MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers

Check the below NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided बकस्य प्रतिकारः Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 7 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

उचितम्-अव्ययपदं चित्वा रिक्तस्थानानि पूरयत- (उचित अव्यय पद चुनकर रिक्त स्थान भरिए)
Pick out the correct Indeclinable and fill in the blanks.

class 6 sanskrit chapter 7 MCQ
कदा, सायम, अधुना, प्रातः, सह।
(क) अहम ………….. पत्रं लिखामि।
(ख) त्वम् मित्रेण ……………… खेलसि।
(ग) यूयम् ……………… विद्यालयं गच्छथ?
(घ) वयम ………….. विदयालयं गच्छामः।
(ङ) बालकाः ………………. खेलन्ति।

Answer

Answer:
(क) अधुना
(ख) सह
(ग) कदा
(घ) प्रातः
(ङ) सायम्


लट्लकार क्रियापदस्य समक्षं लङ्लकारस्य क्रियापदं लिखत- (लट्लकार अर्थात् वर्तमान काल के क्रियापद के सामने लङ्लकार अर्थात भूतकाल का क्रियापद लिखिए)
Write down the verb in past tense opposite the verb in present tense.

class 6 sanskrit chapter 7 MCQ questions
यथा – वदति – अवदत्
(क) कथयति – ………………..
(ख) भक्षयति – ………………..
(ग) करोति – ……………………
(घ) पश्यति – ………………..
(ङ) गच्छति – ………………….

Answer

Answer:
(क) अकथयत्
(ख) अभक्षयत्
(ग) अकरोत्
(घ) अपश्यत्
(ङ) अगच्छत्।


अधोदत्तान् प्रश्नान् उत्तरत्। (निम्नलिखित प्रश्नों के उत्तर लिखिए।)
Answer the following questions.

sanskrit class 6 chapter 7 MCQ
(क) शृगालः बकः च कुत्र निवसतः स्मः?
(ख) बकः किमर्थम् शृगालस्य निवासम् अगच्छत्?
(ग) शृगालः कथम् भोजनम् अयच्छत्?
(घ) शृगालः केन प्रसन्नः अभवत्?

Answer

Answer:
(क) शृगालः बकः च एकस्मिन् वने निवसतः स्मः।
(ख) बकः भोजनाय शृगालस्य निवासम् अगच्छत्।
(ग) शृगालः स्थाल्यां बकाय भोजनम् अयच्छत्।
(घ) शृगालः बकस्य निमंत्रणेन प्रसन्नः अभवत्।


कोष्ठकदत्तस्य शब्दस्थ उचितं रूपं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक दत्त शब्द के उचित रूप का प्रयोग करके वाक्य पूरे कीजिए)
Using the correct form of the word in bracket and complete the sentences.

(क) शृगालः बकस्य ……………… आसीत। (मित्र)
(ख) शृगालस्य ………………. बकः प्रसन्नः अभवत्। (निमंत्रण)
(ग) बक ………………… शृगालस्य गृहम् अगच्छत्। (भोजन)
(घ) शृगालः …………….. सह दुर्व्यवहारम् अकरोत्। (बक)
(ङ) बकः अपि …………….. प्रति तादृशं व्यवहारम् अकरोत्। (शृगाल)

Answer

Answer:
(क) मित्रम्
(ख) निमंत्रण
(ग) भोजनाय
(घ) बकेन
(ङ) शृगालम्


अधोदत्तान् वाक्यांशान् संस्कृते परिवर्तयत। (निम्नलिखित वाक्यांशों को संस्कृत में बदलिए।)
Translate the following phrases into Sanskrit.

(क) एक जंगल में – ……………..
(ख) भोजन के समय – ………………..
(ग) मेरे साथ – ………………
(घ) बगुले से बोला – ………………
(ङ) प्रसन्न बगुला – …………….
(च) बगुले को दिया – …………….
(छ) बगुले का निवास – ………………

Answer

Answer:
(क) एकस्मिन् वने
(ख) भोजनकाले
(ग) मया सह
(घ) बकम् प्रति अवदत्
(ङ) प्रसन्नः बकः
(च) बकाय अयच्छत्
(छ) बकस्य निवासः


“मित्र! त्वम् अपि श्वः सायं मया सह भोजनम् करिष्यति’ इति वाक्ये कानि अव्ययपदानि?

(क) (i) …………….. (ii) ……………. (iii) …………….. (iv) …………….

Answer

Answer:
(i) अपि
(ii) श्वः
(iii) सायं
(iv) सह


यथानिर्देशम् रिक्तस्थानपूर्तिं कुरुत।

यथा- त्वम् – करिष्यसि।
(i) अहम् – …………….
(ii) सः – ……………..
(iii) यूयम् – …………….
(iv) वयम् – ………………..
(v) ते – ……………..

Answer

Answer:
(i) करिष्यामि
(ii) करिष्यति
(iii) करिष्यथ
(iv) करिष्यामः
(v) करिष्यन्ति


लङ्लकारे परिवर्तयत- (लङ्लकार में बदलिए)
Change into past tense.

यथा- सः पठति। – सः अपठत्।
(क) सः लिखति। – …………….
(ख) सः खादति। – …………………
(ग) सः हसति। – ……………….
(घ) सः वदति। – ……………….
(ङ) सः धावति। – ………………….

Answer

Answer:
(क) सः अलिखत्।
(ख) सः अखादत्।
(ग) सः अहसत्।
(घ) सः अवदत्।
(ङ) सः अधावत्।


प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यानि पूरयत। (दिए गए विकल्पों से उचित पद चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and complete the sentences.

1. (i) बकः केन वञ्चितः? (निमंत्रणेन, कलशेन,शृगालेन)
(ii) शृगालः कीदृशः आसीत्? (कुटिलः, संकीर्णः, प्रसन्नः)
(iii) शृगालः बकाय स्थाल्यम् किम् अयच्छत्? (निमंत्रणम्, भोजनम्, क्षीरोदनम्)
(iv) बकः किमर्थम् अगच्छत्? (परोपकाराय, खेलनाय, भोजनाय)
(v) निमंत्रणेन बकः कीदृशः अभवत्? (वञ्चितः, प्रसन्नः, दुःखितः)

Answer

Answer:
(i) शृगालेन
(ii) कुटिलः
(iii) क्षीरोदनम्
(iv) भोजनाय
(v) प्रसन्नः


2. (i) …………… सूर्यः अस्तं गच्छति ……………. अंधकारः भवति। (यथा-तथा, यदा-तदा)
(ii) त्वम् अधुना …………… गच्छसि? (कदा, कुत्र)
(iii) सः खादति, त्वम् …………… भोजनं कुरु। (एव, अपि)
(iv) मृगाः मृगैः ……………. चरन्ति। (एव, सह)
(v) ……………… मम संस्कृत-परीक्षा अस्ति। (अद्य, श्व:)

Answer

Answer:
(i) यदा-तदा
(ii) कुत्र
(iii) अपि
(iv) सह
(v) अद्य


3. (i) बकः ……………… शृगालस्य निवासम् अगच्छत्। (भोजनम्, भोजनाय, भोजनस्य)
(ii) शृगालः …………….. अवदत्। (बकाय, बकेन, बकम्)
(ii) ………………. केवलं क्षीरोदनम् अपश्यत्। (बकम्, बकः, बकस्य)
(iv) श्वः त्वं ……………. सह भोजनं कुरु। (माम्, मम, मया)
(v) शृगालः ……………… प्रति दुर्व्यवहारम् अकरोत्। (बकस्य, बकम्, बकः)

Answer

Answer:
(i) भोजनाय
(ii) बकम्
(iii) बकः
(iv) मया
(v) बकम्


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit बकस्य प्रतिकारः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.