MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided अहह आः च Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 14 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

मञ्जूषायाः सहायतया गद्यांश पूरयत। (मञ्जूषा की सहायता से गद्यांश पूरा कीजिए।)
Complete the extract with help from the box.

अवकाशम्, अवकाशस्य, आनय, इव, एवम्, सेवायाम्, दास्यामि, परिश्रमी, चतुरः
अजीजः सरलः …………….. च आसीत्। सः स्वामिनः एव …………………. लीनः आसीत्। एकदा सः गृहं गंतुम् ………………. वाञ्छति। स्वामी ……………. आसीत्। सः चिंतयति-‘अजीजः ……………… न कोऽपि अन्यः कार्यकुशलः। एष …………. अपि वेतनं ग्रहीष्यति।’ ……………… चिंतयित्वा स्वामी कथयति-‘अहं तुभ्यम् अवकाशस्य वेतनस्य च सर्वं धनं ………….. । परम् एतदर्थं त्वं वस्तुद्वयम् …………………

Answer

Answer:
परिश्रमी, सेवायाम्, अवकाशम्, चतुरः, इव, अवकाशस्य, एवम्, दास्यामि, आनय।


गद्यांश पठित्वा अधोदत्तान् प्रश्नान् उत्तरत। (गद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए।)
Read the extract and answer the following questions.

अजीजं दृष्ट्वा स्वामी चकितः भवति। स्वामी शनैः शनैः पेटिकाम् उद्घाटयति। पेटिकायां लघुपात्रद्वयम् आसीत्। प्रथमं सः एकं लघुपात्रम् उद्घाटयति। सहसा एका मधुमक्षिका निर्गच्छति। तस्य च हस्तं दशति। स्वामी उच्चै वदति-“अहह!।” द्वितीय लघुपात्रम् उद्घाटयति। एका अन्या मक्षिका निर्गच्छति। सः ललाटे दशति। पीडितः सः अत्युच्चैः चीत्करोति-“आः” इति। अजीजः सफलः आसीत्। स्वामी तस्मै अवकाशस्य वेतनस्य च पूर्णं धनं ददाति।

Question 1.
(क) अजीजं दृष्ट्वा कः चकित:? ………………….
(ख) स्वामी काम् उद्घाटयति? ………………..
(ग) लघुपात्रद्यम् कस्याम् आसीत्? ………………
(घ) पात्रात् का निर्गच्छति? …………………..

Answer

Answer:
(क) स्वामी
(ख) पेटिकाम्
(ग) पेटिकायाम्
(घ) मधुमक्षिका


Question 2.
(क) अन्या मधुमक्षिका किं करोति?
(ख) तदा स्वामी किं करोति?

Answer

Answer:
(क) अन्या मधुमक्षिका ललाटे दशति।
(ख) तदा स्वामी अत्युच्यैः (अति + उच्चैः) चीत्करोति।


Question 3.
(क) ‘नीचैः’ इति पदस्य विलोमं लिखत।
(ख) ‘विस्मितः’ इति पदस्य पर्यायं लिखत।

Answer

Answer:
(क) उच्चैः।
(ख) चकितः।


Question 4.
यथानिर्देशं रिक्तस्थानि पूरयत। यथा
एकं लघुपात्रम्।
(i) …………. पेटिका।
(ii) …………… सेवकः

Answer

Answer:
(i) एका।
(ii) एकः।


मधुमक्षिका निर्गच्छति। मधुमक्षिकाः निर्गच्छन्ति।
(i) सा दशति। ……………… …………..
(ii) सः उद्घाटयति। ……………… ……………

Answer

Answer:
(i) ताः दशन्ति।
(ii) ते उद्घाटयन्ति।


Question 5.
लङ्लकारे परिवर्तयत-
(i) स्वामी चकितः भवति।
(ii) सः चकितः भवति।

Answer

Answer:
(i) स्वामी चकितः अभवत्।
(ii) सः उच्चैः अवदत्।


लुट्लकारे परिवर्तयत
(i) स्वामी चीत्कारं करोति।
(ii) स: उच्चैः वदति।
(iii) सः तस्मै पूर्णं धनं ददाति।

Answer

Answer:
(i) स्वामी चीत्कारं करिष्यति।
(ii) सः चकितः भविष्यति।
(iii) सः तस्मै पूर्ण धनं दास्यति।


मञ्जूषातः उचितं क्रियापदं चित्वा वाक्यपूर्तिं कुरुत- (मञ्जूषा की सहायता से उचित क्रियापद चुनकर वाक्य पूरे कीजिए)
Pick out the correct options and complete the sentences.

प्रार्थयति, परिभ्रमति, पश्यति, प्राप्नोति, प्राप्स्यति, मिलति, निर्गच्छति, पृच्छति।
एतत् श्रुत्वा अजीजः वस्तुद्वयम् आनेतुं …………….. । सः इतस्ततः ………………..। जनान् ……………….| आकाशं ……………… धरां ……………| परं सफलतां नैव ………………. । चिंतयति,
परिश्रमस्य धनं सः नैव। कुत्रचित् एका वृद्धा ………………

Answer

Answer:
निर्गच्छति, परिभ्रमति, पृच्छति, पश्यति, प्रार्थयति, प्राप्नोति, प्राप्स्यति, मिलति।


यथानिर्देशम् लकारपरिवर्तन कृत्वा वाक्यानि पुनः लिखत। (निर्देशानुसार लकार बदलकर वाक्य पुनः लिखिए।)
Change tense as per directions and rewrite the sentences.

(क) अहं तुभ्यं सर्वं धनं दास्यामि। – (लट्लकारे)
(ख) सः आकाशं पश्यति। – (लङ्लकारे)
(ग) अजीज! त्वम् वस्तुद्यम् आनयति। – (लोटलकारे)
(घ) अजीजः सफलः अभवत्। – (लुटलकारे)
(ङ) अजीजः कार्यकुशलः आसीत्। – (लट्लकारे)

Answer

Answer:
(क) अहं तुभ्यं सर्वं धनं ददामि।
(ख) सः आकाशं अपश्यत्।
(ग) अजीज! त्वम् वस्तुद्वयम् आनय।
(घ) अजीजः सफलः भविष्यति।
(ङ) अजीजः कार्यकुशलः अस्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत- (उचित विकल्प द्वारा रिक्त स्थान भरिए)
Fill in the blanks with the correct option.

1. (i) सहसा एका …………….. निर्गच्छति। (वृद्धा, पेटिका, मधुमक्षिका)
(ii) अजीजः ……………. आनेतुं निर्गच्छति। (लघुपात्रम्, वस्तुद्वयम्, धनम्)
(iii) सः ताम् सर्वां ……………. श्रावयति। (कथाम्, वृद्धाम्, व्यथाम्)
(iv) कुत्रचित् एका वृद्धा …………….. (मिलति, कथयति, ददाति)
(v) स्वामी …………….. पेटिकाम् उद्घाटयति। (उच्चैः, शनैः शनैः, एकदा)

Answer

Answer:
(i) मधुमक्षिका
(ii) वस्तुद्वयम्
(iii) व्यथाम्
(iv) मिलति
(v) शनैः शनैः।।


2. (i) अजीजः स्वामिनः ………….. लीनः आसीत्। (सेवा, सेवाम्, सेवायाम्)
(ii) सः चिंतयति ………. धनं सः नैव प्राप्स्यति। (परिश्रमी, परिश्रमस्य, परिश्रमः)
(iii) सहसा ……………. मधुमक्षिका निर्गच्छति। (एकः, एका, एकम्)
(iv) अजीजं …………. स्वामी चकितः भवति। (दृष्ट्वा, द्रष्टुम्, पश्यति)
(v) मधुमक्षिका ……………. दशति। (हस्तः, हस्तम्, हस्तेन)

Answer

Answer:
(i) सेवायाम्
(ii) परिश्रमस्य
(iii) एका
(iv) दृष्ट्वा
(v) हस्तम्।


3. (i) अजीजः गृहं गन्तुम् अवकाशं …………….. (पृच्छति, वाञ्छति, मिलति)
(ii) सः सफलतां नैव …………….. (पश्यति, परिभ्रमति, प्राप्नोति)
(iii) प्रथमं सः एकं लघुपात्रम् ………………… (निर्गच्छति, ददाति, उद्घाटयति)
(iv) अन्या मक्षिका ललाटे ……………….. (ददाति, दशति, चीत्करोति)
(v) कुत्रचित् एका वृद्धा …………… (श्रावयति, चिन्तयति, मिलति)

Answer

Answer:
(i) वाञ्छति
(ii) प्राप्नोति
(iii) उद्घाटयति
(iv) दशति
(v) मिलति।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit अहह आः च MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.