं दृष्ट्वा जननी अरोदत्।
(ङ) मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
(च) सुरभेः इमाम् अवस्थां दृष्टट्वा सुराधिपः अपृच्छत्।
(छ) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(ज) सः बलीवर्दः धुरं वोढुं न शक्नोति।
(झ) सर्वधेनूनां माता सुरभिः आसीत्।
(ञ) सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।

Answer

Answer:
(क) कृषक: काभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत?
(ख) तयोः कयोः एकः शरीरेण दुर्बलः आसीत्?
(ग) सः ऋषभः कुत्र पपात?
(घ) भूमौ पतिते कम् दृष्ट्वा जननी अरोदत्?
(ङ) मातुः कस्याः नेत्राभ्यामश्रूणि आविरासन्?
(च) सुरभेः इमाम् अवस्था दृष्टट्वा कः अपृच्छत्?
(छ) कस्य दैन्यं दृष्ट्वा अहं रोदिमि?
(ज) सः बलीवर्दः किम् वोढुं न शक्नोति?
(झ) कासाम् माता सुरभिः आसीत्?
(ञ) सर्वेषु अपत्येषु जननी कीदृशी भवति?


श्लोकानाम् अन्वयं लिखतमञ्जूषायां प्रदत्तपर्दै उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिप:!।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!॥

अन्वय- कौशिक! (i) …………….. वः कश्चित (ii) …………….. न टश्यते अनम् तु (iii) ……………… शोचामि तेन (iv) …………….
मञ्जूषा- रोदिमि, त्रिदशाधिपः, विनिपातः, पुत्रं

Answer

Answer:
(i) त्रिदशाधिपः
(ii) विनिपातः
(iii) पुत्रं
(iv) रोदिमि


(ख) यदि पुत्रसहनं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

अन्वय- शक्र! यदि में (i) ………………. में सर्वत्र (ii) …………. तु दीनस्य (iii) ……………….. सतः (iv) …………… कृपा।
मञ्जूषा- सममेव, आभ्यधिका, पुत्रसहस्रं, पुत्रस्य

Answer

Answer:
(i) पुत्रसहस्रं
(ii) सममेव
(iii) पुत्रस्य
(iv) आभ्यधिका


(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपाहृदया भवेत्॥

अन्वय- सर्वेषु (i) …………… च (ii) ………………. जननी दीने (iii) ………………. तु सा माता। (iv) ……………….. भवेत्।
मञ्जूषा- कृपाहृदया, तुल्यवत्सला, पुत्रे, अपत्येषु

Answer

Answer:
(i) अपत्येषु
(ii) तुल्यवत्सला
(iii) पुत्रे
(iv) कृपार्द्रहृदया


भावार्थचयनम् उचितं पदं चित्वा भावार्थम् सम्पूरयत

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः!।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।

भावार्थ:- अस्य भावोऽस्ति यत् हे यात्राणां (i) …………….. स्वामि इन्द्र! तस्य मम दीनस्य (ii) …………… कश्चित (iii) ………………. माम् न दृश्यते। अतः अहंतस्य (iv) ……………. चिन्तयित्वा विलयामि।
मञ्जूषा- पुत्रस्य, लोकानाम्, विषय, सहायकः

Answer

Answer:
(i) लोकानाम्
(ii) पुत्रस्य
(iii) सहायकः
(iv) विषये


(ख) यदि पुत्रसहस्रं में, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

भावार्थ:- अर्थात् हे सुरधिप! यद्यपि अस्मिन् (i) ……………. मम सहस्रं पुत्राः महयं (ii) ……………. एव सन्ति, तथापि अस्य दीनस्य (iii) …………. कृते मम अधिकतरा (iv) ………………. अस्ति। मञ्जूषा- कृपा, संसारे, समानाः, पुत्रस्य

Answer

Answer:
(i) संसारे
(ii) समानाः
(iii) पुत्रस्य
(iv) कृपा


(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपाहृदया भवेत्॥

भावार्थ- अस्य भावोऽस्ति यत् माता तु स्व (i) ……………… सन्तानेषु समान प्रेमवती भवति तथापि स्व (ii) ……………… पुत्रे तु (iii) ……………… हृदयम् अतीव (iv) ………………. भवति।
मञ्जूषा- दीने, तस्याः, दयायुक्त, सर्वेषु

Answer

Answer:
(i) सर्वेषु
(ii) दीने
(iii) तस्याः
(iv) दयायुक्तं


कथाक्रमानुसारम् वाक्यानि पुनः लिखत

(अ) (क) एकः कृषकः आसीत्।
(ख) कृषकः तं दुर्बलं वृषभं तोदनेन अवर्तत।
(ग) तस्य समीपे बलीवौ आस्ताम्।
(घ) कृषीवल: क्रुद्धः अभवत्।
(ङ) सः जवेन गन्तुम् अशक्तः च आसीत्।
(च) तमुत्थापयितुम् बहुवारं यत्नमकरोत् तथापि सः नोत्थितः।
(छ) सः ऋषभः हलमूढ्वा गन्तुम् अशक्तः क्षेत्रे पपात्।
(ज) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।

Answer

Answer:
(क) एकः कृषकः आसीत्।
(ख) तस्य समीपे बलीवर्दी आस्ताम्।
(ग) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।
(घ) सः जवेन गन्तुम् अशक्तः च आसीत्।
(ङ) कृषकः तं दुर्बलं वृषभं तोदनेन अवर्तत।
(च) सः ऋषभः हलमूढ्वा गन्तुम् अशक्तः क्षेत्रे पपात्।
(छ) कृषीवलः क्रुद्धः अभवत्।
(ज) तमुत्थापयितुम् बहुवारं यत्नमकरोत् तथापि सः नोत्थितः।


(आ) (क) सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
(ख) एकः दुर्बल: बलीवर्दः भूमौ अपतत्।
(ग) सा अकथयत्-पुत्रस्य दैन्यम् दृष्ट्वा रोदिमि।
(घ) तदा तत्र सुराधिपः आगच्छत्।
(ङ) कृषक: तं दुर्बलं बहुधा पीड़यति।
(च) स्वपुत्रं दृष्ट्वा सर्वधेनूनां माता सुरभिः रोदिति स्म।
(छ) सः बलीवर्दः धुरं वोढुं न शक्नोति।
(ज) आयि शुभे! किमेवं रोदिषि?

Answer

Answer:
(क) एकः दुर्बलः बलीवर्दः भूमौ अपतत्।
(ख) स्वपुत्रं दृष्ट्वा सर्वधेनूनां माता सुरभिः रोदिति स्म।
(ग) तदा तत्र सुराधिपः आगच्छत्
(घ) सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
(ङ) आयि शुभे! किमेवं रोदिषि?
(च) सा अकथयत्-पुत्रस्य दैन्यम् दृष्ट्वा रोदिमि।
(छ) कृषक: तं दुर्बलं बहुधा पीड़यति।
(ज) स: बलीवर्दः धुरं वोढुं न शक्नोति।


(इ) (क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
(ख) सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।
(ग) सः बलीवर्दः क्षेत्रे अपतत्।
(घ) तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव।
(ङ) कृषकः वृषभौ नीत्वा गृहम् आगच्छत्।
(च) एकः शरीरेण दुर्बलः जवेन गुन्तुम् अशक्तः च आसीत्।
(छ) सर्वत्र जलोपप्लवः सञ्जातः।
(ज) एतत् दृष्ट्वा माता सुरभिः रोदितुम् आरब्धा।

Answer

Answer:
(क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्ष कुर्वन्नासीत्।
(ख) एकः शरीरेण दुर्बलः जवेन गुन्तुम् अशक्तः च आसीत्।
(ग) सः बलीवर्दः क्षेत्रे अपतत्।
(घ) एतत् दृष्ट्वा माता सुरभिः रोदितुम् आरब्धा।
(ङ) सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।
(च) तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव।
(छ) सर्वत्र जलोपप्लवः सञ्जातः।
(ज) कृषक: वृषभौ नीत्वा गृहम् आगच्छत्।


उचित पर्यायवाचि शब्दा: मेलनं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 1

Answer

Answer:
MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 2


(अ) विशेषण-विशेष्यपदानि योजयत

विशेषणपदानि – विशेष्यपदानि
(क) एकः – (i) वृषभं
(ख) दुर्बलं – (ii) पुत्रेषु
(ग) क्रुद्धः – (iii) पुत्रस्य
(घ) अधिकेषु – (iv) सुते
(ङ) दीनस्य – (v) कृषकः
(च) दुर्बले – (vi) कृषीवलः

Answer

Answer:
(क) एकः – (v) कृषकः
(ख) दुर्बलं – (i) वृषभं
(ग) क्रुद्धः – (vi) कृषीवलः
(घ) अधिकेषु – (ii) पुत्रेषु
(ङ) दीनस्य – (iii) पुत्रस्य
(च) दुर्बले – (iv) सुते


(आ) संस्कृतेन वाक्यप्रयोगं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 3

Answer

Answer:
(क) उत्कृष्टानि मन्दिराणि दर्शनीयानि सन्ति।
(ख) वैदेशिकाः पर्यटकाः अपि अत्र अगच्छन्ति।
(ग) मोहनः योग्यः वरः अस्ति।
(घ) सा तु निर्भीका महिला अस्ति।


उचितानि विपर्ययानि मेलनं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 4

Answer

Answer:
MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 5


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit जननी तुल्यवत्सला MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.