MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided स्वावलम्बनम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-7-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 3 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

‌गद्यांशं‌ ‌पठित्वा‌ ‌अधोदत्तान्‌ ‌प्रश्नान्‌ ‌उत्तरत-‌ ‌(गद्यांश‌ ‌को‌ ‌पढ़कर‌ ‌निम्नलिखित‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌‌ दीजिए)
‌Read‌ ‌the‌ ‌extract‌ ‌and‌ ‌answer‌ ‌the‌ ‌questions‌ ‌that‌ ‌follow.

तदा‌ ‌कृष्णमूर्तिः‌ ‌अवदत्-“मित्र!‌ ‌ममापि‌ ‌अष्टौ‌ ‌कर्मकराः‌ ‌सन्ति।‌ ‌ते‌ ‌च‌ ‌द्वौ‌ ‌पादौ,‌ ‌द्वौ‌ ‌हस्तौ,‌ ‌द्वे‌ ‌नेत्रे,‌ ‌द्वे‌ ‌श्रोत्रे‌ ‌इति।‌ ‌एते‌ ‌प्रतिक्षणं‌ ‌मम‌ ‌सहायकाः।‌ ‌किन्तु‌ ‌तव‌ ‌भृत्याः‌ ‌सदैव‌ ‌सर्वत्र‌ ‌च‌ ‌उपस्थिताः‌ ‌भवितुं‌ ‌न‌ ‌शक्नुवन्ति।‌ ‌त्वं‌ ‌तु‌ ‌स्वकार्याय‌ ‌भृत्याधीनः‌ ।‌ ‌यदा‌ ‌यदा‌ ‌ते‌ ‌अनुपस्थिताः,‌ ‌तदा‌ ‌तदा‌ ‌त्वं‌‌ कष्टम्‌ ‌अनुभवसि।‌ ‌स्वावलम्बने‌ ‌तु‌ ‌सर्वदा‌ ‌सुखमेव,‌ ‌न‌ ‌कदापि‌ ‌कष्टं‌ ‌भवति!”‌ ‌

Class 7 Sanskrit Chapter 3 MCQ Question 1.
‌कृष्णमूर्तेः‌ ‌कति‌ ‌कर्मकरा:?‌‌

Answer

Answer: अष्ट/अष्टौ‌


MCQ Questions For Class 7 Sanskrit Chapter 3 Question 2.
‌कस्मिन्‌ ‌सदा‌ ‌सुखं‌ ‌भवति?‌ ‌

Answer

Answer: ‌स्वावलम्बने‌ ‌(स्व‌ ‌+‌ ‌अवलम्बने)‌‌


MCQ Questions For Class 7 Sanskrit With Answers Chapter 3 Question 3.
‌कृष्णमूर्तेः‌ ‌के‌ ‌प्रतिक्षणं‌ ‌सहायकाः?‌‌

Answer

Answer: ‌द्वौ‌ ‌पादौ.‌ ‌द्वौ‌ ‌हस्तौ,‌ ‌द्वे‌ ‌नेत्रे‌ ‌द्वे‌ ‌श्रोत्रे‌ ‌च‌ ‌कृष्णमूर्तेः‌ ‌प्रतिक्षणं‌ ‌सहायकाः।‌


Sanskrit Class 7 Chapter 3 MCQ Question 4.
कृष्णमूर्तेः‌ ‌मित्रं‌ ‌श्रीकण्ठः‌ ‌कदा‌ ‌कष्टम्‌ ‌अनुभवति?‌

Answer

Answer: ‌यदा-यदा‌ ‌तस्य‌ ‌कर्मकराः‌ ‌अनुपस्थिताः‌ ‌तदा-तदा‌ ‌कृष्णमूर्तेः‌ ‌मित्रं‌ ‌श्रीकण्ठः‌ ‌कष्टम्‌ ‌अनुभवति।‌


Class 7 Sanskrit Ch 3 MCQ Question 5.
‌पर्यायं‌ ‌चित्वा‌ ‌लिखत‌‌
(क)‌ ‌सेवकाः‌‌ ……………..
(ख)‌ ‌दु:खम्‌ ‌…………….

Answer

Answer:
‌(क)‌ ‌कर्मकराः‌ ‌
(ख)‌ ‌कष्टम्‌‌


Ncert Class 7 Sanskrit Chapter 3 MCQ Question 6.
‌स्वावलम्बने‌ ‌-‌ ‌अत्र‌ ‌का‌ ‌विभक्तिः‌‌?‌‌ ………………
(क)‌ ‌प्रथमा‌ ‌-‌ ‌द्विवचनम्‌
‌(ख)‌ ‌सप्तमी‌ ‌-‌ ‌एकवचनम्‌ ‌
(ग)‌ ‌सम्बोधन‌ ‌-‌ ‌एकवचनम्‌

Answer

Answer: (ख)‌ ‌सप्तमी-एकवचनेम्‌‌


Sanskrit MCQ For Class 7 Chapter 3 Question 7.
‌अनुभवसि‌ ‌-‌ ‌अत्र‌ ‌कः‌ ‌धातुः?‌‌
(क)‌ ‌भव्,‌ ‌
(ख)‌ ‌भू.‌
‌(ग)‌ ‌अनुभव‌‌

Answer

Answer: (ख)‌ ‌भू‌ ‌(यहाँ‌ ‌अनु‌ ‌उपसर्ग‌ ‌है)‌‌


Class 7 Sanskrit MCQ Chapter 3 Question 8.
भवितुम्‌ ‌-‌ ‌अत्र‌ ‌कः‌ ‌धातुः‌ ‌कः‌ ‌च‌ ‌प्रत्ययः?‌ ……………… ……………….

Answer

Answer: ‌भू‌ ‌धातुः,‌ ‌तुमुन्‌ ‌प्रत्ययः‌


‌घटनाक्रमेण‌ ‌अधोदत्तानि‌ ‌वाक्यानि‌ ‌पुनः‌ ‌लिखत-‌ ‌(घटनाक्रम‌ ‌के‌ ‌अनुसार‌ ‌निम्नलिखित‌ ‌वाक्यों‌‌ को‌ ‌पुनः‌ ‌लिखिए।‌) ‌
Rewrite‌ ‌the‌ ‌following‌ ‌sentences‌ ‌according‌ ‌to‌ ‌the‌ ‌sequence‌ ‌of‌ ‌events.

‌(i)‌ ‌श्रीकण्ठः‌ ‌तेषाम्‌ ‌आतिथ्येन‌ ‌अतीव‌ ‌सन्तुष्टः‌ ‌अभवत्।‌ ‌
(ii)‌ ‌मम‌ ‌अपि‌ ‌अष्टौ‌ ‌सेवकाः‌ ‌सन्ति।‌
‌(iii)‌ ‌एकदा‌ ‌श्रीकण्ठः‌ ‌मित्रस्य‌ ‌कृष्णमूर्ते:‌ ‌गृहम्‌ ‌अगच्छत्।‌
‌(iv)‌ ‌परम्‌ ‌तस्य‌ ‌इदं‌ ‌दुःखम्‌ ‌आसीत्‌ ‌यत्‌ ‌मित्रस्य‌ ‌गृहे‌ ‌एकः‌ ‌अपि‌ ‌भृत्यः‌ ‌न‌ ‌अस्ति।‌ ‌
(v)‌ ‌स्वावलम्बने‌ ‌न‌ ‌कदापि‌ ‌कष्टं,‌ ‌सदा‌ ‌सुखमेव‌ ‌भवति।‌
‌(vi)‌ ‌तत्र‌ ‌कृष्णमूर्तिः‌ ‌माता‌ ‌पिता‌ ‌च‌ ‌तस्य‌ ‌यथाशक्ति‌ ‌अतिथि-सत्कारम्‌ ‌अकुर्वन्।‌‌

Answer

Answer:
(i)‌ ‌एकदा‌ ‌श्रीकण्ठः‌ ‌मित्रस्य‌ ‌कृष्णमूर्तेः‌ ‌गृहम्‌ ‌अगच्छत्।‌ ‌
(ii)‌ ‌तत्र‌ ‌कृष्णमूर्तिः‌ ‌माता‌ ‌पिता‌ ‌च‌ ‌यथाशक्ति‌ ‌तस्य‌ ‌अतिथि-सत्कारम्‌ ‌अकुर्वन्।‌ ‌
(iii)‌ ‌श्रीकण्ठः‌ ‌तेषाम्‌ ‌आतिथ्येन‌ ‌अतीव‌ ‌सन्तुष्टः‌ ‌अभवत्।‌
‌(iv)‌ ‌परम्‌ ‌तस्य‌ ‌इदं‌ ‌दुःखम्‌ ‌आसीत्‌ ‌यत्‌ ‌मित्रस्य‌ ‌गृहे‌ ‌एकः‌ ‌अपि‌ ‌भृत्यः‌ ‌न‌ ‌अस्ति।‌ ‌
(v)‌ ‌मम‌ ‌अपि‌ ‌अष्टौ‌ ‌सेवकाः‌ ‌सन्ति।‌‌
(vi)‌ ‌स्वावलम्बने‌ ‌न‌ ‌कदापि‌ ‌कष्टं,‌ ‌सदा‌ ‌सुखमेव‌ ‌भवति।‌


‌मञ्जूषातः‌ ‌उचितं‌ ‌पदं‌ ‌चित्वा‌ ‌अनुच्छेदे‌ ‌प्रत्येकं‌ ‌रिक्तस्थानं‌ ‌पूरयत-‌ ‌(मञ्जूषा‌ ‌से‌ ‌उचित‌ ‌पद‌‌ को‌ ‌चुनकर‌ ‌अनुच्छेद‌ ‌में‌ ‌प्रत्येक‌ ‌रिक्त‌ ‌स्थान‌ ‌भरिए-‌ ‌
Fill‌ ‌in‌ ‌each‌ ‌blank‌ ‌in‌ ‌the‌ ‌paragraph‌ ‌with‌ ‌appropriate‌ ‌word‌ ‌from‌ ‌the‌ ‌box.

माता- पिता‌ ‌च,‌ ‌सुखसाधनानि,‌ ‌पिता,‌ ‌सेवकाः,‌ ‌मित्रे,‌ ‌गृहम्,‌ ‌विशाले,‌ ‌स्तम्भाः‌

‌कृष्णमूर्तिः‌ ‌श्रीकण्ठश्च‌ ‌……………‌ ‌आस्ताम्।‌ ‌श्रीकण्ठस्य‌ ‌समृद्धः‌ ‌आसीत्।‌ ‌अतः‌ ‌तस्य‌ ‌भवने‌ ‌सर्वविधानि‌ ‌………………….‌ ‌आसन्‌।‌ ‌तस्मिन्‌ ‌………….‌ ‌भवने‌ ‌चत्वारिंशत्‌ ‌…………‌ ‌आसन्‌ ।‌ ‌तत्र‌ ‌दश‌ ‌……………. निरन्तरं‌ ‌कार्यं‌ ‌कुर्वन्ति‌ ‌स्म।‌ ‌परं‌ ‌कृष्णमूर्तेः‌ ‌…………….. ‌निर्धनौ‌ ‌कृषकदम्पती।‌ ‌तस्य‌ ‌………………. आडम्बरविहीनं‌ ‌साधारणं‌ ‌च‌ ‌आसीत्।‌ ‌

Answer

Answer:
मित्रे,‌ ‌पिता,‌ ‌सुखसाधनानि,‌ ‌विशाले,‌ ‌स्तम्भाः,‌ ‌सेवकाः,‌ ‌माता-पिता‌ ‌च,‌ ‌गृहम्।‌‌


‌प्रदत्तविकल्पेभ्यः‌ ‌उचितं‌ ‌संख्यावाचि‌ ‌पदं‌ ‌चित्वा‌ ‌रिक्तस्थानानि‌ ‌पूरयत।‌ ‌(प्रदत्त‌ ‌विकल्पों‌ ‌से‌‌ उचित‌ ‌संख्यावाची‌ ‌पद‌ ‌चुनकर‌ ‌रिक्त‌ ‌स्थानों‌ ‌की‌ ‌पूर्ति‌ ‌कीजिए।‌)‌
Pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌numeral‌ ‌from‌ ‌the‌ ‌options‌ ‌given‌ ‌and‌ ‌fill‌ ‌in‌ ‌the‌ ‌blanks.

(i)‌ ‌एकस्मिन्‌ ‌पक्षे‌ ‌……………‌ ‌दिनानि‌ ‌सन्ति।‌ ‌(पञ्चदशाः,‌ ‌पञ्चदश,‌ ‌पञ्चदशः)‌‌
(i)‌ ‌एकस्मिन्‌ ‌वर्षे‌ ‌…………….. मासाः।‌ ‌(द्वादशाः,‌ ‌द्वादशः,‌ ‌द्वादश)‌
‌(iii)‌ ‌भारते …………………‌ ‌ऋतवः‌ ‌सन्ति।‌‌ (षट,‌ ‌षड्,‌ ‌षटाः)‌ ‌
(iv)‌ ‌विंशतिः‌ ‌द्वाविंशतिः‌ ‌च‌ ……………..।‌ ‌(द्ववचत्वरिंशत्,‌ ‌द्वौचत्वारिंशत्,‌ ‌द्विचत्वारिंशत्)‌
‌(v)‌ ‌त्रयोदश‌ ‌षोडश‌ ‌च‌ ‌…………..‌‌।‌‌ (नवविंशत्,‌ ‌नवविंशतिः,‌ ‌नवविंशति)‌ ‌

Answer

Answer: ‌
(i)‌ ‌पञ्चदश‌‌
(ii)‌ ‌द्वादश‌
‌(iii)‌ ‌षड्‌ ‌
(iv)‌ ‌द्विचत्वारिंशत्‌‌
(v)‌ ‌नवविंशतिः‌


अधोदत्तान्‌ ‌समयवाचकान्‌ ‌अङ्कान्‌ ‌प्रदत्तविकल्पेभ्यः‌ ‌उचितपदं‌ ‌चित्वा‌ ‌लिखत।‌ ‌(निम्नलिखित‌‌ समयवाचक‌ ‌अंकों‌ ‌को‌ ‌दिए‌ ‌गए‌ ‌विकल्पों‌ ‌में‌ ‌से‌ ‌उचित‌ ‌पद‌ ‌चुनकर‌ ‌लिखिए।‌)
Pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌option‌ ‌and‌ ‌write‌ ‌down‌ ‌the‌ ‌time‌ ‌given‌ ‌in‌ ‌figures.

Question 1.
11 : 30‌‌ ……………….
(क)‌ ‌सार्धद्वादशवादनम्‌
‌(ख)‌ ‌अर्ध-एकादशवादनम्‌‌
(ग)‌ ‌सार्ध-एकादशवादनम्/साधैकादशवादनम्‌ ‌

Answer

Answer: ‌‌(ग)‌ ‌सार्ध-एकादशवादनम्/साधैकादशवादनम्‌‌


Question 2.
‌04 : 00‌‌ …………………
(क)‌ ‌चत्वारि-वादनम्‌
‌(ख)‌ ‌चतुर्वादनम्‌‌
(ग)‌ ‌चर्तुवादनम्‌ ‌

Answer

Answer: ‌‌(ख)‌ ‌चतुर्वादनम्‌


Question 3.
03 : 00‌‌ …………………
(क)‌ ‌त्रीवादनम्‌ ‌
(ख)‌ ‌त्रिवादनम्‌‌
(ग)‌ ‌त्रयवादनम्‌

Answer

Answer: ‌(ख)‌ ‌त्रिवादनम्‌


Question 4.
‌07 : 30‌‌ ……………….
(क)‌ ‌अर्धसप्तवादनम्‌ ‌
(ख)‌ ‌सार्ध-सप्तवादन‌ ‌
(ग)‌ ‌सार्ध-सप्तवादनम्

Answer

Answer: ‌‌(ग)‌ ‌सार्ध-सप्तवादनम्‌


Question 5.
‌01 : 30‌‌ …………………
(क)‌ ‌सार्ध-ऐकवादनम्‌
‌(ख)‌ ‌सार्ध-एकवादनम्/सार्धंकवादनम्‌‌
(ग)‌ ‌सार्ध-कवादनम्‌

Answer

Answer: ‌‌(ख)‌ ‌सार्ध-एकवादनम्/साधैंकवादनम्‌‌


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit स्वावलम्बनम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.