MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided मातुलचन्द्र Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 15 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत। (मञ्जूषा की सहायता से रिक्त स्थान भरिए।)
Fill in the blanks with help from the box.

दास्यसि, कुत्र, मातुल, गीतिम्, कुतः
(क) त्वरितमेहि मां श्रावय …………….. ।
ख) ……………… आगच्छसि मातुलचन्द्र?
(ग) ……………. गमिष्यसि मातुलचन्द्र?
(घ) ………….. ! किरसि कथं न स्नेहम्?
(ङ) मह्यम् ……………… मातुलचन्द्र?

Answer

Answer:
(क) गीतिम्
(ख) कुतः
(ग) कुत्र
(घ) मातुल
(ङ) दास्यसि।


मञ्जूषात् समानार्थकं पदं चित्वा रिक्तस्थाने लिखत। (मञ्जूषा से समानार्थक शब्द चुनकर सामने रिक्त स्थान में लिखिए।)
Pick out the word having similar meanings and write down in the blank space.

त्वरितम्, आयासि, एहि, आकाशः, प्रीतिम्, गेहम्
(क) आगच्छसि …………….
(ख) आगच्छ ……………..
(ग) गगनम् ……………..
(घ) शीघ्रम् …………..
(ङ) गृहम् ……………
(च) स्नेहम्। …………..

Answer

Answer:
(क) आयासि
(ख) एहि
(ग) आकाशः
(घ) त्वरितम्
(ङ) गेहम्
(च) प्रीतिम्।


भिन्नप्रकृतिकम् पदं चिनुत। (भिन्न प्रकृति वाला पद चुनिए।)
Pick out the word that is different from the rest.

(क) बालिका, बालकः, बालकौ, गृहम्।
(ख) आगमिष्यति, आनयति, आगच्छति, आगच्छ।
(ग) कदा, कः, कुत्र, कुतः।
(घ) छात्रान्, छात्रेभ्यः, छात्राणाम्, छात्रस्य।

Answer

Answer:
(क) बालको
(ख) आगच्छ
(ग) कः
(घ) छात्रस्य।


मञ्जूषात् उचितम् अव्ययपदं चित्वा अधोदत्तान् प्रश्नान् पूरयत- (मञ्जूषा से उचित अव्ययपद चुनकर निम्नलिखित प्रश्न पूरे कीजिए)
Pickout the appropriate indeclinable from the box and complete the questions given below.

किम्, कदा, कुतः, कथम्, कुत्र
(क) बालक! त्वम् इदानीं ……………. गच्छसि?
(ख) बालिके! त्वम् इदानीं ……………. आगच्छसि?
(ग) ……………….. त्वम इदानीं आपणम गच्छसि?
(घ) …………… प्रयास्यसि मातुलचन्द्र?
(ङ) छात्राः विद्यालयात् ……………….. आगच्छन्ति?

Answer

Answer:
(क) कुत्र
(ख) कुतः
(ग) किम्
(घ) कथम्
(ङ) कदा।


उचितेन विकल्पस्य प्रयोगे वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्य पूर्ति कीजिए।
Complete the sentences by using the correct option.

1. (i) कथमायासि न भो! मम ……………. (स्नेहम्, गेहम्, मातुलम्)
(ii) त्वरितमेहि मां श्रावय …………… । (नीतिम्, प्रीतिम्, गीतिम्)
(ii) नैव दश्यते क्वचिद ………………… । (अवकाशः. नीलाकाशः, चन्द्रः)
(iv) …………….. तव चन्द्रिकावितानम्। (तारकखचितम्, धवलम्, सितपरिधानम्)
(v) मातुल! किरसि ………………… न स्नेहम्? (किम्, मम, कथम्)

Answer

Answer:
(i) गेहम्
(ii) गीतिम्
(iii) अवकाशः
(iv) धवलम्
(v) कथम्।


2. (i) कुत्र …………….. मातुलचन्द्र? (गमिष्यति, गमिष्यन्ति, गमिष्यसि)
(ii) किं त्वं ……………… उपहारं दास्यसि? (माम्, मम्, मह्यम्)
(iii) कुतः आगच्छसि (मातुलचन्द्रः, मातुलः, मातुलचन्द्र)
(iv) ……………… ! वर्धय मे प्रीतिम्। (प्रिय मातुलः, प्रिय मातुल, प्रियः मातुलः)
(v) मातुलचन्द्रः कुत्र ……………….? (गमिष्यसि, गमिष्यति, गमिष्यामि)

Answer

Answer:
(i) गमिष्यसि
(ii) मह्यम्
(iii) मातुलचन्द्र
(iv) प्रिय मातुल
(v) गमिष्यसि।


उचितं विकल्पं चित्वा प्रश्नान् उत्तरत- (उचित विकल्प चुनकर प्रश्नों के उत्तर दीजिए)
Pick out the correct option and answer the questions.

(क) अस्मिन् बालगीते मातुलः कः अस्ति? (सूर्यः, चन्द्रः, बालकः)
(ख) बालकः कं सम्बोधयति? (आकाशम्, चन्द्रिकावितानम्, मातुलचन्द्रम्)
(ग) नीलाकाशः कीदृशः वर्तते? (विस्तृतः, धवलः, प्रियः)
(घ) सितपरिधानम् कथं खचितम्? (स्नेहेन, चन्द्रिकया, तारकै:)
(ङ) मातुलचन्द्रः कुत्र न आयाति/आगच्छति। (गेहम्, आकाशम्, स्नेहम्)

Answer

Answer:
(क) अस्मिन् बालगीते चन्द्रः मातुलः वर्तते।
(ख) बालकः मातुलचन्द्रम् सम्बोधयति।
(ग) नीलाकाशः विस्तृतः वर्तते।
(घ) सितपरिधानम् तारकैः खचितम्।
(ङ) मातुलचन्द्रः गेहम् न आयाति।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit मातुलचन्द्र MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.