MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided दशमः त्वम असि Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 12 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

संस्कृतपर्यायं लिखत- (संस्कृत पर्याय लिखिए)
Give the Sanskrit equivalent.

1. (i) एक छात्र – ………………..
(ii) दो कबूतर – ………………
(iii) तीन शेर – ……………….
(iv) चार घोड़े – ……………….
(v) पाँच बकरियाँ – ………………
(vi) छः हाथी – ……………….
(vii) सात लड़कियाँ – ………………
(vii) आठ पुस्तकें – …………………
(xi) नौ घर – ………………….
(x) दस पेड़ – ……………….

Answer

Answer:
(i) एक: छात्रः
(ii) द्वौ कपोतौ
(iii) त्रयः सिंहाः
(iv) चत्वारः अश्वाः
(v) पञ्च अजाः
(vi) षट् गजाः
(vii) सप्त बालिकाः
(viii) अष्ट पुस्तकानि
(ix) नव गृहाणि
(x) दश वृक्षाः


2.
MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers 1

Answer

Answer:
(i) सः बालकम् अकथयत्।
(ii) नायकः बालकान् अगणयत्।
(iii) ते सर्वे गृहम् अगच्छन्।
(iv) बालकः स्नानाय अगच्छत्।


परस्परं मेलयत- (परस्परं मेलयत)
Match the following.

क्त्वा प्रत्ययान्तानि – हिन्दी-पर्यायाः
(i) दृष्ट्वा – सुनकर
(ii) स्नात्वा – गिनती करके
(iii) कृत्वा – लिखकर
(iv) श्रुत्वा – तैरकर
(v) गणयित्वा – देखकर
(vi) लिखित्वा – करके
(vii) तीर्वा – स्नान करके

Answer

Answer:
(i) दृष्ट्वा – देखकर
(ii) स्नात्वा – स्नान करके
(iii) कृत्वा – करके
(iv) श्रुत्वा – सुनकर
(v) गणयित्वा – गिनकर
(vi) लिखित्वा – लिखकर
(vii) तीर्खा – तैरकर।


‘क’ खण्डात् उचितम् क्त्वा-प्रत्ययान्तं पदं चित्वा अधोदत्तानि वाक्यानि पूरयत- (खण्ड ‘क’ के अंतर्गत ‘क्त्वा’ प्रत्ययांत पदों में से उचित पद चुनकर वाक्य पूरे कीजिए।)
Pick out the appropriate word ending in suffix*fall’ from section ‘o’ and complete the sentences given below.

(i) सा …………….. भोजनं करोति।
(ii) चलचित्रं …………… सर्वे प्रसन्नः सन्ति।
(iii) समाचारं ………………. सः दुःखितः आसीत्।
(iv) तान् बालकान् ………………. पथिकः अवदत्।
(v) अहं विद्यालयकार्य ………………. क्रीडामि।
(vi) बालकाः नदी ……………. पारं गताः।
(vii) निबंध ……………… छात्रा अध्यापिकाम् अवदत्।

Answer

Answer:
(i) स्नात्वा
(ii) दृष्ट्वा
(iii) श्रुत्वा
(iv) गणयित्वा,
(v) कृत्वा
(vi) तीा
(vii) लिखित्वा।


मञ्जूषायाः उचितम् अव्ययं चित्वा वाक्यपूर्ति कुरुत। (मञ्जूषा से उचित अव्यय पद चुनकर वाक्य पूरे कीजिए।)
Pick out the appropriate indeclinable from the box and complete the sentences.

अपि, न, अतः, तूष्णीम्, एव, पुनः
सः अवदत्-‘नव ……………… सन्ति। दशमः ……………… अस्ति।’ अपरः अपि बालकः ………………. अन्यान् बालकान् अगणयत्। तदा ……………….. नव एव आसन्। …………….. ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः। ते दुःखिताः ………………… अतिष्ठिन।

Answer

Answer:
(क) एव
(ख) न
(ग) पुनः
(घ) अपि
(ङ) अतः
(च) तूष्णीम्।


प्रदत्तविकल्पेभ्य उचितं पदं चित्वा वाक्यानि पूरयत। (दिए गए विकल्पों में से उचित विकल्प चुनकर वाक्य पूरे कीजिए।)
Pick out the correct word from the options given and complete the sentences.

1. (i) ……………… बालकाः नदीम् अगच्छन्। (अष्ट, नव, दश)
(ii) कश्चित् ……………. तत्र आगच्छत्। (बालकः, यात्रिकः, पथिकः)
(iii) एकः नद्यां …………..। (भग्नः, संलग्नः, मग्नः)
(iv) युष्माकं ……………….. कारणं किम्? (हर्षस्य, दुःखस्य, बालकस्य)
(v) ते …………… पारं गताः। (दृष्ट्वा, श्रुत्वा, तीर्वा)

Answer

Answer:
(i) दश
(ii) पथिकः
(iii) मग्नः
(iv) दु:खस्य
(v) तीा।


2. (i) बालकाः …………….. अगच्छन्। (स्नानम्, स्नानाय, स्नानेन)
(ii) पथिकः तान् ………………. (अगणयन्, अगणयत्, अगणयत्)
(iii) ……………… बालकाः गृहम् अगच्छन्। (सर्वाः, सर्वे, सर्वः)
(iv) ते ……………… स्नानम् अकुर्वन्। (नदीजलम्, नदीजलात्, नदीजले)
(v) तत्र ……………… बालकाः आसन्। (दशाः, दश, दशः)

Answer

Answer:
(i) स्नानाय
(ii) अगणयत्
(iii) सर्वे
(iv) नदीजले
(v) दश।


3. (i) ……………… उपवनम्। (एक, एकः, एकम्)
(ii) …………… वृक्षौ। (द्वे, द्वौ, त्रयः)
(iii) ……………… छात्रा। (एक, एका, एका:)
(iv) ……………….. मित्राणि। (चत्वारः, चतस्त्रः, चत्वारि) .
(v) …………………. लते। (द्वौ, द्वे, एकम्)
(vi) ………………… पादपाः। (त्रयः, त्रीणि, तिस्त्र)
(vii) ………………… बालकाः। (सर्वे, सर्वाः, सर्वम्)

Answer

Answer:
(i) एकम्
(ii) द्वौ।
(iii) एका
(iv) चत्वारि
(v) द्वे
(vi) त्रयः
(vii) सर्वे।


4. (i) एकः एकः च ……………. भवतः। (द्वि, द्वे, द्वौ)
(ii) त्रयः षट् च ………………. भवन्ति। (अष्ट, नव, दश)
(iii) पञ्च द्वौ च ……………….. भवन्ति। (सप्त, अष्ट, षट्)
(iv) चत्वारः चत्वारः च ………………. भवन्ति। (अष्टः, अष्ट, अष्टा)
(v) द्वौ त्रयः च ………………… भवन्ति। (पञ्चः, पञ्च, पञ्चम)

Answer

Answer:
(i) द्वौ
(ii) नव
(iii) सप्त
(iv) अष्ट
(v) पञ्च।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit दशमः त्वम असि MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.