MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided समुद्रतटः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 6 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

विभक्ति वचन-अनुसारेण रिक्तस्थानपूर्तिं कुरुत- (विभक्ति तथा वचन के अनुसार रिक्तस्थानपूर्ति कीजिए)
Fill in the blanks according to case and number.

Class 6 Sanskrit Chapter 6 MCQ
Class 6 Sanskrit Chapter 6 MCQ

Answer

Answer:
MCQ Questions For Class 6 Sanskrit Chapter 6


Class 6 Sanskrit Chapter 6 MCQ Questions
Class 6 Sanskrit Chapter 6 MCQ Questions

Answer

Answer:
Class 6 Sanskrit Chapter 6 Pdf


Class 6 Sanskrit Chapter 6 Pdf
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 5

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers 6


मञ्जूषात उचितं पदं चित्वा वाक्यपूर्ति कुरुत। (मञ्जूषा से उचित पद चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and fill in the blanks.

वैदेशिकव्यापाराय, पर्यटनाय, कन्दुकेन, समुद्रतटाः, विदेशिपर्यटकेभ्यः
(क) अस्माकं देशे बहवः ……………. सन्ति।
(ख) अत्र जनाः ……………. आगच्छन्ति।
(ग) केचन जनाः ……………. क्रीडन्ति।
(घ) गोवा-तटः ……………. समधिकं रोचते।
(ङ) विशाखापत्तनम् ……………….. प्रसिद्धम्।

Answer

Answer:
(क) समुद्रतटाः
(ख) पर्यटनाय
(ग) कन्दुकेन
(घ) विदेशिपर्यटकेभ्यः
(ङ) वैदेशिकव्यापाराय।


अधोदत्तं गद्यांशं पठत प्रश्नान् च उत्तरत। (निम्नलिखित गद्यांश पढ़िए और प्रश्नों के उत्तर दीजिए।)
Read the extract given below and answer the questions that follow.

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्ग क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि। अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति।

Question 1.
एषः कः?

Answer

Answer: समुद्रतटः


Question 2.
जनाः अत्र किमर्थम् आगच्छन्ति?

Answer

Answer: पर्यटनाय


Question 3.
बालकाः किम् रचयन्ति?

Answer

Answer: बालुकागृहम्


Question 4.
के बालुकागृहं प्रवाहयन्ति?

Answer

Answer: तरङ्गाः


Question 5.
बालकाः बालिकाः च अत्र किं रचयन्ति?

Answer

Answer: बालकाः बालिकाः च अत्र बालुकाभिः बालुकागृहम् रचयन्ति।


Question 6.
अत्र मत्स्यजीविनः किं कुर्वन्ति?

Answer

Answer: अत्र मत्स्यजीविनः स्वजीविकां चालयन्ति।


Question 7.
(i) नौकाभिः …………….
(ii) पर्यटनस्थानानि ………………
(iii) तर ……………
(iv) रचयन्ति ……………..

Answer

Answer:
(i) नौकया
(ii) पर्यटनस्थानम्
(iii) तरङ्गेन
(iv) रचयति


Question 8.
‘अत्र जनाः पर्यटनाय आगच्छन्ति’ इति वाक्ये कर्तृपदम् किम्? (अत्र, जनाः, पर्यटनाय)

Answer

Answer: जनाः।


Question 9.
केचन नौकाभिः जलविहारं कुवन्ति’ इति वाक्ये कर्मपदम् किम्? (केचन, नौकाभिः, जलविहारम्)

Answer

Answer: जलविहारम्।


यथानिर्देशम् रिक्तस्थानानि पूरयत।

(i) एषः समुद्रतटः। ………………. बालिका। ……………… बालुकागृहम्।
(ii) बालकाः कन्दुकेन क्रीडन्ति। अहम् अपि कन्दुकेन ……………….।

Answer

Answer:
(i) एषा, एतत्।
(ii) क्रीडामि।


कोष्ठकदत्ते शब्दे तृतीया-विभक्ति प्रयोज्य वाक्यानि पूरयत। (कोष्ठक दत्त शब्द में तृतीया विभक्ति प्रयोग करके वाक्य पूरे कीजिए।)
Complete the sentences by using the third form of the word in bracket.

(क) छात्राः …………. विद्यालयम् गच्छन्ति। (बसयान)
(ख) जनाः ………………. यात्रां कुर्वन्ति। (रेलयान)
(ग) शिशुः ………………. क्रीडति। (क्रीडनक)
(घ) …………… शरीरं पुष्टम् भवति। (व्यायाम)
(ङ) वयं …………….. नदीपारम् गच्छामः। (नौका)

Answer

Answer:
(क) बसयानेन
(ख) रेलयानेन
(ग) क्रीडनकैः
(घ) व्यायामेन
(ङ) नौकया


रेखांकितं पदं संशोध्यत लिखत- (रेखांकित पद को शुद्ध कीजिए-
Correct the underlined word.

(क) एषः समुद्रतटः पर्यटनम् भवति।
(ख) दीपकः प्रकाशः भवति।
(ग) प्राचार्य छात्रम् पारितोषिकं यच्छति।
(घ) सूर्यम् नमः।
(ङ) बालकान् आम्रफलम् रोचते।

Answer

Answer:
(क) पर्यटनाय
(ख) प्रकाशाय
(ग) छात्राय
(घ) सूर्याय
(ङ) बालकेभ्यः


उचितं विकल्पं चित्वा वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and complete the sentences.

1. (i) बालकः …………….. सह क्रीडति। (बालकेन्, बालकेन, बालकम्)
(ii) गजाः ……………… सह चलन्ति। (गजेभिः, गजाः, गजैः)
(iii) छात्राः ……………. सह पठन्ति। (छात्रेभिः, छात्राभिः, छात्राः)
(iv) अहं …………… अन्नं यच्छामि। (याचकम्, याचकेन, याचकाय)
(v) सा वदति ………….. नमः। (गणेशम्, गणेशाय, गणेशः)

Answer

Answer:
(i) बालकेन
(ii) गजैः
(iii) छात्राभिः
(iv) याचकाय
(v) गणेशाय।


2. (i) त्वं मित्रैः सह …………… (क्रीडथः, क्रीडथ, क्रीडसि)
(ii) वृक्षे खगौ ………….. (कूजति, कूजतः, कूजन्ति)
(iii) बालकाः गजम् ……………. (पश्यति, पश्यतः, पश्यन्ति)
(iv) आवाम् भोजनम् …………….. (खादामि, खादावः, खादाम:)
(v) यूयम् गृहम् …………………. । (गच्छथः, गच्छन्ति, गच्छथ)

Answer

Answer:
(i) क्रीडसि
(ii) कूजतः
(iii) पश्यन्ति
(iv) खादावः
(v) गच्छथ।


उचितं विकल्पं चित्वा एकपदेन प्रश्नान् उत्तरत। (उचित विकल्प चुनकर एक पद में प्रश्न का उत्तर दीजिए।)
Pick out the correct option and answer the question in one word.

(i) जनाः नौकाभिः किं कुर्वन्ति? (पर्यटनम्, बालुकागृहम्, जलविहारम्)
(ii) के बालुकागृहम् प्रवाहयन्ति? (तरङ्गाः, जनाः, बालकाः)
(ii) देशे बहवः के सन्ति? (पर्यटकाः, समुद्रतटाः, मत्स्यजीविनः)
(iv) कोच्चितटः केभ्यः ज्ञायते? (वैदेशिकव्यापाराय, जलविहाराय, नारिकेलफलेभ्य)
(v) कः तटः विदेशिपर्यटकेभ्यः समधिकं रोचते? (मेरीनातटः, गोवातटः, जुहूतटः)

Answer

Answer:
(i) जलविहारम्
(ii) तरङ्गाः
(iii) समुद्रतटाः
(iv) नारिकेलफलेभ्यः
(v) गोवातटः।


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit समुद्रतटः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.