MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शब्द परिचयः 3 Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 3 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

चित्रं दृष्ट्वा संस्कृतपदं लिखत। (प्रत्येक चित्र देखकर संस्कृत पद लिखिए।)
Look at each picture and write down the word in Sanskrit.

Class 6 Sanskrit Chapter 3 MCQ

Answer

Answer:
(क) उपनेत्रम्
कमलम्
सङ्गणकम्
(ख) पर्णम्
क्रीडनकम्
नारिकेलम्


वर्णसंयोजनम् कुरुत। (वर्णसंयोग कीजिए)
Join the alphabets.

Class 6 Sanskrit Chapter 3 MCQ
(i) स् + अ + ङ् + ग् + अ + ण् + अ + क् + अ + म् ………………….
(ii) स् + ऊ + त् + र् + अ + म् ………………….
(iii) उ + द् + य् + आ + न् + अ + म् …………………..
(iv) क् + र् + ई + ड् + अ + न् + अ + क + अ + म् …………………

Answer

Answer:
(i) सङ्गणकम्
(ii) सूत्रम्
(iii) उद्यानम्
(iv) क्रीडनकम्


वर्णविच्छेदं कुरुत। (वर्ण-विच्छेद कीजिए)
Separate the alphabets.

MCQ Questions For Class 6 Sanskrit Chapter 3
पर्णम् = ………………..
वातायनम् = …………………
कङ्गतम् = …………………
कदलीफलम् = ……………….

Answer

Answer:
पर्णम् = प् + अ + र् + ण् + अ + म्
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
कङ्कतम् = क् + अ + ङ् + क् + अ + त् + अ + म्
कदलीफलम् = क् + अ + द् + अ + ल् + ई + फ् + अ + ल् + अ + म्


अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए)
Complete the table given below.

Ncert Class 6 Sanskrit Chapter 3 MCQ
MCQ Questions For Class 6 Sanskrit Chapter 3

Answer

Answer:
Ncert Class 6 Sanskrit Chapter 3 MCQ


Sanskrit Chapter 3 MCQ

Answer

Answer:
Class 6 Sanskrit Chapter 3 Pdf Download


संस्कृतेन लिखत- (संस्कृत में लिखिए)
Write down the word in Sanskrit.

Class 6 Sanskrit Chapter 3 Pdf Download
यथा – खेत-क्षेत्रम्
(क) ‘छाता …………….
(ख) नारियल …………..
(ग) छुरी ……………
(घ) कुञ्जी …………….
(ङ) कंघा ………….

Answer

Answer:
(क) छत्रम्
(ख) नारिकेलम्
(ग) छुरिका
(घ) कुञ्चिका
(ङ) कङ्कतम्/कड्कतम्


प्रत्येकं स्तम्भात् उचितं पदम् आदाय वाक्यानि रचयत। (प्रत्येक स्तम्भ से उचित पद लेकर वाक्य बनाइए)
Frame sentences by picking out the appropriate word from each column.

Sanskrit Class 6 Chapter 3 MCQ
(क) श्रमिका, खनित्रम्, सूचयति
(ख) घटिका, रेलस्थानकं, चालयति
(ग) सौचिकः, क्षेत्रम्, रचयति
(घ) बसयानम्, समयम्, कर्षति
(ङ) सुवर्णकारः, वस्त्रम्, गच्छति
(च) कृषकः, अङ्गुलीयकं, सीव्यति

Answer

Answer:
(क) श्रमिका खनित्रम् चालयति।
(ख) घटिका समयम् सूचयति।
(ग) सौचिकः वस्त्रम् सीव्यति।
(घ) बसयानम् रेलस्थानकं गच्छति।
(ङ) सुवर्णकारः अडुलीयकं रचयति।
(च) कृषकः क्षेत्रम् कर्षति।


अधोदत्तायां तालिकायाम् रिक्तस्थानानि पूरयत। (तालिका में रिक्त स्थान भरिए)
Fill in the blanks in the table given below.

MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 6

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 7


उचित विकल्पं चित्वा वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्य पूरे कीजिए।)
Complete the sentences by picking out the correct option.

1. (i) ………………. आम्राणि मधुराणि। (एतत्, एते, एतानि)
(ii) …………….. उद्यानम् सुंदरम्। (सः, सा, तत्)
(iii) …………….. बसयाने कुत्र गच्छतः। (ते, सा, तानि)
(iv) ………………. कोकिला कूजति। (एषः, एषा, एतत्)
(v) ………….. जनाः गच्छन्ति। (सः, तौ, ते)

Answer

Answer:
(i) एतानि
(ii) तत्
(iii) ते
(iv) एषा
(v) ते


2. (i) अत्र ……………. अस्ति। (विश्रामगृह, विश्रामगृहम्, विश्रामगृहः)
(ii) ………………. विकसति। (कमलम्, कमल, कमलः)
(iii) ……………… मधुराणि सन्ति। (कदलीफलम्, कदलीफले, कदलीफलानि)
(iv) …………….. कुत्र स्तः? (पुस्तकम्, पुस्तके, पुस्तकानि)
(v) …………….. चलति। (व्यञ्जनम्, व्यजनः, व्यजनम्)

Answer

Answer:
(i) विश्रामगृहम्
(ii) कमलम्
(iii) कदलीफलानि
(iv) पुस्तके
(v) व्यजनम्


उचितं विकल्पं चित्वा चित्रस्य समक्षं लिखत। (उचित विकल्प चुनकर चित्र के सामने लिखिए।)
Pick out the correct option and write down in front of the picture.

MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers 8

Answer

Answer:
(क) करवस्त्रम्
(ख) सोपानम्
(ग) वातायनम्
(घ) आम्रम्
(ङ) व्यजनम्


उचित-विकल्पेन रिक्तस्थानानि पूरयत। (उचित विकल्प द्वारा रिक्त स्थान भरिए।)
Fill in the blanks with the correct option.

1. (i) पुष्पाणि ………….. (विकसति, विकसतः, विकसन्ति)
(ii) बालिके कुत्र ………………..? (गच्छति, गच्छतः, गच्छन्ति)
(iii) …………….. पतन्ति। (पर्णाः, पर्णम्, पर्णानि)
(iv) …………… कुत्र अस्ति? (उद्यान, उद्यानम्, उद्यानानि)
(v) …………… अत्र अस्ति। (वातायन, वातायनः, वातायनम्)

Answer

Answer:
(i) विकसन्ति
(ii) गच्छतः
(iii) पर्णानि
(iv) उद्यानम्
(v) वातायनम्।


2. (i) पर्णम्………….. । (पतति, उत्पतति)
(ii) सुवर्णकारः अंगुलीयकम्………….. (चालयति, रचयति)
(iii) सौचिकः………….. (सीव्यति, सूचयति)
(iv) अजाः………….. । (चरन्ति, कूजन्ति)
(v) जवनिका ………….. (चलति, दोलति)

Answer

Answer:
(i) पतति
(ii) रचयति
(iii) सीव्यति
(iv) चरन्ति
(v) दोलति।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit शब्द परिचयः 3 MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.