MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विद्यालयः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 4 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्न अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान् उत्तरत (नीचे लिखे अनुच्छेद को पढकर उस पर आधारित प्रश्नों के उत्तर दीजिए)

एषः विद्यालयः।
अत्र छात्राः शिक्षकाः,
शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।
एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य
उद्यानम् अस्ति।
उद्याने पुष्पाणि सन्ति।
वयम् अत्र क्रीडामः पठामः च।

class 6 sanskrit chapter 4 MCQ Question 1.
(i) अनुच्छेदे ‘पठामः’ इति क्रिया पदस्य कर्तृपदं किम्?
(क) अहम्
(ख) वयम्
(ग) छात्राः
(घ) उद्यानम्

Answer

Answer: (ख) वयम्


MCQ questions for class 6 sanskrit chapter 4 Question 2.
अत्र अनुच्छेदे ‘अध्यापकाः’ पदस्य पर्यायवाची पदं किम्?
(क) शिक्षकाः
(ख) शिक्षिकाः
(ग) विद्यालयः
(घ) छात्राः

Answer

Answer: (क) शिक्षकाः


MCQ class 6 sanskrit chapter 4 Question 3.
एतत् अस्माकं विद्यालयस्य किम् अस्ति?

Answer

Answer: उद्यानम्


sanskrit class 6 chapter 4 MCQ Question 4.
उद्याने वयं किं कुर्मः?

Answer

Answer: क्रीडामः


ncert class 6 sanskrit chapter 4 MCQ Question 5.
अत्र के सन्ति?

Answer

Answer: अत्र छात्राः शिक्षकाः शिक्षिकाः च सन्ति।


ncert class 6 sanskrit chapter 4 MCQ questions Question 6.
एषा का अस्ति?

Answer

Answer: एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।


रिक्तस्थानपूर्तिं कुरुत (खाली स्थानों को भरिए)

(i) वयम् सभागारं ………………. । (पठामि/गच्छामः)
(ii) आवाम्। ………………. अपि रचयावः। (पुष्याणि/चित्राणि)
(iii) …………………… किं कुरुथः? (युवाम्/यूयम्)
(iv) तव ………………………. किम्? (काम/नाम)
(v) अस्माकं पुस्तकानि अत्र ……………. । (सन्ति/अस्ति)

Answer

Answer:
(i) गच्छामः
(ii) पुष्याणि
(iii) युवाम्
(iv) नाम
(v) सन्ति।


शुद्ध शब्दरूपाणि लिखत (शुद्ध शब्दों के रूप लिखिए)

(i) इदानीम् आवां ……………… स्वः। (मित्र)
(ii) …………… श्लोकं गायावः। (अस्मद्)
(iii) …………… पुष्पाणि सन्ति। (उद्यान)
(iv) एतत् अस्माकं …………….. उद्यानम् अस्ति। (विद्यालय)
(v) ……………. अत्र क्रीडामः। (अस्मद्)

Answer

Answer:
(i) मित्रे
(ii) आवाम्
(iii) उद्याने
(iv) विद्यालयस्य
(v) वयम्।


निम्न पदानाम् मूल शब्द धातुं वा लिखत (निम्न पदों के मूल शब्द अथवा धातु को लिखिए)

पदानि – मूलशब्दः/धातुः
(i) एषः ……………
(ii) विद्यायलस्य …………….
(iii) सन्ति ……………..
(iv) पुष्पाणि …………….
(v) आवाम् ……………..
(vi) गायावः ……………..

Answer

Answer:
(i) एतत्
(ii) विद्यालय
(iii) अस्
(iv) पुष्प
(v) अस्मद्
(vi) गै।


एकवचने परिवर्तयत (एक वचन में बदलें)

(i) शिक्षकाः ………………
(ii) सन्ति …………….
(iii) पुष्पाणि …………….
(iv) पठामः ………………
(v) कुरुथः ……………..
(vi) रचयावः ……………..

Answer

Answer:
(i) शिक्षकः
(ii) अस्ति
(iii) पुष्पम्
(iv) पठामि
(v) करोषि
(vi) रचयामि।


पाठात् पर्यायपदानि चित्वा लिखत (पाठ से पर्यायपदों को चुनकर लिखिए)

पदानि – पर्यायाः
(i) अध्यापिकाः ……………
(ii) वाटिका ……………..
(iii) अभिधानम् ………………
(iv) अधुना ………………
(v) उत्तमम् ………………

Answer

Answer:
(i) शिक्षिकाः
(ii) उद्यानम्
(iii) नाम
(iv) इदानीम्
(v) शोभनम्।


धातुरूपाणि सम्पूरयत (धातुरूपों की पूर्ति कीजिए)

(i) ……….. कुरुथः …………..
(ii) रचयामि …………….. ……………….
(iii) ………….. …………… सन्ति।
(iv) …………… क्रीडावः ………………..
(v) आस्मि …………… स्मः
(vi) पठसि …………. ……………

Answer

Answer:
(i) करोषि, कुरुथ
(ii) रचयावः, रचयामः
(iii) अस्ति, स्तः
(iv) क्रीडामि, क्रीडामः
(v) स्वः
(vi) पठथः, पठथ।


शब्दरूपाणां पूर्तिं कुरुत (शब्दरूपों की पूर्ति कीजिए)

(i) ……………. युवाम् यूयम्
(ii) अहम् …………….. वयम्
(iii) मम आवयोः ……………..
(iv) पुस्तकम् ………… पुस्तकानि
(v) ………… छात्रौ छात्राः
(vi) एतत् एते ……………

Answer

Answer:
(i) त्वम्
(ii) आवाम्
(iii) अस्माकम्
(iv) पुस्तके
(v) छात्रः
(vi) एतानि।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit विद्यालयः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.