MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers

Check the below Online Education NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided कृषिकाः कर्मवीराः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 10 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

शुद्ध कथनानां समक्षम् ‘आम्’ अशुद्धकथनानां समक्षम् च ‘न’ इति लिखत- (शुद्ध कथन के सामने ‘आम्’ अशुदध कथन के सामने ‘न’ लिखिए।)
Write ‘yes’ to write and write ‘no’ to wrong sentences.

Online Education Class 6 Sanskrit Chapter 10 MCQ
(i) कृषक: नित्यम् कर्मठः न भवति। – ……………….
(ii) जीर्णम् गृहम् वृष्टिं वारयितुम अक्षमम्। – ………………..
(iii) कृषकः क्षुधा तृषाकुलंः न भवति। – ………………
(iv) कृषकस्य परिश्रमणेन धरा शस्यपूर्णा भवति। – ………………..
(v) कृषकस्य जीवनम् सुखमयम् अस्ति। – ……………..
(vi) शीते कृषकस्य शरीरं सस्वेदं अस्ति। – ……………..

Answer

Answer:
(i) न
(ii) आम्
(iii) न
(iv) आम्
(v) न
(vi) ना


तालिकापूर्ति कुरुत। (तालिकापूर्ति कीजिए)
Complete the table.

Ncert Class 6 Sanskrit Chapter 10 MCQ
Class 6 Sanskrit Chapter 10 MCQ

Answer

Answer:
(क) हलाभ्याम्, हलैः
(ख) कुदालाभ्याम्, कुदालैः
(ग) क्षेत्रे, क्षेत्राणि
(घ) शरीरे, शरीराणि
(ङ) कर्मठः, कर्मठाः
(च) सः, ते।


बहुवचने परिवर्त्य वाक्यानि पुनः लिखत- (निम्नलिखित वाक्यों को बहुवचन में बदलकर लिखिए)
Rewrite the sentences after changing into plural.

MCQ Questions For Class 6 Sanskrit Chapter 10
(क) मेघौ जलम् वर्षतः। – …………….
(ख) कृषकः क्षेत्रम् कर्षति। – ……………..
(ग) शरीरे वस्त्रं न अस्ति। – ………………
(घ) सुखं दूरे तिष्ठति। – ………………
(ङ) अहम् कृषकम् पश्यामि। – ………………..

Answer

Answer:
(क) मेघाः जलम् वर्षन्ति।
(ख) कृषकाः क्षेत्रम् कर्षन्ति।
(ग) शरीरे वस्त्राणि न सन्तिा,
(घ) सुखानि दूरे तिष्ठन्ति।
(ङ) वयम् कृषकम् पश्यामः।


अधोदत्तान् प्रश्नान् उत्तरत- (निम्नलिखित प्रश्नों के उत्तर दीजिए)
Answer the following questions.

MCQ For Class 6 Sanskrit
(क) केषां श्रमेण क्षेत्राणि सस्यपूर्णानि भवन्ति? ………………
(ख) कृषिकस्य गृहं कदा वृष्टिं वारयितुम् न क्षमम्? ………………
(ग) कृषिकस्य पादयोः को न स्त:? ………………
(घ) कृषिकस्य किं शीते कंपमयं भवति? …………….
(ङ) कृषिकाणां किं न नश्यति? ……………

Answer

Answer:
(क) कृषिकाणां श्रमेण क्षेत्राणि सस्यपूर्णानि भवन्ति।
(ख) कृषिकस्य गृहं वर्षासु वृष्टिं वारयितुम् न क्षमम्।
(ग). कृषिकस्य पादयोः उपानही न स्तः।
(घ) कृषिकस्य शरीरं शीते कंपमयं भवति।
(ङ) कृषिकाणां कर्मवीरत्वं न नश्यति।


उचितं विकल्पम् चित्वा वाक्यपूर्ति कुरुत- (उचित विकल्प चुनकर वाक्य पूरे कीजिए)
Pick out the correct option and complete the sentences.

Class 6 Sanskrit MCQ Questions
1. (i) कृषकाः ………………. क्षेत्राणि कर्षति। (हलः, हलेन, हलम्)
(ii) ……………….. जीवनम् कष्टपूर्णम्। (कृषकम्, कृषकस्य, कृषक:)
(iii) कृषकाः ………………. अन्नम् उत्पादयति। (सर्वे, सर्वभ्यः, सर्वेभ्यः)
(iv) ………… ग्रीष्मे तपति। (सूर्यम्, सूर्यः, सूर्य)
(v) कृषकाणां ………… धरा सरसा भवति। (श्रमम्, श्रमेन, श्रमेण)

Answer

Answer:
(i) हलेन
(ii) कृषकस्य
(iii) सर्वेभ्यः
(iv) सूर्यः
(v) श्रमेण।


Sanskrit MCQ Questions Class 6
2. (i) ग्रीष्मे शरीरं ……………… (सस्वेदम्, कंपमयम्, कष्टम्)
(i) …………. दूरे हि तिष्ठति। (सुखम्, दुःखम्, गृहम्)
(iii) तौ कुदालेन क्षेत्राणि …………… (कर्षति, कर्षतः, कर्षन्ति)
(iv) ………… विपुलं जलं वर्षन्ति। (मेघः, मेघौ, मेघाः)
(v) ……………. कर्मवीरत्वं न नश्यति। (कृषकानाम्, कृषकम्, कृषकाणाम्)

Answer

Answer:
(i) सस्वेदम्
(ii) सुखम्
(iii) कर्षतः
(iv) मेघाः
(v) कृषकाणाम्।


3. (i) तथापि ……….. + ………… । (तथा + पि; तथा + अपि; तथ + आपि)
(ii) शाकमन्नम् = ……….. + ………….. । (शाक + मन्नम्, शा + कमन्नम्, शाकम् + अन्नम्)
(iii) तृषाकुलौ ………. + …………. । (तृषा + कुलौ, तृषा + अकुलौ, तृषा + आकुलौ)
(iv) शीतकालेऽपि = ………… + ………….. । (शीतकाले + ऽपि, शीतकाले + अपि, शीतका+ लेऽपि)
(v) कण्टकावृता = ………….. + ……………. । (कण्टका + वृता; कण्टका+ आवृता; कण्टक + आवृता)

Answer

Answer:
(i) तथा + अपि (आ + अ+ आ)
(ii) शाकम् + अन्नम् (म् + अ = म)
(iii) तृषा + आकुलौ (आ + आ + आ)
(iv) शीतकाले + अपि (अ → 5)
(v) कण्टक + आवृता (अ+ आ = आ)।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit कृषिकाः कर्मवीराः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.