MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शब्द परिचयः 1 Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 1 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत। (उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए।)
Pick out the correct pronoun and fill in the blanks.

Class 6 Sanskrit Chapter 1 MCQ
सः, तौ, ते यथा- छात्रः पठति। सः पठति।

(क) वृक्षाः फलन्ति। ……………. फलन्ति।
(ख) गजौ चलतः। ………….. चलतः।
(ग) सिंहः गर्जति। …………… गर्जति।
(घ) छात्रौ पठतः। ……………….. पठतः।
(ङ) गायकाः गायन्ति। ……………. गायन्ति।

Answer

Answer:
(क) ते
(ख) तौ
(ग) सः
(घ) तौ
(ङ) ते।


चित्रं दृष्ट्वा संस्कृतपदं लिखत- (प्रत्येक चित्र देखकर संस्कृतपद लिखिए)
Look at each picture and write down the word in Sanskrit.

Class 6 Sanskrit Chapter 1 MCQ

Answer

Answer:
मण्डूकः
कपोतः
सौचिकः
पर्यङ्कः
कृषक:
दूरभाषः


वर्णसंयोजनं कृत्वा पदं लिखत। (वर्ण जोड़कर पद लिखिए)
Combine the alphabets and write the word.

Ncert Class 6 Sanskrit Chapter 1 MCQ
1. (i) व् + अ + स् + त् + र् + अ + म् = …………………..
(ii) न् + ऋ + त् + य् + अ + न् + त् + इ = ………………..
(iii) स् + अ + न् + त् + इ = ………………….
(iv) उ + च् + च् + ऐः = …………………
(v) ग् + अ + र् + ज् + अ + त् + अः। = …………………

Answer

Answer:
(i) वस्त्रम्
(ii) नृत्यन्ति
(iii) सन्ति
(iv) उच्चैः
(v) गर्जतः


2. (i) मयूरौ = ………………….
(ii) कपोताः = ………………….
(iii) चन्द्रः = ………………….
(iv) मृगाः = …………………..
(v) बलीवर्दः = ………………….

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers 2


अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.

MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers 3

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers 4


परस्परमेलनं कृत्वा वाक्यानि रचयत। (परस्पर मेल करके वाक्य बनाइए।)
Match the following and make sentences.

‘क’ – ‘ख’
(क) अश्वौ – सीव्यति
(ख) कुक्कुरः – पठति
(ग) सौचिकः – धावतः
(घ) छात्रः – नृत्यन्ति
(ङ) नर्तकाः – बुक्कति

Answer

Answer:
(क) अश्वौ – धावतः।
(ख) कुक्कुरः – बुक्कति।
(ग) सौचिक: – सीव्यति।
(घ) छात्रः – पठति।
(ङ) नर्तकाः – नृत्यन्ति।


प्रदत्तेभ्यः विकल्पेभ्यः उचितं कर्तृपदं चित्वा वाक्यपूर्तिं कुरुत।
Pick out the appropriate subject from among the options given and complete the sentences.

(क) एतौ ………………. स्तः। (बलीवर्दः, बलीवौ, बलीवाः)
(ख) ………… नृत्यति। (मयूरः, मयूरी, मयूराः)
(ग) ……………… कर्षन्ति। (सौचिकाः, वृद्धाः, कृषकाः)
(घ) सः ………………. अस्ति। (वृद्धौ, वृद्धः, वृद्धाः)
(ङ) …………… बुक्कतः। (स्यूतौ, शुनकौ, सौचिकौ)

Answer

Answer:
(क) बलीवर्दी
(ख) मयूरः
(ग) कृषकाः
(घ) वृद्धः
(ङ) शुनको


उचित-क्रियापदेन रिक्तस्थानपूर्तिं कुरुत। (उचित क्रियापद द्वारा रिक्त स्थान पूर्ति कीजिए।)
Fill in the blanks with the appropriate verb.

(क) एतौ स्यूतौ ………………. । (स्तः, अस्ति, सन्ति)
(ख) वृद्धाः …………….. । (हसन्ति, हसतः, हसति)
(ग) शनकः …………… । (बुक्कति, बुक्कन्ति, बुक्कतः)
(घ) सौचिकः ……………. । (सीव्यति, सीव्यतः, सीव्यन्ति)
(ङ) गजाः ………………. । (चलति, चलतः, चलन्ति)

Answer

Answer:
(क) स्तः
(ख) हसन्ति
(ग) बुर्कात
(घ) सीव्यति
(ङ) चलन्ति


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit शब्द परिचयः 1 MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.