MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers

Check the below Online Education NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download. MCQ Questions for Class 6 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided क्रीडास्पर्धा Class 6 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 9 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।
Complete the table given below.

Online Education for Class 6 Sanskrit Chapter 9 MCQ
Class 6 Sanskrit Chapter 9 MCQ

Answer

Answer:
MCQ Questions For Class 6 Sanskrit Chapter 9


MCQ Questions For Class 6 Sanskrit Chapter 9
Class 6 Sanskrit Chapter 9 MCQ Questions

Answer

Answer:
Sanskrit Class 6 Chapter 9 MCQ


Sanskrit Class 6 Chapter 9 MCQ
Class 6 Chapter 9 Sanskrit MCQ

Answer

Answer:
Learn Insta Class 6 Sanskrit MCQ


अधोदत्तानि वाक्यानि निर्देशानुसारेण परिवर्तयत। (निम्नलिखित वाक्यों को निर्देशानुसार बदलिए।)
Transform the sentences given below as per directions.

Learn Insta Class 6 Sanskrit MCQ
(क) बहुवचने (बहुवचन में in plural)
(i) सा नृत्यति।
(ii) त्वम् खादसि।
(iii) आवाम् धावावः।
(iv) तौ नमतः।
(v) युवाम खेलथः।

Answer

Answer:
(i) ताः नृत्यन्ति।
(ii) यूयम् खादथ।
(iii) वयम् धावामः।
(iv) ते नमन्ति।,
(v) यूयम् खेलथ।


(ख) एकवचने (एकवचन में in singular)
(i) अस्माकं शिक्षकाः
(ii) युष्माकं वस्त्राणि।
(iii) युवयोः मित्रे।
(iv) वयम् गच्छामः।
(v) ते नमन्ति।

Answer

Answer:
(i) मम शिक्षकः।
(ii) तव वस्त्रम्।
(iii) तव मित्रम्।
(iv) अहम् गच्छामि।
(v) सः नमति।


(ग) द्विवचने (द्विवचन में in plural)
(i) अहम् पठामि।
(ii) त्वम् क्रीडसि।
(iii) वयम् पश्यामः।
(iv) सः हसति।
(v) सा गायति।

Answer

Answer:
(i) आवाम् पठावः।
(ii) युवाम् क्रीडथः।
(iii) आवाम् पश्यावः।
(iv) तौ हसतः।
(v) ते गायतः।


अधोदत्तानि वाक्यानि लुट्लकारे परिवर्तयत। (निम्नलिखित वाक्यों को लृट् लकार में बदलिए।)
Transform the following sentences into future tense.

यथा- वयम् अध्यापकं नमामः। – वयम् अध्यापकं नस्यामः।
(क) बालिका भोजनं खादति। – …………………….
(ख) वयम् हिमाचलप्रदेशं गच्छामः। – …………………..
(ग) त्वम् संस्कृतम् पठसि। – ………………….
(घ) ते चित्राणि रचयन्ति। – ……………………
(ङ) बालकाः पादकन्दुक खेलं खेलन्ति। – ………………..

Answer

Answer:
(क) बालिका भोजनं खादिष्यति।
(ख) वयम् हिमाचलप्रदेशं गमिष्यामः।,
(ग) त्वम् संस्कृतम् पठिष्यसि।
(घ) ते चित्राणि रचयिष्यन्ति।
(ङ) बालकाः पादकन्दुक खेल खेलिष्यन्ति।


विपरीतार्थकम् सर्वनामपदं लिखत। (विपरीतार्थक सर्वनाम पद लिखिए।)
Write the pronoun having the opposite meaning.

यथा- मम – तव।।
(क) त्वम् …………..
(ख) वयम्। ……………..
(ग) युवाम् …………….
(घ) आवयोः ………………
(ङ) माम् ……………….
(च) मह्यम्” …………….
(छ) अस्माकम् ……………….
(ज) अस्मान् …………………

Answer

Answer:
(क) अहम्
(ख) यूयम्
(ग) आवाम्
(घ) युवयोः
(ङ) त्वाम्
(च) तुभ्यम्
(छ) युष्माकम्
(ज) युष्मान्


अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.

MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 7

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 8


MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 9

Answer

Answer:
MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers 10


(ग) पठति-पठिष्यति (पठ्)

(i) भवति – (भू)
(ii) गच्छति – (गम्)
(iii) खादति – (खाद्)
(iv) लिखति – (लिख्)
(v) चलति – (चल)
(vi) क्रीडति – (क्रीड्)

Answer

Answer:
(i) भविष्यति
(ii) गमिष्यति
(iii) खादिष्यति
(iv) लेखिष्यति
(v) चलिष्यति
(vi) क्रीडिष्यति


उचितं विकल्पं चित्वा रिक्तस्थानपूर्ति कुरुता (उचित विकल्प चुनकर रिक्त स्थान पूर्ति कीजिए।)
Pick out the correct option and fill in the blanks.

1. (i) …………….. कुत्र गच्छथ? (युवाम्, यूयम्, युष्मान्)
(ii) ……………. विद्यालयं गच्छामः। (आवाम्, वयम्, अस्माकम्)
(iii) एतत …………….. गहम। (मम, मह्यम्, अस्माकम्)
(iv) एषः ……………. विद्यालयः? (त्वम्, त्वाम्, तव)
(v) सा ……………… अध्यापिका। (वयम्, अहम्, अस्माकम्)

Answer

Answer:
(i) यूयम्
(ii) वयम्
(iii) मम
(iv) तव
(v) अस्माकम्।


2. (i) अद्य विद्यालये क्रीडाप्रतियोगिताः …………….. । (अस्ति, स्तः, सन्ति)
(ii) आवाम् जन्तुशाला ……………….. । (गच्छिष्याव, गमिष्यावः, गमिष्यामि)
(iii) युवाम् कथां ………………. । (कथयिष्यथ, कथिष्यथः, कथयिष्यथ:)
(iv) हे बालकाः! किं यूयम् प्राचार्य ……………. । (मिलन्ति, मिलथ, मिलसि)
(v) छात्राः लेखम् ……………….. । (लिखिष्यन्ति, लेखिष्यतः, लेखिष्यन्ति)

Answer

Answer:
(i) सन्ति
(ii) गमिष्यावः
(iii) कथयिष्यथः
(iv) मिलथ
(v) लेखिष्यन्ति।


उचितं विकल्पं चित्वा तालिकापूर्ति कुरुत। (उचित विकल्प चुनकर तालिका पूरी कीजिए।
Complete the table by picking out the correct option.

(क) ……………. आवयोः अस्माकम्। (मम्, मम, माम्)
(ख) माम् आवाम् ……………… (अस्माकम्, वयम्, अस्मान्)
(ग) तव ……………… युष्माकम्। (युवाम्, युवयोः, युवयो)
(घ) छत्रम …………….. छत्राणि। (छत्रौ, छत्राः, छत्रे)
(ङ) …………… एतौ एते। (एतत्, एषः, एष)

Answer

Answer:
(क) मम
(ख) अस्मान्
(ग) युवयोः
(घ) छत्रे
(ङ) एषः


We hope the given NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 6 Sanskrit क्रीडास्पर्धा MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.