MCQ Questions for Class 7 Sanskrit Chapter 15 लालनगीतम् with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 15 लालनगीतम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided लालनगीतम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-7-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 15 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

पाठांशं पठत प्रश्नान् च उत्तरत- (पाठांश को पढ़िए और प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow.

(क) उष्ट्रः तुङ्गः मन्दं गच्छति।
पृष्ठे प्रचुरं भारं निवहति॥

(ख) घोटकराजः क्षिप्रं धावति।
धावनसमये किमपि न खादति॥

Question 1.
अश्वः कथं धावति?

Answer

Answer: अश्वः क्षिप्रम् धावति।


Question 2.
उष्ट्रः कथं गच्छति?

Answer

Answer: उष्ट्रः मन्दम् गच्छति।


Question 3.
अश्वः : कदा न खादति?

Answer

Answer: अश्वः धावनसमये न खादति।


Question 4.
उष्ट्रः कम् निवहति?

Answer

Answer: उष्ट्रः भारम् निवहति।


Question 5.
उष्ट्रः पृष्ठे किं करोति?

Answer

Answer: उष्ट्रः पृष्ठे प्रचुरं भारं निवहति।


Question 6.
अश्वः धावनसमये किं न करोति?

Answer

Answer: अश्वः धावनसमये न खादति।


Question 7.
‘गच्छति’ क्रियापदस्य कः कर्ता?

Answer

Answer: उष्ट्रः


Question 8.
‘उष्ट्रः’ पदस्य किं विशेषणम्?

Answer

Answer: तुङ्गः


Question 9.
अत्र किम् अव्ययपदम्?

Answer

Answer: मन्दम्


Question 10.
‘गच्छति’ अत्र कः धातुः?

Answer

Answer: गम्


Question 11.
‘पृष्ठे’ अत्र किं विभक्तिः वचनम् च?

Answer

Answer: सप्तमी एकवचनम्


Question 12.
‘खादति’ क्रियापदस्य लङ्लकाररूपम् लिखत।

Answer

Answer: अखादत्


Question 13.
रिक्तस्थानानि पूरयत
यथा- धावति – अधावत् – धाविष्यति
गच्छति – …………… – ……………..

Answer

Answer: अगच्छत् – गमिष्यति।


निर्देशानुसारं परिवर्त्य वाक्यानि पुनः लिखत- (निर्देशानुसार परिवर्तन करके वाक्य पुनः लिखिए)
Rewrite the sentences after making changes as per directions.

(i) कमलम् विकसति। (बहुवचने)
(ii) पुष्पे नानारङ्गाः सन्ति। (बहुवचने)
(iii) उच्चैः तत्र सिंहः गर्जति। (द्विवचने)
(iv) हरिणः नवघासम् खादति। (बहुवचने)
(v) तुङ्गः उष्ट्रः मन्दं गच्छति। (द्विवचने)

Answer

Answer:
(i) कमलानि विकसन्ति।
(ii) पुष्पेषु नानारङ्गाः सन्ति।
(iii) उच्चैः तत्र सिंहौ गर्जतः।
(iv) हरिणाः नवघासम् खादन्ति।
(v) तुङ्गौः उष्ट्रौ मन्दं गच्छतः।


परस्परम् मेलयत- (परस्पर मेल कीजिए)
Match the following.

(क) पर्यायपदानि
सलिले – खगः
तुङ्गः – पृथिवी
भयङ्करम् – शब्दं करोति
पक्षी – जले
धरणी – उच्चे:
नदति – करालम्

Answer

Answer:
सलिले – जले
तुङ्गः – उच्चे:
भयङ्करम् – करालम्
पक्षी – खगः
धरणी – पृथिवी
नदति – शब्दं करोति


(ख) विपर्ययपदानि
स्वच्छम् – अल्पम्
प्रातः – पुरातनम्
उच्चैः – शीघ्रम्
नूतनम् – मलिनम्
प्रचुरम् – नीचैः
मन्दम् – सायम्

Answer

Answer:
स्वच्छम् – मलिनम्
प्रातः – सायम्
उच्चैः – नीचैः
नूतनम् – पुरातनम्
प्रचुरम् – अल्पम्
मन्दम् – शीघ्रम्


कोष्ठकदत्तस्य शब्दस्य उचितं रूपं रिक्तस्थाने लिखत। (कोष्ठक में दिए शब्द का उचित रूप रिक्तस्थान में लिखिए।)
Fill in the blanks with the correct form of the word given in bracket.

(i) …………. जलम् अस्ति। (मेघ)
(ii) वानराः ………….. खादति। (कदलीफल / बहुवचन)
(iii) ………….. वने भ्रमन्ति। (वन्यपशु)
(vi) पत्राणि ………….. पतन्ति। (लता)
(v) खगस्य नीडम् …………… वृक्षे अस्ति। (सघन)

Answer

Answer:
(i) मेघे
(ii) कदलीफलानि
(iii) वन्यपशवः
(iv) लतायाः
(v) सघने।


उचितविकल्पं चित्वा एकपदेन प्रश्नान् उत्तरत- (उचित विकल्प चुनकर एक पद में प्रश्नों के उत्तर दीजिए)
Pick out the correct option and answer the questions in one word only.

(i) ढक्का कुत्र नदति? (उदिते, सूर्ये, मन्दिरे)
(ii) चित्रपतङ्गाः कुत्र/केषु डयन्ते? (पुष्पेषु, वृक्षेषु, जलेषु)
(iii) व्याघ्रो कुत्र गर्जति? (गहने, विपिने, वृक्षे)
(iv) सरितः जले का सेलति? (ढक्का, धरणी, नौका)
(v) कः क्षिप्रं धावति? (हरिणः, घोटकः, भल्लूक:)
(vi) भल्लूकः कीदृशः अस्ति? (करालः, करतालः, विचित्रः)

Answer

Answer:
(i) मन्दिरे
(ii) पुष्पेषु
(iii) विपिने
(iv) नौका
(v) घोटक
(vi) कराल:


प्रदत्तविकल्पेभ्यः उचितं शब्दरूपम् चित्वा रिक्तस्थानपूर्ति कुरुत- (दिए गए विकल्पों से उचित शब्दरूप चुनकर रिक्तस्थानपूर्ति कीजिए)
Fill in the blanks by picking out the correct word form from the options given

(i) …………. खगाः मधुरम् कूजन्ति। (प्रात:कालम्, प्रात:काल, प्रात:काले)
(ii) धेनुः ………….. दुग्धम् यच्छति। (मधुरः, मधुरम्, मधुर)
(iii) …………. नूतनपत्रम्। (वृक्षम् वृक्षम्, वृक्षः वृक्षः, वृक्षे वृक्षे)
(iv) सिंहः …………… गर्जति। (उच्चः, उच्चैः, उच्चम्)
(v) उद्यानं ……………. पुष्पैः विभाति/शोभते। (विविध, विविधाः, विविधैः)

Answer

Answer:
(i) प्रात:काले
(ii) मधुरम्
(iii) वृक्षे वृक्षे
(iv) उच्चैः
(v) विविधैः


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 15 लालनगीतम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit लालनगीतम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.