MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विमानयानं रचयाम Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 13 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्न पङ्क्तीन् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत (निम्न पंक्तियों को पढ़कर उसपर आधारित प्रश्नों के उत्तर लिखिए)

उन्नतवृक्षं तुझं भवनं
क्रान्त्वाकाशं खलु याम।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम ।।

Question 1.
‘क्रान्त्वाकाशं खलु याम’। अत्र क्रियापदं किम्?
(क) आकाशम्
(ख) खलु
(ग) याम
(घ) आकाशे

Answer

Answer: (ग) याम


Question 2.
‘हिमवन्तं सोपानम्’ अनयोः पदयोः विशेषणं किम् अस्ति?
(क) हिमवन्तम्
(ख) हिमवतः
(ग) सोपानः
(घ) सोपानम्

Answer

Answer: (क) हिमवन्तम्


Question 3.
वयं कीदृशं भवनं क्रान्त्वा आकाशं याम?

Answer

Answer: तुङ्गम्


Question 4.
वयं उन्नतवृक्षं क्रान्त्वा कुत्र याम?

Answer

Answer: आकाशम्


Question 5.
वयं किं कृत्वा चन्दिरलोकं प्रविशाम?

Answer

Answer: वयं हिमवन्तं सोपानं कृत्वा चन्दिरलोकं प्रविशाम।


निम्नश्लोकं पठित्वा रिक्तस्थानानि पूरयत (नीचे लिखे श्लोक को पढ़कर खाली स्थानों को भरिए)

शुक्रश्चन्द्रः सूर्यो गुरुरिति
ग्रहान् हि सर्वान गणयाम।
विविधाः सुन्दरताराश्चित्वा
मौक्तिकहारं रचयाम।।

अन्वयः- (वयं) शुक्र: चन्द्रः (i) ……………. गुरुः इति सर्वान् (ii) …………… हि गणयाम। विविधाः (iii) …………….. चित्वा ……………… रचयाम।

Answer

Answer:
(i) सूर्यः
(ii) ग्रहान्
(iii) सुन्दरताराः
(iv) मौक्तिकहारं।


उचितानि पदानि सम्मेलयत (उचित शब्दों को मिलाइए)

(क) – (ख)
(i) शुक्रचन्द्रः – कृषिकजनानाम्
(ii) नीले गगने – चन्दिरलोकं प्रविशाम
(iii) दुःखित-पीड़ित – मौक्तिकहारं रचयाम
(iv) कृत्वा हिमवन्तं सोपानं – सीते! ललिते!
(v) राघव! माधव! – सूर्यो गुरुरिति
(vi) विविधाः सुन्दरताराश्चित्वा – विपुले विमले

Answer

Answer:
(i) सूर्यो गुरुरिति
(ii) विपुले विमले
(iii) कृषिकजनानाम्
(iv) चन्द्रिरलोकं प्रविशाम,
(v) सीते! ललिते!
(vi) मौक्तिकहारं रचयाम।


निम्न पदानि पठित्वा प्रश्नवाचकानि पदानि लिखत (नीचे लिखे पदों को पढ़कर प्रश्नवाचक पदों को लिखिए)

यथा- सूर्यः – कः
(i) अम्बुदमालाम् – ………………..
(ii) हर्षम् – ………………..
(iii) उन्नतवृक्षम् – …………………
(iv) सर्वान् – ………………….
(v) सुन्दरताराः – ………………..
(vi) चन्दिरलोकम् – ………………..

Answer

Answer:
(i) काम्
(ii) किम्
(iii) कम्
(iv) कान्
(v) काः
(vi) कुत्र।


पर्यायपदानि चित्वा लिखत (पर्यायवाची पदों को चुनकर लिखिए)

पदानि – पर्यायाः
(i) आकाशे – सूर्यः
(ii) स्वच्छे – हर्षम्
(iii) चन्द्रः – गगने
(iv) दिनकरः – चन्दिरः
(v) प्रसन्नताम् – विमले

Answer

Answer:
(i) गगने
(ii) विमले
(iii) चन्दिर
(iv) सूर्यः
(v) हर्षम्।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit विमानयानं रचयाम MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.