MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided वृक्षाः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 5 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.

Class 6th Sanskrit Chapter 5 MCQ
Class 6 Sanskrit Chapter 5 MCQ

Answer

Answer:
MCQ Questions For Class 6 Sanskrit Chapter 5


MCQ Questions Sanskrit Class 6
Ncert Class 6 Sanskrit Chapter 5 MCQ

Answer

Answer:
Sanskrit Class 6 Chapter 5 MCQ


अधोदत्तेषु वाक्येषु कर्तृपदं कर्मपदम् च चित्वा लिखत। (निम्नलिखित वाक्यों में कर्तापद तथा कर्मपद चुनकर लिखिए।)
Pick out the subject and the object in the sentences given below.

Class 6 Sanskrit Chapter 5 Question Answer
Class 6 Sanskrit MCQ Questions And Answers

Answer

Answer:
(क) खगाः, x
(ख) पर्णानि, x
(ग) छात्र; पुस्तकम्
(घ) वयम्, लेखम्
(ङ) जनाः, विदेशम्
(च) वृक्षाः, वनम्


अधोदत्तान् प्रश्नान् उत्तरत- (निम्नलिखित प्रश्नों के उत्तर लिखिए)
write answer of the following questions.

Class 6 Sanskrit Chapter 5
(क) वृक्षाः पादैः कम् स्पृशन्ति? ……………….
(ख) के वनं वनं रचयन्ति? ………………….
(ग) के शाखादोलायाम् आसीना? ……………….
(घ) वृक्षाः स्वच्छायासंस्तरणं प्रसार्य किं कुर्वन्ति? ……………….
(ङ) वृक्षाः किं पिबन्ति? …………………..

Answer

Answer:
(क) वृक्षाः पादैः पातालं स्पृशन्ति?
(ख) वृक्षाः वनं वनं रचयन्ति?
(ग) विहगाः शाखादोलायाम् आसीना:?
(घ) वृक्षाः स्वच्छायासंस्तरणं प्रसार्य सत्कारं कुर्वन्ति?
(ङ) वृक्षाः पवनं जलम् च पिबन्ति?


रेखांकित पदं संशोध्य लिखत- (रेखांकित पदों को शुद्ध करके लिखिए)
Write down correct form of underlined words.

Sanskrit Class 6 MCQ
(क) बालकः फलरस पिबति।
(ख) किं त्वं दूरदर्शनः पश्यसि?
(ग) छात्राः लेख लिखन्ति।
(घ) अहं विदेश गमिष्यामि।
(ङ) बालिका भोजन खादति।

Answer

Answer:
(क) फलरसम्
(ख) दूरदर्शनम्
(ग) लेखम्
(घ) विदेशम्
(ङ) भोजनम्


उचितेन विकल्पेन रिक्तस्थानपूर्ति कुरुत। (उचित विकल्प चुनकर रिक्त स्थान पूर्ति कीजिए।)
Pick out the correct option and fill in the blanks.

Sanskrit MCQ Question Answer
1. (i) वृक्षे …………. सन्ति। (फलम्, फलाः, फलानि)
(ii) छात्राः छात्राः ……………… गच्छन्ति। (विद्यालय, विद्यालयम्, विद्यालयः)
(iii) तव …………….. कुत्र अस्ति। (गृहः, गृहम्, गृह)
(iv) ……………….. दूरदर्शनं पश्यामः। (अहम्, आवाम्, वयम्)
(v) बालिका ………….. गमिष्यति। (पाठशाला, पाठशालम्, पाठशालाम्)

Answer

Answer:
(i) फलानि
(ii) विद्यालयम्
(iii) गृहम्
(iv) वयम्
(v) पाठशालाम्।


Class 6 Sanskrit Chapter 5 MCQ Questions
2. (i) सरोवरे कमलानि …………… (विकसति, विकसतः, विकसन्ति)
(ii) वृक्षे विहगौ ……………. (कूजति, कूजतः, कूजन्ति)
(iii) किं यूयं क्रिकेट ………………. ? (खेलिष्यसि, खेलिष्यथ, खेलिष्यथः)
(iv) बालिका दर्पणे स्वप्रतिबिम्बं ……………. । (पश्यति, पश्यतः, पश्यन्ति)

Answer

Answer:
(i) विकसन्ति
(ii) कूजतः
(iii) खेलिष्यथ
(iv) पश्यति


भिन्नप्रकृतिकं पदं चिनुत। (भिन्न प्रकृतिवाला पद चुनिए)
Pick out the word that is different from the rest.

Sanskrit Class 6 MCQ Questions
(क) अश्वः, गजः, बिडालः, पादपः
(ख) लता, वृक्षः, कुसुमाणि, शीघ्रम्
(ग) नारिकेलम्, आम्रम्, मिष्टान्नम्, अमृतफलम्
(घ) वनम्, जनम्, बिम्बम्, जलम्

Answer

Answer:
(क) पादपः
(ख) शीघ्रम्
(ग) मिष्टान्नम्
(घ) जनम्


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 5 वृक्षाः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit वृक्षाः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.