Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सूक्तयः Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 9 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरु

Question 1.
पिता पुत्राय महत् विद्याधनं अच्छति।
(i) कस्मै
(ii) कः
(iii) के
(iv) कस्मिन

Answer

Answer: (i) कस्मै


Question 2.
एतदर्थं पिता महत् तपः तपाति।।
(i) का
(ii) कः
(iii) किम्
(iv) काः

Answer

Answer: (ii) कः


Question 3.
इति उक्तिः एव कृतज्ञता भवति।
(i) कः
(ii) किम्
(iii) का
(iv) काम्

Answer

Answer: (iii) का


Question 4.
विद्या महत् धनं वर्तते।
(i) कथम्
(ii) किम्
(iii) कीदृशम्
(iv) कति

Answer

Answer: (iii) कीदृशम्


Question 5.
अवक्रता चित्ते भवेत्।
(i) काः
(ii) का
(iii) किम्
(iv) कस्मै

Answer

Answer: (ii) का


Question 6.
चित्ते वाचि अवक्रता समत्त्वं भवति।
(i) किम्
(ii) कम्
(iii) काम्
(iv) कान्

Answer

Answer: (i) किम्


Question 7.
महात्मानः तदेव समत्त्वं कथयन्ति।
(i) कः
(ii) काः
(iii) का
(iv) के

Answer

Answer: (iv) के


Question 8.
अवक्रता वाचि अपि भवेत्।
(i) कुत्र
(ii) का
(iii) कस्मिन्
(iv) कदा

Answer

Answer: (i) कुत्र


अवक्रता वाचि अपि भवेत्।

Question 9.
विमूढधी: अपक्वं फल भुङ्क्ते।
(i) कः
(ii) काः
(iii) के
(iv) का

Answer

Answer: (i) कः


Question 10.
मूर्खबुद्धिः धर्मप्रदाम् वाचं त्यजति।
(i) कीदृशाम्
(ii) कीदृशीम्
(iii) कीदृशी
(iv) काम्

Answer

Answer: (ii) कीदृशीम्


Question 11.
मूर्खः परुषां वाचं वदति।
(i) किम्
(ii) कम्
(iii) काम्
(iv) कानि

Answer

Answer: (iii) काम्


Question 12.
मूढः पक्वं फलं परित्यजति।
(i) काम्
(ii) कीदृशम्
(iii) कथम्।
(iv) किम्

Answer

Answer: (iv) किम्


Question 13.
विद्या एव नेत्रम् वर्तते।
(i) कः
(ii) कुत्र
(iii) का
(iv) किम्

Answer

Answer: (iii) का


Question 14.
विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः।
(i) के
(ii) कः
(iii) काः
(iv) का

Answer

Answer: (i) के


Question 15.
अन्येषां वदने नाममात्रमेव नेत्रे स्तः।
(i) कः
(ii) के
(iii) किम्
(iv) का

Answer

Answer: (ii) के


Question 16.
विद्याहीनाः नेत्रहीनाः इव भवन्ति।
(i) कः
(ii) काः
(iii) के
(iv) कीदृशाः

Answer

Answer: (iii) के


Question 17.
विवेकेन यथार्थनिर्णयः भवति।
(i) केन
(ii) कया
(iii) के
(iv) कथम्

Answer

Answer: (i) केन


Question 18.
जनानां कथनस्य निर्णयः विवेकः करोति।
(i) केषाम्
(ii) कासाम्
(iii) कथम्
(iv) काम्

Answer

Answer: (i) केषाम्


Question 19.
विवेकः एव तत्त्वार्थनिर्णयं करोति।
(i) कमः
(ii) किम्
(ii) काम्।
(iv) कान्

Answer

Answer: (ii) किम्


Question 20.
मंत्री वाक्पटुः भवेत्।
(i) कः
(ii) कीदृशः
(iii) का
(iv) किम्

Answer

Answer: (ii) कीदृशः


Question 21.
मंत्री सभायाम् अकातरः अपि भवेत्।
(i) काम
(ii) कुत्र
(iii) कीदृशः
(iv) कासाम्

Answer

Answer: (ii) कुत्र


Question 22.
वाक्पटुः मंत्री कदापि न परिभूयते।
(i) का
(ii) काम्।
(iii) कः
(iv) किम्

Answer

Answer: (iii) कः


Question 23.
धैर्यवान् मंत्री केनापि प्रकारेण परिभूयते।
(i) कः
(ii) का
(iii) के
(iv) किम्

Answer

Answer: (i) कः


Question 24.
मनुष्यः आत्मनः श्रेयः इच्छति।
(i) कः
(ii) किम्
(iii) कथम्
(iv) कदा

Answer

Answer: (ii) किम्


Question 25.
जनः अहितं कर्म न कुर्यात्।।
(i) कम्
(ii) किम्
(iii) कदा
(iv) कीदृशम

Answer

Answer: (iv) कीदृशम


Question 26.
सः परेभ्यः अहितं कर्म न कुर्यात्।
(i) केभ्यः
(ii) काभ्यः
(iii) काः
(iv) कैः

Answer

Answer: (i) केभ्यः


Question 27.
जनः प्रभूतानि सुखानि इच्छति।
(i) कानि
(ii) किम्
(iii) कति
(iv) कुत्र

Answer

Answer: (iii) कति


Question 28.
आचारः प्रथमः धर्मः अस्ति।
(i) कः
(ii) का
(iii) कीदृशः
(iv) के

Answer

Answer: (i) कः


Question 29.
इदं विद्वांसः कथयन्ति।
(i) के
(ii) कः
(iii) काः
(iv) का

Answer

Answer: (i) के


Question 30.
सदाचारः अवश्यमेव जनैः पालनीयः वर्तते।
(i) के
(ii) कः
(iii) कैः
(iv) कदा

Answer

Answer: (iii) कैः


Question 31.
सः प्राणेभ्यः अपि विशेषो भवति।
(i) काभ्यः
(ii) केभ्यः
(iii) कैः
(iv) कथम्

Answer

Answer: (ii) केभ्यः


निम्नलिखितम् श्लोकानि पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

Question 1.
विद्याधनम् कः यच्छति?

Answer

Answer: पिता


Question 2.
पिता पुत्राय विद्याधनम् कदा यच्छति?

Answer

Answer: बाल्ये


Question 3.
अस्मै पुत्राय पिता किं करोति?

Answer

Answer: तपः।


Question 4.
पिता कस्मै विद्याधनम् यच्छति?

Answer

Answer: पिता पुत्राय विद्याधनम् यच्छति।


Question 5.
अत्र धनम् किम् अमन्यत?

Answer

Answer: अत्र विद्याम् एव धनम् अमन्यत।


Question 6.
श्लोके ‘विद्याधनम्’ अस्य पदस्य विशेषणपदं किम्?

Answer

Answer: महत्


Question 7.
श्लोके अव्ययपदं किम्?

Answer

Answer: इति


Question 8.
‘तेपे’ इति क्रियायाः कर्तृपदं किम्?

Answer

Answer: पिता


Question 9.
‘कथनम्’ इति अर्थे किं पदं प्रयुक्तम्?

Answer

Answer: उक्तिः।


अथवा

Question 1.
पिता विद्याधनम् कस्मै यच्छति?

Answer

Answer: पुत्राय


Question 2.
विद्यादानाय पिता किम् करोति?

Answer

Answer: तपः


Question 3.
पिता कदा पुत्राय विद्याधनं यच्छति?

Answer

Answer: बाल्ये


Question 4.
पितुः तपस्यां ज्ञात्वा पुत्रः किम् अनुभवति?

Answer

Answer: पितुः तपस्यां ज्ञात्वा पुत्रः कृतज्ञताम् अनुभवति।


Question 5.
पिता पुत्राय किं यच्छति?

Answer

Answer: पिता पुत्राय विद्याधनं यच्छति।


Question 6.
‘अस्य’ इति सर्वनामपदम् कस्मै प्रयुक्तम्?

Answer

Answer: पुत्राय


Question 7.
‘जनकः’ इत्यस्य पदस्य कः पर्यायः श्लोके आगतः?

Answer

Answer: पिता


Question 8.
‘विद्याधनम्’ इति विशेष्य पदस्य किं विशेषणपदम् अत्र प्रयुक्तम्?

Answer

Answer: महत्


Question 9.
‘कथनम्’ इत्यर्थे कः शब्दः अस्मिन् श्लोके प्रयुक्तः?

Answer

Answer: उक्तिः


(ख) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।

Question 1.
चित्ते किम् भवेत्?

Answer

Answer: अवक्रता


Question 2.
अवक्रता तथा कस्यां यदि भवेत्?

Answer

Answer: वाचि


Question 3.
तत् तथ्यतः किं भवति?

Answer

Answer: समत्वम्।


Question 4.
समत्वम् किम् कथ्यते?

Answer

Answer: चित्ते वाचि च अवक्रता समत्वम् कथ्यते।


Question 5.
के तदेव समत्वं कथ्यते?

Answer

Answer: महात्मानः तदेव समत्वं कथ्यते।


Question 6.
‘भवेत्’ इति क्रियापदस्य कर्तृपदम् किम्?

Answer

Answer: अवक्रता


Question 7.
‘वाचि’ इति पदे का विभक्तिः?

Answer

Answer: सप्तमी


Question 8.
‘यथा’ इति पदस्य विलोमपदम् किम्?

Answer

Answer: तथा


Question 9.
‘महात्मानः’ इति पदे कः मूलशब्दः?

Answer

Answer: महात्मन्।


(ग) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

Question 1.
विमूढधीः कीदृशीं वाचं त्यजति?

Answer

Answer: धर्मप्रदाम्


Question 2.
कः परुषां वाचं वदति?

Answer

Answer: विमूढधीः


Question 3.
धर्मप्रदां वाचं कः त्यजति?

Answer

Answer: विमूढधीः


Question 4.
कः अपक्वम् फलं खादति?

Answer

Answer: विमूढधी: अपक्वम् फलम् खादति।


Question 5.
विमूढधीः कीदृशं फलं परित्यजति?

Answer

Answer: विमूढधीः पक्वं फल परित्यजति।


Question 6.
‘कठोराम्’ अस्य पर्यायः श्लोकात् एव चित्वा लिखत।

Answer

Answer: परुषाम्


Question 7.
पक्वम्’ इति पदस्य विलोमपदं किम्?

Answer

Answer: अपक्वं


Question 8.
परुषाम्’ इति कस्य पदस्य विशेषणम्?

Answer

Answer: वाचः


Question 9.
‘पक्वम्’ पदे कः प्रत्ययः?

Answer

Answer: क्त।


अथवा

Question 1.
परुषां वाचं कः वदति?

Answer

Answer: विमूढधीः


Question 2.
बुद्धिमन्तः जनाः कां वाणी वदन्ति?

Answer

Answer: धर्मप्रदाम्


Question 3.
कः पक्वं फलं परित्यजति?

Answer

Answer: विमूढधी


Question 4.
मन्दमतिः कीदृशं फलं त्यक्त्वा अपक्वं फलं खादति?

Answer

Answer: मन्दमतिः पक्वं फलं त्यक्त्वा अपक्वं फलं खादति।


Question 5.
कः धर्मप्रदां वाचं त्यजति?

Answer

Answer: विमूढधीः धर्मप्रदां वाचं त्यजति।


Question 6.
‘परित्यज्य’ इति अस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।

Answer

Answer: त्यक्त्वा


Question 7.
‘खादति’ अस्मिन् अर्थे किं क्रियापदम् अत्र प्रयुक्तम्?

Answer

Answer: भुङ्क्ते


Question 8.
‘परुषाम्’ इत्यस्य शब्दस्य भावानुकूलं शुद्धम् अर्थं चित्वा लिखत

Answer

Answer: कठोराम्


Question 9.
‘भुङ्क्ते’ इति क्रियायाः कर्तृपदं किम्?

Answer

Answer: विमूढधी:


(घ) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते॥

Question 1.
अत्र के चक्षुष्मन्तः?

Answer

Answer: विद्वांसः


Question 2.
विद्वांसः कुत्र चक्षुष्मन्तः प्रकीर्तिताः?

Answer

Answer: लोके


Question 3.
जनानां वदने नाममात्रं के भवतः?

Answer

Answer: चक्षुषी


Question 4.
चक्षुनामनी के?

Answer

Answer: मूर्खाणाम् वदने ये नेत्रे ते चक्षुनामनी।


Question 5.
के नेत्रहीनाः कथिता:?

Answer

Answer: मूर्खाः (विद्याहीनाः) नेत्रहीनाः कथिताः।


Question 6.
‘लोके अस्मिन्’ इत्यनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: अस्मिन्


Question 7.
‘प्रकीर्तिताः’ इति पदे कः प्रत्ययः?

Answer

Answer: क्त


Question 8.
‘अन्येषाम्’ इति पदं केभ्यः आगतम्?

Answer

Answer: विद्वद्भ्यः


Question 9.
‘विद्वांसः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: प्रकीर्तिताः।


अथवा

Question 1.
लोकेऽस्मिन् के चक्षुष्मन्तः प्रकीर्तिता:?

Answer

Answer: विद्वांसः


Question 2.
अन्येषां वदने के नामनी मते?

Answer

Answer: चक्षुषी


Question 3.
के वास्तविकरुपेण नेत्रवन्तः भवन्ति?

Answer

Answer: विद्वांसः


Question 4.
अस्मिन् लोके विद्वांसः कीदृशाः स्मृताः?

Answer

Answer: अस्मिन् लोके विद्वांसः चक्षुष्मन्तः स्मृताः।


Question 5.
वास्तविक रूपेण नेत्रं किम्?

Answer

Answer: वास्तविक रूपेण नेत्रं विद्या अस्ति।


Question 6.
‘लोकेऽस्मिन्’ अत्र विशेष्यपदं किम्?

Answer

Answer: लोके


Question 7.
‘मुखे’ अस्य पर्यायपदं श्लोकात् चित्वा उत्तरपुस्तिकायां लिखत।

Answer

Answer: वदने


Question 8.
‘मूर्खा:’ अस्य विलोमपदं श्लोकात् विचित्य उत्तरपुस्तिकायां लिखत।

Answer

Answer: विद्वांसः


Question 9.
‘ते चक्षुष्मन्तः प्रकीर्तिताः’ अत्र क्रियापदं किम्?

Answer

Answer: प्रकीर्तिताः


(ङ) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः॥

Question 1.
‘भवेद्येन’ अत्र सन्धिः अस्ति वर्ण संयोगो वा?

Answer

Answer: सन्धिः


Question 2.
विवेकी कस्य निर्णयः कर्तुम् समर्थ:?

Answer

Answer: तत्त्वार्थस्य


Question 3.
केन तत्वार्थनिर्णयः कर्तुं शक्यते?

Answer

Answer: विवेकेन।


Question 4.
विवेकः कः

Answer

Answer: येन केनापि यत् प्रोक्तम् तस्य तत्त्वार्थनिर्णयः येन कर्तुं जनः शक्यः भवेत्, सः एव विवेकः।


Question 5.
तत्वार्थनिर्णयं कः करोति?

Answer

Answer: तत्वार्थनिर्णयं जनः करोति।


Question 6.
‘विवेकः’ अस्य कर्तृपदस्य क्रियापदम् किम्?

Answer

Answer: ईरितः


Question 7.
‘कर्तुम्’ इति पदे का धातुः?

Answer

Answer: कृ


Question 8.
‘भवेत्’ इति पदं कस्मिन् लकारे अस्ति?

Answer

Answer: विधिलिङ्


Question 9.
‘सः’ इति सर्वनामपदस्य प्रयोगः कस्मै अभवत्?

Answer

Answer: विवेकाय।


(च) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

Question 1.
कः परैः न परिभूयते?

Answer

Answer: अकातर-मन्त्री


Question 2.
अत्र ‘सः’ पदम् कस्मै प्रयुक्तम्?

Answer

Answer: मन्त्रिणे


Question 3.
मन्त्रिणः प्रथमः गुणः कः भवेत्?

Answer

Answer: वाक्पटुः।


Question 4.
मन्त्री कीदृशः भवेत्?

Answer

Answer: मन्त्री वाक्पटुः, धैर्यवान् सभायाम् अकातरः च भवेत्।


Question 5.
मन्त्री कुत्र अकातरः भवेत्?

Answer

Answer: मन्त्री सभायाम् अकातरः भवेत्।


Question 6.
‘तिरस्क्रियते’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?

Answer

Answer: परिभूयते


Question 7.
‘न कातरः’ इति स्थाने किं पदं प्रयुक्तम्?

Answer

Answer: अकातरः


Question 8.
‘परिभूयते’ इति पदे का मूलधातुः?

Answer

Answer: भू


Question 9.
‘वक्तुं चतुरः’ इति कस्य पदस्य अर्थ:?

Answer

Answer: वाक्पटुः


(छ) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

Question 1.
जनः आत्मनः किम् इच्छति?

Answer

Answer: ्रेयः


Question 2.
मनुष्यः कति सुखानि इच्छति?

Answer

Answer: प्रभूतानि


Question 3.
जनः कीदृशं कर्म कुर्यात्?

Answer

Answer: अहितम्


Question 4.
कः परेभ्यः अहितम् न कुर्यात्?

Answer

Answer: यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति सः परेभ्यः अहितम् न कुर्यात्।


Question 5.
जनः कदा अहितं कर्म न कुर्यात्?

Answer

Answer: जनः कदापि अहितं कर्म न कुर्यात्।


Question 6.
‘सुखानि’ अस्य विशेषणपदम् किम्?

Answer

Answer: प्रभूतानि


Question 7.
‘कल्याणम्’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?

Answer

Answer: श्रेयः


Question 8.
‘कुर्यात्’ इति क्रियापदस्य कर्तृपदम् किम्?

Answer

Answer: सः


Question 9.
‘न हितम्’ इति स्थाने किं पदं प्रयुक्तम्?

Answer

Answer: अहितम्।


अथवा

Question 1.
नरः कीदृशं कर्म न कुर्यात्?

Answer

Answer: अहितम्


Question 2.
नरः केभ्यः अशुभं कर्म न कुर्यात्?

Answer

Answer: परेभ्यः


Question 3.
मनुष्यः कस्य श्रेयः इच्छति।

Answer

Answer: आत्मनः


Question 4.
जीवने नरः किं किम् इच्छति?

Answer

Answer: जीवने नरः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति।


Question 5.
मनुष्य कति सुखानि इच्छति।

Answer

Answer: मनुष्यः प्रभूतानि सुखानि इच्छति।


Question 6.
‘अतीव सुखानि’ इति स्थाने किं पदद्वयं प्रयुक्तम्?

Answer

Answer: प्रभूतानि सुखानि


Question 7.
‘न कुर्यादहितं कर्म’ इत्यत्र ‘कर्म’ पदस्य विशेषणंपदं किमस्ति?

Answer

Answer: अहितम्


Question 8.
‘कल्याणं’ इति पदस्य समानार्थकं पदंपद्यांशात् चित्वा लिखत।

Answer

Answer: श्रेयः


Question 9.
‘कुर्यात्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: सः


(ज) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥

Question 1.
कः प्रथमः धर्मः?

Answer

Answer: आचारः


Question 2.
आचारः कीदृशः धर्मः?

Answer

Answer: अपि


Question 3.
आचारः केभ्यः अपि विशेषतः रक्षेत्?

Answer

Answer: प्रथमः


Question 4.
प्राणेभ्यः अपि विशेषतः कः रक्षणीयः?

Answer

Answer: प्राणेभ्यः अपि विशेषतः सदाचारः रक्षणीयः।


Question 5.
किम् विदुषां वचः अस्ति?

Answer

Answer: आचार प्रथमो धर्मः’ इति विदुषां वचः अस्ति।


Question 6.
‘रक्षेत्’ पदे कः लकार:?

Answer

Answer: विधिलिङ्


Question 7.
‘प्रथम धर्मः’ इति अनयोः पदयोः विशेष्यपदं किम्?

Answer

Answer: धर्मः


Question 8.
अत्र कस्मिन् पदे पञ्चमी विभक्त्यर्थे ‘ ‘तसिल्’ प्रत्ययस्य प्रयोगः अभवत्?

Answer

Answer: विशेषतः


Question 9.
‘एतत्’ इति सर्वनामपदस्य प्रयोगः कस्मै पदाय अभवत्?

Answer

Answer: वचसे


अथवा

Question 1.
अस्माकं प्रथमः धर्मः कः?

Answer

Answer: आचारः


Question 2.
‘आचारः प्रथमः धर्मः’ इति केषां वचः?

Answer

Answer: विदुषाम्


Question 3.
जनः कं रक्षेत्?

Answer

Answer: सदाचारम्


Question 4.
विदुषां वचः किम्?

Answer

Answer: आचारः प्रथमो धर्मः’ इति विदुषां वचः।


Question 5.
केभ्यः सदाचारं रक्षेत्?

Answer

Answer: प्राणेभ्योऽपि सदाचारं रक्षेत्।


Question 6.
‘दुराचारः’ अस्य विपर्ययपदं श्लोकात् चित्वा लिखत।

Answer

Answer: (ख) सदाचारः


Question 7.
“प्रथमः धर्मः” अत्र विशेष्यपदं किम्?

Answer

Answer: (घ) धर्मः


Question 8.
“विद्यावताम्” अस्य पर्यायपदं श्लोके किं प्रयुक्तम्?

Answer

Answer: (क) विदुषाम्


Question 9.
“तस्माद् सदाचारं रक्षेत्” अत्र क्रियापदं किम्?

Answer

Answer: (ग) रक्षेत्


उदाहरणानुसारं रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
पिता पुत्राय बाल्ये विद्याधनं यच्छति।।
(क) कः
(ख) काय
(ग) कस्मै
(घ) कस्यै

Answer

Answer: (ग) कस्मै


Question 2.
तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
(क) केन
(ख) कया
(ग) कस्मै
(घ) कस्यै

Answer

Answer: (क) केन


Question 3.
पिता पुत्राय बाल्ये विद्याधनम् यच्छति।
(क) कम्
(ख) काम्
(ग) कान्
(घ) किम्

Answer

Answer: (घ) किम्


Question 4.
पिता पुत्राय तपः तपति।
(क) का
(ख) कः
(ग) के
(घ) काः

Answer

Answer: (ख) कः


अधोलिखित श्लोकस्य अन्वयं मञ्जूषातः समुचितक्रमेण पूरयत

(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।

अन्वयः- पिता (i) ………………. बाल्ये महत् (ii) …………….. यच्छति। अस्य (पुत्रस्य) पिता किं (iii) …………….. तेपे इति (iv) …………… तत्कृतज्ञता।
मञ्जूषा- विद्याधनं, उक्तिः , पुत्राय, तपः।

Answer

Answer:
(i) पुत्राय
(ii) विद्याधनं
(iii) तपः
(iv) उक्तिः


(ख) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

अन्वयः- यथा (i) …………. चित्ते तथा यदि (ii) ……………. भवेत्, महात्मान: (iii) …………….. तदेव (iv) ……………… इति आहुः।
मञ्जूषा- वाचि, समत्त्वम्, अवक्रता, तथ्यतः

Answer

Answer:
(i) अवक्रता
(ii) वाचि
(iii) तथ्यतः
(iv) समत्त्वम्


(ग) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

अन्वयः यः धर्मप्रदां (i) …………. त्यक्त्वा (ii) …………… (वाचं) अभ्युदीरयेत्। (सः) ……………….. पक्वं फलं परित्यज्य (iv) …………… (फलं) भुङ्क्ते।
मञ्जूषा- परुषां, अपक्वं, विमूढधीः, वाचं।

Answer

Answer:
(i) वाचं
(ii) परुषां
(iii) विमूढधीः
(iv) अपक्वं


(घ) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते॥

अन्वयः- अस्मिन् लोके (i) ……………… एव (ii) ………………. प्रकीर्तिताः। अन्येषां (iii) …………….. (चक्षुषी) ते तु (iv) ……………… मते।
मञ्जूषा- वदने, चक्षुनामनी, विद्वांसः, चक्षुष्मन्तः

Answer

Answer:
(i) विद्वांसः
(ii) चक्षुष्मन्तः
(iii) वदने
(iv) चक्षुनामनी


(ङ) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः॥

अन्वयः- येन (i) …………… अपि यत् (ii) …………… तस्य (iii) ……………… येन कर्तुं शक्यः भवेत्, सः (iv) ……………… इति ईरितः।
मञ्जूषा- प्रोक्तं, विवेकः, केन, तत्त्वार्थनिर्णयः

Answer

Answer:
(i) केन
(ii) प्रोक्तं
(iii) तत्त्वार्थनिर्णयः
(iv) विवेकः


(च) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

अन्वयः- (यः) मन्त्री (i) …………… धैर्यवान्, (ii) …………… अपि अकातरः (अस्ति) सः (iii) ……………… केन अपि (iv) …………….. न परिभूयते।
मञ्जूषा- परैः, प्रकारेण, सभायाम्, वाक्पटुः।

Answer

Answer:
(i) वाक्पटुः
(ii) सभायाम्
(iii) परैः
(iv) प्रकारेण


(छ) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥7॥

अन्वयः-यः (i) …………… श्रेयः प्रभूतानि (ii) ……………. च इच्छति, सः (ui) ……………. अहितं कर्म (iv) ……………. न कुर्यात्।
मजूषा- कदापि, आत्मनः, सुखामि, परेभ्यः।

Answer

Answer:
(i) आत्मनः
(ii) सुखानि
(iii) परेभ्यः
(iv) कदापि


(ज) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः ॥४॥

अन्वयः- (i) ………….. प्रथमः धर्मः इति एतत् (ii) …………….. वचः, तस्मात् (iii) …………….. अपि सदाचारं (iv) ………………… रक्षेत्।
मञ्जूषा- प्राणेभ्यः, आचारः, विशेषतः, विदुषां

Answer

Answer:
(i) आचारः
(ii) विदुषां
(iii) प्राणेभ्यः
(iv) विशेषतः


निम्नलिखित श्लोकस्य भावार्थम् मञ्जूषायाः उपयुक्त शब्दैः पूरयत्

(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

भावार्थ:-बाल्ये काले स्वपुत्राय (i) ………………. दातुं पिता अतिकष्टं सहमानः सर्वविधं तपः कृत्वा अपि सः (ii) ……………….. शिक्षयितुं यतते। यदि तस्य पुत्रः एतन्मात्रम् एव स्मरेत् यत् (iii) ………………. तस्मै (विद्यादानाय) महत् तपः अकरोत्, इयम् (iv) ……………… एव तस्य पुत्रस्य कृतज्ञता प्रकटयति।
मञ्जूषा- उक्तिः, स्वसन्तति, पिता, विद्याधनं।

Answer

Answer:
(i) विद्याधनं
(ii) स्वसन्ततिं
(iii) पिता
(iv) उक्तिः


(ख) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

भावार्थ:-जनानां मनसि यथा (i) …………….. अस्ति तथैव यदि (ii) ………………….. अस्ति तथैव यदि (ii) …………………… अपि भवेत. तामेव …………………. ज्ञानिनः च वस्तुतः (iv) ………………… कथयन्ति।
मञ्जूषा- समत्त्वम् (समानता), वाण्याम्, मनस्विनः, सरलता

Answer

Answer:
(i) सरलता
(ii) वाण्याम्
(iii) मनस्विनः
(iv) समत्त्वम् (समानता)।


(ग) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

भावार्थः अस्य भावोऽस्ति यत्-य: नरः सत्याम् धर्मयुक्ताम् (i) ……………… त्यक्त्वा (ii) ………….. वाचम् वदेत् सः (iii) …………….. पक्वं फलं त्यक्त्वा (iv) ………….. फलम् खादति अर्थात् तस्य नरस्य वाण्याम् सरसता मधुरता च न भवति।
मञ्जूषा- कठोरां, वाणी, अपक्वं, मूर्खबुद्धिः

Answer

Answer:
(i) वाणी
(ii) कठोरां
(iii) मूर्खबुद्धिः
(iv) अपक्वं


(घ) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते॥

भावार्थ:- विद्या एव नरस्य (i) ………………… अस्ति जनाः अनया एव संसारे सर्वविधं व्यवहारं कर्तुं समर्थाः भवन्ति। अतः अस्मिन् संसारे केवलं (ii) ……………… ज्ञानिनः विचारशीलाः एव (iii) ……………. कथिताः। अन्येषां विद्यारहितानाम् (iv) …………… तु ये चक्षुषी भवतः ते तु नाममात्रम् एव। अतः अस्माभिः सर्वथा विद्या प्राप्त्यर्थम् एव प्रयतनीयम्।
मञ्जूषा- आनने, विद्वांसः, नेत्रम्, नेत्रवन्तः

Answer

Answer:
(i) नेत्रम्
(ii) विद्वांसः
(iii) नेत्रवन्तः
(iv) आनने।


(ङ) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः॥

भावार्थ:- अस्य भावोऽस्ति यत्-येन केनापि (i) ………….. यत् पूर्वं (ii) …………… अस्ति, तस्य (iii) ………….. येन कर्तुम् शक्यते, सः (iv) ………………….. कथ्य ते।
मञ्जूषा- यथार्थनिर्णयः, नरेण, विवेकः, कथितम्

Answer

Answer:
(i) नरेण
(ii) कथितम्
(iii) यथार्थनिर्णयः
(iv) विवेकः।


(च) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

भावार्थ:- अर्थात्-य: (i) …………….. वक्तुं चतुरः, धैर्ययुक्तः सभायाम् (ii) ……………. च भवति सः अन्यैः (iii) …………… केन अपि प्रकारेण न (iv) …………….
मञ्जूषा- निर्भीकः, तिरस्क्रियते, जनैः, मन्त्री।

Answer

Answer:
(i) मन्त्री
(ii) निर्भीकः
(iii) जनैः
(iv) तिरस्क्रियते।


(छ) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

भावार्थ:- अस्य भावोऽस्ति यत्-यदि जनः आत्मनः कृते (i) …………… बहूनि च सुखानि वाञ्छति तर्हि तेन परेभ्यः जनेभ्यः कदापि (ii) ……………… कर्म न कर्त्तव्यम्। यतोहि एषा साधूक्तिः अस्ति यत् यः परेभ्यः (iii) ……………… खनति, तस्य कृते गर्त स्वयमेव प्रकृत्या वा जन्यते। अतः अस्माभिः कदापि परेषाम् कृते (iv) ……………. न कर्त्तव्यम्।
मञ्जूषा- कूपम्, पीडन, कल्याणं, अहितकरं

Answer

Answer:
(i) कल्याणं
(ii) अहितकरं
(ii) कूपम्
(iv) पीडनं।


(ज) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥

भावार्थ:- अस्य भावोऽस्ति यत्-सदाचारः जनानां (i) ………….. धर्मः अस्ति, इति (ii) …………….. कथयन्ति अतएव जनैः (iii) …………. रक्षा प्राणेभ्यः अपि (iv) ……………… करणीया।
मञ्जूषा- विद्वांसः, विशेषतः, प्रथमः, सदाचारस्य

Answer

Answer:
(i) प्रथमः
(ii) विद्वांसः
(iii) सदाचारस्य
(iv) विशेषतः।


निम्नलिखितां पदानां दत्तेषु पर्यायपदेषु पर्यायः चित्वा लिखत

पदानि – पर्यायाः
(क) पिता – (i) नेत्रवन्तः
(ख) विमूढधीः – (ii) कल्याणम्
(ग) आचारः – (iii) अवमन्यते
(घ) परिभूयते – (iv) जनकः
(ङ) श्रेयः – (v) व्यवहारः
(च) चक्षुष्मन्तः – (vi) कथयन्ति
(छ) अकातरः – (vii) मूर्खमतिः
(ज) आहुः – (viii) निर्भयः

Answer

Answer:
(क) पिता – (iv) जनक:
(ख) विमूढधीः – (vii) मूर्खमतिः
(ग) आचारः – (v) व्यवहारः
(घ) परिभूयते – (iii) अवमन्यते
(ङ) श्रेयः – (ii) कल्याणम्
(च) चक्षुष्मन्तः – (i) नेत्रवन्तः
(छ) अकातरः – (viii) निर्भयः
(ज) आहुः – (vi) कथयन्ति


विशेषण-विशेष्यपदानि योजयत

विशेषणपदानि – विशेष्यपदानि
(क) महत् – (i) वाचं
(ख) धर्मप्रदाम् – (ii) मन्त्री
(ग) पक्वं – (iii) धर्मः
(घ) वाक्पटुः – (iv) आचरम्
(ङ) प्रथमो – (v) फलं
(च) सत् – (vi) विद्याधनं

Answer

Answer:
विशेषणपदानि – विशेष्यपदानि
(क) महत् – (vi) विद्याधनं
(ख) धर्मप्रदाम् – (i) वाचं
(ग) पक्वं – (v) फलं
(घ) वाक्पटुः – (ii) मन्त्री
(ङ) प्रथमो – (iii) धर्मः
(च) सत् – (iv) आचरम्


संस्कृतेन वाक्यप्रयोगं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers 1

Answer

Answer:
(क) एकम् सुन्दरम् उद्यानम् अन्ति।
(ख) एकम् विशालम् क्रीडाङ्गणम् अस्ति।
(ग) पुस्तकालये विविधानाम् विषयाणाम् पुस्तकानि सन्ति।
(घ) वृक्षेभ्यः प्राचीनानि पत्राणि पतिष्यन्ति।


अधोलिखितासु पङ्कितषु स्थूलाक्षरपदानां प्रसंगानुसारं शुद्धम् अर्थं चित्वा लिखत

Question 1.
तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।
(i) तथागतः बुद्धः
(ii) यथार्थरूपेण
(iii) तथा-अस्तु
(iv) तथैव

Answer

Answer: (ii) यथार्थरूपेण


Question 2.
अवक्रता यथा चित्ते अस्ति।
(i) हस्ते
(u) पादा
(iii) कर्णे
(iv) मनसि

Answer

Answer: (iv) मनसि


अवक्रता यथा चित्ते अस्ति।

Question 3.
तदेव आहुः महात्मानः।।
(i) उद्यते
(ii) कथयन्ति
(iii) वदति
(iv) ददाति

Answer

Answer: (ii) कथयन्ति


Question 4.
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयत्।
(i) कोमलाम्
(ii) कठोराम्
(iii) मृदुः
(iv) कटुः

Answer

Answer: (ii) कठोराम्


Question 5.
अन्येषां वदने मे तु ते चक्षुनामनी मते।
(i) मुखे
(ii) मस्तके
(iii) दन्तेषु
(iv) शिरसि

Answer

Answer: (ii) मस्तके


Question 6.
वाक्पटुः धैर्यवान् सभायाम् अपि अकातरः
(i) भयाकुलः
(ii) निर्भीकः
(iii) भयातुरः
(iv) भययुक्तः

Answer

Answer: (ii) निर्भीकः


Question 7.
यः इच्छति आत्मनः श्रेयः
(i) धनम्
(ii) कल्याणम्
(iii) गृहम्
(iv) बलम्

Answer

Answer: (ii) कल्याणम्


Question 8.
आचारः प्रथमो धर्मः इति एतद् विदुषां वचः।
(i) शब्दम्
(ii) भोजनम्
(iii) कर्तव्यः
(iv) आचरणम्

Answer

Answer: (iii) कर्तव्यः


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit सूक्तयः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.