MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers

Check the below Online Education NCERT MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided विश्वबंधुत्वम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-7-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 10 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

पाठांशम् पठत अधोदत्तान् प्रश्नान् च उत्तरत- (पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow

परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। येन मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति। तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते । देशानां विकासः अपि अवरुद्धः भवति।

Question 1.
के परस्परं न विश्वसन्ति?

Answer

Answer: मानवाः


Question 2.
केषां विकासः अवरुद्धः?

Answer

Answer: देशानाम्


Question 3.
अधुना संसारे कस्य वातावरणं दृश्यते?

Answer

Answer: कलहस्य


Question 4.
मानवाः किं न गणयन्ति?

Answer

Answer: परकीयं कष्टम् अथवा परकष्टम्


Question 5.
संसारे सर्वत्र कीदृशी भावना दृश्यते?

Answer

Answer: संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते।


Question 6.
समर्थाः देशाः असमर्थान् देशान् प्रति कथं व्यवहरन्ति?

Answer

Answer: समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति।


Question 7.
‘देशस्य विकासः अपि अवरुद्धः भवति’ इति वाक्ये
(i) ‘भवति’ क्रियापदस्य कर्ता कः? (देशस्य, विकासः, अवरुद्धः)
(ii) अत्र किम् अव्ययपदं प्रयुक्तम्?

Answer

Answer:
(i) विकासः
(ii) अपि


Question 8.
अत्र किं विशेषणपदम् अस्ति?

Answer

Answer: निखिले


Question 9.
(i) गणयन्ति – धातुः – लकारः – पुरुषः – वचनम्
(i) हिंसायाः – मूलशब्दः – लिङ्गम् – विभक्तिः – वचनम्

Answer

Answer:
(i) गण, लट्, प्रथमपुरुषः, बहुवचनम्
(ii) हिंसा, स्त्रीलिङ्गम्, षष्ठी, एकवचनम्


Question 10.
‘तेषाम् उपरि’ – उपरि योगे का विभक्तिः प्रयुक्ता?

Answer

Answer: षष्ठी विभक्तिः


Question 11.
(i) पर्याय लिखत- वैरस्य ……….
(ii) विपर्ययम् लिखत- अधः

Answer

Answer:
(i) शत्रुतायाः
(ii) उपरि


परस्परमेलनं कुरुत- (परस्पर मेल कीजिए)
Match the following

पयार्यपदानि
(i) विश्वे – परित्यज्य
(ii) सूर्यस्य – अन्यः
(iii) वैरभावम् – स्वकीयः
(iv) अपहाय – संसारे
(v) निजः – शत्रुताम्
(vi) अपरः – भानोः

Answer

Answer:
(i) विश्वे – संसारे
(ii) सूर्यस्य – भानोः
(iii) वैरभावम् – शत्रुताम्
(iv) अपहाय – परित्यज्य
(v) निजः – स्वकीयः
(vi) अपरः – अन्यः


विपर्यायपदानि
(i) आदाय – उदारचरिताः
(ii) हिंसा – अविकसित
(iii) लघुचेतसः – परकीयम्
(iv) विकसितः – बन्धुत्वम्
(v) वैरभावः – अपहाय
(vi) स्वकीयम् – अहिंसा

Answer

Answer:
(i) आदाय – अपहाय
(ii) हिंसा – अहिंसा
(iii) लघुचेतसः – उदारचरिताः
(iv) विकसितः – अविकसितः
(v) वैरभावः – बन्धुत्वम्
(vi) स्वकीयम् – परकीयम्


शब्दरूपाणि धातुरूपाणि च पूरयत- (शब्दरूप और धातुरूप पूरे कीजिए)
Complete the declension and conjugation

MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers 1

Answer

Answer:
MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers 2


प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा वाक्यपूर्ति कुरुत- (दिए गए विकल्पों में से उचित शब्दरूप चुनकर वाक्यपूर्ति कीजिए)
Complete the sentences by picking out the correct form from the words given.

1. (i) बालिका …….. सह खेलति। (बालिके, बालिकेभिः, बालिकाभिः)
(ii) पुत्रः ………….. सह पुस्तक-प्रदर्शनी गच्छति। (जनकस्य, जनकेन, जनक:)
(iii) …………. परितः वनानि सन्ति। (ग्रामम्, ग्रामस्य, ग्राम:)
(iv) ………….. उभयतः जनाः स्थिताः। (मार्गस्य, मार्गः, मार्गम्)
(v) ………. उपरि पिक: कूजति। (आम्रवृक्षम्, आम्रवृक्षस्य, आम्रवृक्षः)
(vi) ………….. नमः। (सूर्यम्, सूर्यः, सूर्याय)
(vii) अलम् …………….। (चिन्तायाः, चिन्ता, चिन्तया)

Answer

Answer:
(i) बालिकाभिः
(ii) जनकेन
(iii) ग्रामम्
(iv) मार्गम्
(v) आम्रवृक्षस्य
(vi) सूर्याय
(vi) चिन्तया


2. (i) यः ……………. करोति सः बन्धुः भवति। (सहायता, सहायताम्, सहायतम्)
(ii) अधुना सर्वत्र …………….. अभावः अस्ति। (शान्तस्य, शान्ति, शान्ते:)
(ii) सर्वत्र ……………… भावना दृश्यते। (शत्रुता, शत्रुतायाः, शत्रुताम्)
(iv) सर्वे देशाः परस्परं …………….. समृद्धाः भविष्यन्ति। (सहयोगः, सहयोगेन, सहयोगम्)
(v) प्रत्येकं देशः अपरेण देशेन सह …………….. व्यवहारं कुर्यात्। (बन्धुत्वम्, बन्धुत्वेन, बन्धुत्वस्य)
(vi) संसारे सर्वत्र कलहस्य ……………… अस्ति।(वातावरणेन, वातावरणः, वातावरणम्)
(vii) सूर्यस्य चन्द्रस्य च …………….. सर्वत्र समानरूपेण प्रसरति।(प्रकाशाः, प्रकाशः, प्रकाशम्)

Answer

Answer:
(i) सहायताम्
(ii) शान्तेः
(iii) शत्रुतायाः
(iv) सहयोगेन
(v) बन्धुत्वस्य
(vi) वातावरणम्
(vii) प्रकाशः


उचितविकल्पं प्रयोज्य प्रश्ननिर्माणं कुरुत- (उचित विकल्प का प्रयोग करके प्रश्ननिर्माण कीजिए)
Frame questions by using the correct option.

(i) सर्वत्र हिंसायाः भावना दृश्यते। (कस्य, कस्याः, काः)
(ii) उदारचरितानाम् तु वसुधैव कुटुम्बकम्। (कस्य, केषाम्, कैः)
(iii) प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। (कः, का, किम्)
(iv) सर्वे देशाः मैत्रीभावनया समृद्धि प्राप्तुं समर्थाः भविष्यन्ति। (किं, कं, काम्)
(v) अस्माभिः वैरभावम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्। (किम्, कम्, काम्)

Answer

Answer:
(i) सर्वत्र कस्याः भावना दृश्यते।
(ii) केषाम् तु वसुधैव कुटुम्बकम्।
(iii) का अपि सर्वेषु समत्वेन व्यवहरति।
(vi) सर्वे देशाः मैत्रीभावनया काम प्राप्तुं समर्थाः भविष्यन्ति।
(v) अस्माभिः कम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्।


श्लोकस्य शुद्धं भावं चिनुत- (श्लोक का शुद्ध भाव चुनिए)
Pick out the correct idea contained in the shloka.

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

(i) अयं स्वजनः अयं परजनः इति विचारः कर्त्तव्यः।
(ii) स्वजनेषु परजनेषु च अपि स्नेहः कर्त्तव्यः।
(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।

Answer

Answer: (iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit विश्वबंधुत्वम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.