MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers

Check the below Online Education NCERT MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided अमृतं संस्कृतम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-7-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 13 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

पाठांशं पठत अधोदत्तान् च प्रश्नान् उत्तरत। (पाठांश को पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए।)
Read the extract and answer the questions that follow.

इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा। अस्याः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदासादीनां
Footnote : केचन इकारान्त-शब्दाः यथा कवि, मुनि, गिरि निधिः विधिः इत्यादयः पुल्लिगः सन्ति। इति अवधेयम्। कुछ इकारान्त शब्द यथा कवि, मुनि, गिरि, निधि, विधि आदि पुल्लिग होते हैं। इस बात का ध्यान रखना
विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति । गणितशास्त्रे ह्यह्यह्यह्यशून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभटटः अकरोत् । चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्रं, रसायनशास्त्रं, खगोलविज्ञानं, ज्योतिषशास्त्रं, विमानशास्त्रम् इत्यादीनि उल्लेखनीयानि।

Question 1.
संस्कृतभाषा कीदृशी?

Answer

Answer: वैज्ञानिकी


Question 2.
अर्थशास्त्रं कस्य रचना?

Answer

Answer: कौटिल्यस्य


Question 3.
कालीदासादीनां काव्यसौन्दर्य कीदृशम्?

Answer

Answer: अनुपमम्


Question 4.
चिकित्साशास्त्रे कयोः योगदानम् विश्वप्रसिद्धम्?

Answer

Answer: चरकसुश्रुतयोः


Question 5.
संस्कृतवाङ्मयम् कैः समृद्धम्?

Answer

Answer: संस्कृतवाङ्मयम् वेदैः, पुराणैः, नीतिशास्त्रैः, चिकित्साशास्त्रादिभिः च समृद्धम्।


Question 6.
आर्यभटः किमर्थं प्रसिद्धः?

Answer

Answer: आर्यभटः गणितशास्त्रे शून्यस्य प्रतिपादनम् सर्वप्रथमम् अकरोत्, एतदर्थं सः प्रसिद्धः?


Question 7.
(i) ‘अस्ति’ क्रियापदस्य क: कर्ता? …………….. (कौटिल्यरचितम्, अर्थशास्त्रम्, प्रसिद्धम्)
(ii) पर्यायः कः? संसारे ………………
(iii) प्रसिद्धम् इति पदम् कस्य विशेषणम्? ……………..
(iv) चरकसुश्रुतयोः- अत्र किं विभक्तिवचनम् (प्रथमा द्विवचनम्, षष्ठी द्विवचनम्, सप्तमी द्विवचनम्)

Answer

Answer:
(i) अर्थशास्त्रम्
(ii) जगति
(iii) अर्थशास्त्रस्य/अर्थशास्त्रम् इति पदस्य
(iv) षष्ठी द्विवचनम्


परस्पर-मेलनं कृत्वा सूक्तीः पुनः लिखत- (परस्पर मेल करके सूक्तियाँ पुनः लिखिए)
Match the following quotes and rewrite them.

(i) भारतस्य प्रतिष्ठे द्वे – जयते।
(ii) वसुधैव – कर्मसु कौशलम्।
(iii) योगः – अमृतमश्नुते।
(iv) सत्यमेव – संस्कृतं संस्कृतिः तथा।
(v) विद्यया – कुटुम्बकम्।

Answer

Answer:
(i) भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा।
(ii) वसुधैव कुटुम्बकम्।
(iii) योगः कर्मसु कौशलम्।
(iv) सत्यमेव जयते।
(v) विद्ययाअमृतमश्नुते। (विद्यया + अमृतम् + अश्नुते)


मञ्जूषातः उचितपदं चित्वा वाक्यानि पूरयत (मञ्जूषा से उचित पद चुनकर वाक्य पूरे कीजिए।)
Complete the sentences by picking out the appropriate word from the box.

सूक्तयः, भाषाणाम्, प्राचीनतमा, संस्कृतम्, संस्कृतग्रन्थेषु
(i) विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा ……………।
(i) भाषा इयं अनेकासा ……………… जननी मता।
(iii) संस्कृते विद्यमानाः ……………… अभ्युदयाय प्रेरयन्ति।
(iv) …………… मानवजीवनाय विविधाः विषयाः समाविष्टाः।
(v) अस्माभिः ……………. अवश्यमेव पठनीयम्।

Answer

Answer:
(i) प्राचीनतमा
(ii) भाषाणाम्
(iii) सूक्तयः
(iv) संस्कृतग्रन्थेषु
(v) संस्कृतम्।


इकारान्त-स्त्रीलिंग-शब्दरूपाणि यथानिर्देशं पूरयत। (इकारान्त स्त्रीलिंग शब्दरूप यथानिर्देश पूरे कीजिए।)
Complete the declcusion of इकारान्त words in feminine gender as directed.

MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers 1

Answer

Answer:
MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers 2


प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यानि पूरयत- (दिए गए विकल्पों से उचित पद चुनकर वाक्य पूरे कीजिए)
Complete the sentences by picking out the appropriate word from the given options.

1. (i) प्राचीनयोः ………………. निधिः संस्कृतभाषायाम् सुरक्षितः। (चरकसुश्रुतयोः, ज्ञानविज्ञानयोः, महापुरुषोः)
(ii) संस्कृतेन मनुष्यस्य समाजस्य च ………………… भवेत्। (कौशलम्, संस्कृतिः, परिष्कारः)
(iii) …………… चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। (गणितशास्त्रे, चिकित्साशास्त्रे, वास्तुशास्त्रे)
(vi) भारतस्य प्रतिष्ठे द्वे ………….. संस्कृतिश्च। (ज्योतिषशास्त्रम्, साहित्यम्, संस्कृतम्)
(v) ………….. आत्मवत् व्यवहारं कुर्यात्। (महापुरुषेषु, संस्कृतग्रन्थेषु, सर्वभूतेषु)

Answer

Answer:
(i) ज्ञानविज्ञानयोः
(ii) परिष्कारः
(iii) चिकित्साशास्त्रे
(iv) संस्कृतम्
(v) सर्वभूतेषु।


2. (i) ……….. अमृतमश्नुते? (विद्याः, विद्यायाः, विद्यया)
(ii) किं संस्कृतभाषायां केवलं …………. साहित्यं वर्तते? (धार्मिक, धार्मिकम्, धार्मिक:)
(iii) ……………. रचितं अर्थशास्त्रं जगति प्रसिद्धम्। (कौटिल्यस्य, कौटिल्येन, कौटिल्यम्)
(vi) संस्कृते सूक्तयः ……………… प्रेरयन्ति। (अभ्युदयः, अभ्युदये, अभ्युदयाय)
(v) संस्कृतवाङ्मये ………………. विद्यन्ते। (अनेक शास्त्राणि, अनेकाः शास्त्राः, अनेकानि शास्त्राणि)

Answer

Answer:
(i) विद्यया
(ii) धार्मिकम्
(iii) कौटिल्येन
(iv) अभ्युदयाय
(v) अनेकानि शास्त्राणि।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit अमृतं संस्कृतम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.