MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शब्द परिचयः 2 Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 2 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

चित्रं दृष्ट्वा संस्कृतपदं लिखत। (प्रत्येक चित्र देखकर संस्कृतपद लिखिए-
Look at each picture and write down the word in Sanskrit.

Sanskrit Chapter 2 MCQ

Answer

Answer:
(क) द्विचक्रिका
कुञ्जिका
अग्निपेटिका
(ख) शिक्षिका
छुरिका
वीणा


वर्णसंयोजनम् कुरुत। (वर्णसंयोग कीजिए)
Combine the alphabets.

MCQ Questions For Class 6 Sanskrit Chapter 2
1. (i) छ् + आ + त् + र् + आः
(ii) अ + स् + त् + इ
(iii) ग् + अ + र् + ज् + अ + न् + त् + इ
(iv) म् + अ + क् + ष् + इ + क् + आः
(v) द् + व् + इ + च् + अ + क् + र् + इ + क् + आ =

Answer

Answer:
(i) छात्राः
(ii) अस्ति
(iii) गर्जन्ति
(iv) मक्षिकाः
(v) द्विचक्रिका


Class 6 Sanskrit Chapter 2 MCQ
2. (i) धावन्ति = ………………
(ii) कुञ्चिका = ………………
(iii) शिक्षिकाः = ………………
(iv) उत्पीठिका = ………………
(v) रोटिके = ………………

Answer

Answer:
Class 6 Sanskrit MCQ Questions And Answers


अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.

Ncert Class 6 Sanskrit Chapter 2 MCQ With Answers
Class 6 Sanskrit MCQ Chapter 2

Answer

Answer:
Class 6 Sanskrit MCQ


Sanskrit Class 6 Chapter 2 MCQ
Sanskrit Class 6 MCQ Questions

Answer

Answer:
MCQ Questions Class 6 Sanskrit


मञ्जूषायाः उचितं कर्तृपदम् आदाय वाक्यानि पूरयत (मञ्जूषा से उचित कर्तापद लेकर वाक्य पूरे कीजिए।)
Take the appropriate subject from the box and complete the sentences.

Ncert Class 6 Sanskrit Chapter 2 MCQ
मक्षिका, नौकाः, बालिकाः, अजे, बालिके

(क) ………………. चलन्ति।
(ख) ……………… नृत्यतः।
(ग) …………… उत्पतति।
(घ) ………….. चरतः।
(ङ) ……………. धावन्ति।

Answer

Answer:
(क) नौकाः
(ख) बालिके
(ग) मक्षिका
(घ) अजे
(ङ) बालिकाः।


मञ्जूषायाः उचित-क्रियापदेन वाक्यपूर्तिं कुरुत- (मञ्जूषा से उचित क्रियापद द्वारा वाक्यपूर्ति कीजिए)
Complete the sentences with the appropriate verb from the box.

Sanskrit Chapter 2 MCQ
पठति, अस्ति, कूजतः, चलन्ति, चरन्ति
(क) सौम्या ……………….. ।
(ख) पिपीलिकाः ………………. ।
(ग) चटके ………………. ।
(घ) सूचिका ………………. ।
(ङ) अजाः …………….. ।

Answer

Answer:
(क) पठति
(ख) चलन्ति
(ग) कूजतः
(घ) अस्ति
(ङ) चरन्ति।


धातुः परिचीयताम्- (धातु पहचानिए)
Point out the root.

Class 6 Sanskrit MCQ Questions And Answers
यथा- पठति – पठ् धातुः ………………
(क) लिखति – धातुः ………………
(ख) चलति – धातुः ………………
(ग) कूजतः – धातुः ………………
(घ) वदति – धातुः ………………
(ङ) धावन्ति – धातुः ………………

Answer

Answer:
(क) लिख्
(ख) चल्
(ग) कूज्
(घ) वद्
(ङ) धाव्।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत (उचित सर्वनामपद चुनकर रिक्त स्थान भरिए।)
Pick out the correct pronoun and fill in the blanks.

Class 6 Sanskrit MCQ Chapter 2
सा, ते, ताः
(क) छात्राः पठन्ति। ……………… पठन्ति
(ख) महिला हसति। ……………… हसति
(ग) कोकिले कूजतः। ……………… कूजतः
(घ) अजाः चरन्ति। ……………… चरन्ति
(ङ) दोले स्तः। ……………… स्तः

Answer

Answer:
(क) ताः
(ख) सा
(ग) ते
(घ) ताः
(ङ) ते।


उचितं विकल्पं चित्वा वाक्यानि पूरयत। (दिए गए शब्दों से उचित विकल्प चुनकर वाक्यपूर्ति कीजिए।)
Pick out the suitable word from the options given and complete the sentences.

The Sanskrit Word For Value Is MCQ 
1. (i) समयं सूचयति। (चटका, घटिका, द्विचक्रिका)
(ii) …………….. उपवने अस्ति। (अजा, मक्षिका, दोला)
(iii) ……………… चलन्ति। (उत्पीठिकाः, सूचिकाः, पिपीलिकाः)
(iv) सौचिकः ……………। (सूचयति, सीव्यति, चालयति)
(v) कोकिले …………… (विहरतः, गर्जतः, कूजतः)

Answer

Answer:
(i) घटिका
(ii) दोला
(iii) पिपीलिकाः
(iv) सीव्यति
(v) कूजतः


Sanskrit Class 6 MCQ Questions
2. (i) ………….. गर्जतः। (सिंहः, सिंहौ, सिंहाः)
(ii) …………… चलन्ति। (नौका, नौके, नौकाः)
(iii) ……………….. विहरतः। (बालिका, बालिके, बालिकाः)
(iv) ………………. सन्ति। (रोटिके, रोटिकाः, रोटिका)
(v) ……………… चरति। (अजा, अजे, अजाः)

Answer

Answer:
(i) सिंहौ
(ii) नौकाः
(iii) बालिके
(iv) रोटिकाः
(v) अजा


MCQ Questions Class 6 Sanskrit 
3. (i) छात्रे ……………….. (पठतः, पठतः, पठन्ति)
(ii) बालकाः ………………. (धावन्ति, धावतः, धावन्ति)
(iii) मक्षिका ……………… (अस्ति, स्तः, सन्ति)
(iv) जवनिके ………………..। (दोलति, दोलतः, दोलन्ति)
(v) मेघौ …………………। (गर्जति, गर्जतः, गर्जन्ति)

Answer

Answer:
(i) पठतः
(ii) धावन्ति
(iii) अस्ति
(iv) दोलतः
(v) गर्जतः


उचितं संस्कृतपदं चित्वा चित्रस्य समक्षं लिखत। (उचित संस्कृतपद चुनकर चित्र के सामने लिखिए।)
Pick out the appropriate Sanskrit word and write down in front of the picture.

Class 6 Sanskrit MCQ Questions

Answer

Answer:
(क) वृद्धा
(ख) कलिका
(ग) अजा
(घ) छुरिका
(ङ) श्रमिका


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit शब्द परिचयः 2 MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.