MCQ Questions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided हास्यबालकविसम्मेलनम् Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-7-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 4 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

उचितेन‌ ‌अव्यय-पदेन‌ ‌रिक्तस्थानपूर्तिं‌ ‌कुरुत-‌ ‌(मञ्जूषा‌ ‌से‌ ‌उचित‌ ‌अव्यय‌ ‌पद‌ ‌द्वारा‌ ‌रिक्तस्थान‌‌ पूर्ति‌ ‌कीजिए)
‌Fill‌ ‌in‌ ‌the‌ ‌blanks‌ ‌with‌ ‌appropriate‌ ‌indeclinable‌ ‌from‌ ‌the‌ ‌box.

च,‌ ‌यावत्,‌ ‌नमो‌ ‌नमः,‌ ‌उपरि,‌ ‌अलम्‌ ‌

‌(i)‌ ……………. ‌कोलाहलेन।‌ ‌
(ii)‌ ‌सर्वेभ्यः‌ ‌……………..‌‌।‌ ‌
(iii)‌ ‌बाल-कवयः‌ ‌मञ्चस्य‌ ………………. ‌उपविष्टाः।‌
‌(iv)‌ ‌.‌……………. ‌जीवेत्‌ ‌सुखं‌ ‌जीवेत्।‌‌
(v)‌ ‌कालान्तकं‌ ‌तथा‌ ‌वैद्यं‌ ‌चार्वाकं‌ ‌……………..‌ ‌नमामि‌ ‌अहम्।‌ ‌

Answer

Answer:
‌(i)‌ ‌अलम्‌ ‌
(ii)‌ ‌नमो‌ ‌नमः‌
‌(iii)‌ ‌उपरि‌
‌(iv)‌ ‌यावत्‌
‌(v)‌ ‌च‌ ‌


‌एकपदेन‌ ‌उत्तरत-‌ ‌(एक‌ ‌पद‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)
‌Answer‌ ‌in‌ ‌one‌ ‌word.

(i)‌ ‌किं‌ ‌सम्मेलनम्‌ ‌भवति?‌ ‌……………..
(ii)‌ ‌श्रोतारः‌ ‌किमर्थम्‌ ‌उत्सुका:?‌ ‌……………………
(iii)‌ ‌वयम्‌ ‌केन‌ ‌तेषां‌ ‌स्वागतं‌ ‌कुर्मः?‌ ‌…………………
(iv)‌ ‌किम्‌ ‌दुर्लभं‌ ‌लोके?‌ ……………….
‌(v)‌ ‌कानि‌ ‌न‌ ‌दुर्लभानि?‌ …………………..
‌(vi)‌ ‌यावत्‌ ‌जीवेत्‌ ‌कथम्‌ ‌जीवेत्?‌ …………………
‌(vii)‌ ‌जनः‌ ‌श्रमं‌ ‌कृत्वा‌ ‌किं‌ ‌प्रत्यर्पयेत्? ‌‌……………..

Answer

Answer:
(i)‌ ‌हास्यबालकविसम्मेलनम्‌
‌(ii)‌ ‌हास्यकविता-श्रवणाय‌
‌(iii)‌ ‌करतलध्वनिना‌‌
(iv)‌ ‌परान्नम्‌ ‌
(v)‌ ‌शरीराणि‌
‌(vi)‌ ‌सुखम्‌
‌(vii)‌ ‌ऋणम्‌


‌पूर्णवाक्येन‌ ‌उत्तरत-‌ ‌(पूर्णवाक्य‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)
Answer‌ ‌in‌ ‌a‌ ‌sentence.

(i)‌ ‌यमः‌ ‌किं‌ ‌हरति‌ ‌वैद्यः‌ ‌च‌ ‌किम्?‌ ‌
(ii)‌ ‌श्रोतारः‌ ‌किं‌ ‌कुर्वन्ति?‌
(iii)‌ ‌बालकः‌ ‌कं-कं‌ ‌नमति?‌ ‌

Answer

Answer:
(i)‌ ‌यमः‌ ‌प्राणान्‌ ‌हरति,‌ ‌परं‌ ‌वैद्यः‌ ‌प्राणान्‌ ‌धनं/धनानि‌ ‌चापि‌ ‌हरति।‌‌
(ii)‌ ‌हास्यकविता-श्रवणाय‌ ‌उत्सुकाः‌ ‌श्रोतारः‌ ‌कोलाहलं‌ ‌कुर्वन्ति।‌‌
(iii)‌ ‌बालकः‌ ‌कविं‌ ‌गजाधरं,‌ ‌भोज्यलोलुपं‌ ‌तुन्दिलं,‌ ‌कालान्तकं,‌ ‌वैद्यं‌ ‌चार्वाकं‌ ‌च‌ ‌नमति।‌


‌प्रत्येकं‌ ‌पाठांशं‌ ‌पठित्वा‌ ‌उचित-विकल्पेन‌ ‌अधोदत्तान्‌ ‌प्रश्नान्‌ ‌उत्तरत-‌ ‌(प्रत्येक‌ ‌पाठांश‌‌ पढ़कर‌ ‌उचित‌ ‌विकल्प‌ ‌द्वारा‌ ‌निम्नलिखित‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌ ‌दीजिए)
Read‌ ‌each‌ ‌extract‌ ‌and‌‌ answer‌ ‌the‌ ‌questions‌ ‌that‌ ‌follow‌ ‌with‌ ‌the‌ ‌correct‌ ‌option.

(i)‌ ‌’कुर्मः‌ ‌इति‌ ‌क्रियापदस्य‌ ‌कः‌ ‌कर्ता’?‌‌ ………………. (करतलध्वनिना,‌ ‌वयम्,‌ ‌तेषाम्)‌ ‌
(ii)‌ ‌अस्मिन्‌ ‌वाक्ये‌ ‌किं‌ ‌कर्मपदम्?‌‌ ………………. (वयम्,‌ ‌तेषाम्,‌ ‌स्वागतम्)‌ ‌
(iii)‌ ‌’करतलध्वनिना’‌ ‌अत्र‌ ‌का‌ ‌विभक्तिः‌?‌‌ ……………… (प्रथमा,‌ ‌द्वितीया,‌ ‌तृतीया)‌ ‌
(iv)‌ ‌’तेषाम्’-अत्र‌ ‌मूलशब्दः‌ ‌कः?‌‌ ………………. (सः,‌ ‌ते,‌ ‌तत्)‌
‌(v)‌ ‌कुर्मः-अत्र‌ ‌किम्‌ ‌पुरुष-वचनम्?‌‌ ………………….. (प्रथम‌ ‌पुरुष-एकवचनम्,‌ ‌उत्तम‌ ‌पुरुष-एकवचनम्,‌‌ उत्तम‌ ‌पुरुष-बहुवचनम्)‌ ‌

Answer

Answer:
(i)‌ ‌वयम्‌‌
(ii)‌ ‌स्वागतम्‌ ‌
(iii)‌ ‌तृतीया‌‌
(iv)‌ ‌तत्‌
‌(v)‌ ‌उत्तम‌ ‌पुरुष-बहुवचनम्‌ ‌


‌परान्नं‌ ‌प्राप्य‌ ‌दुर्बुद्धे!‌ ‌मा‌ ‌शरीरे‌ ‌दयां‌ ‌कुरु।‌‌
परान्नं‌ ‌दुर्लभं‌ ‌लोके‌ ‌शरीराणि‌ ‌पुनः‌ ‌पुनः॥‌

Class 7 Sanskrit Chapter 4 MCQ Question 1.
लोके‌ ‌किं‌ ‌दुर्लभम्?‌ ………………. (शरीरम्,‌ ‌परान्नम्,‌ ‌पुनः‌ ‌पुनः)‌ ‌

Answer

Answer: ‌परान्नम्‌‌


Ncert Class 7 Sanskrit Chapter 4 MCQ Question 2.
‌परान्नं‌ ‌प्राप्य‌ ‌कस्मिन्‌ ‌दयां‌ ‌मा‌ ‌कुरु?‌ ‌………………. (दुर्बुद्धे,‌ ‌शरीरे,‌ ‌लोके)‌ ‌

Answer

Answer: शरीरे‌


MCQ Questions For Class 7 Sanskrit Chapter 4 Question 3.
‌’प्राप्य’‌ ‌इति‌ ‌पदस्य‌ ‌अर्थ‌ ‌:‌ ‌अस्ति‌‌ ……………….. ‌(प्राप्तः,‌ ‌प्रातः,‌ ‌लब्ध्वा)‌

Answer

Answer: ‌लब्ध्वा‌‌


MCQ Questions For Class 7 Sanskrit With Answers Chapter 4 Question 4.
‌दुर्बुद्धे-अत्र‌ ‌कि‌ ‌विभक्तिः‌ ‌वचनम्‌ ‌च?‌ ‌……………… ‌(प्रथमा-द्विवचनम्,‌ ‌सप्तमी-एकवचनम्,‌‌ सम्बोधनम्-एकवचनम्)‌

Answer

Answer: सम्बोधनम्-एकवचनम्।‌‌


‌परस्परमेलनम्‌ ‌कुरुत-‌ ‌(परस्पर‌ ‌मेल‌ ‌कीजिए) ‌
Match‌ ‌the‌ ‌following.‌ ‌

(क)‌ ‌पर्यायपदानि‌‌
(i)‌ ‌स्वागतम्‌ ‌- निपुणाः‌‌
(ii)‌ ‌शरीरम्‌ – ‌भक्षयितव्यः‌‌
‌(iii)‌ ‌कुशलाः‌ ‌- अभिनन्दनम्‌‌
‌(iv)‌ ‌धुरन्धराः‌ – ‌आश्चर्यम्‌‌
‌(v)‌ ‌भोक्तव्यः‌ – ‌देहः‌‌
‌(vi)‌ ‌विस्मयम्‌ ‌- श्रेष्ठाः‌‌

(ख)‌ ‌विपर्यायपदानि‌
आधुनिकम्‌ ‌- आलस्यम्‌ ‌
हर्षस्य‌ – ‌चिकित्सकः‌
कालान्तकः‌ – ‌गच्छ‌
श्रमः‌‌ – प्राचीनम्‌
एहि‌‌ – विषादस्य‌
वैद्यः‌‌ – यमः‌ ‌

Answer

Answer:
(क)‌ ‌पर्यायपदानि‌‌
‌(i)‌ ‌स्वागतम्‌ ‌-‌ ‌अभिनन्दनम्‌‌
(ii)‌ ‌शरीरम्‌ ‌-‌ ‌देहः‌‌
(iii)‌ ‌कुशलाः‌ ‌-‌ ‌निपुणाः‌‌
‌(iv)‌ ‌धुरन्धराः‌ ‌-‌ ‌श्रेष्ठाः‌‌
(v)‌ ‌भोक्तव्यः‌ ‌-‌ ‌भक्षयितव्यः‌‌
(vi)‌ ‌विस्मयम्‌ ‌-‌ ‌आश्चर्यम्‌‌

(ख)‌ ‌विपर्यायपदानि‌
आधुनिकम्‌ ‌-‌ ‌प्राचीनम्‌ ‌
हर्षस्य‌ ‌-‌ ‌विषादस्य‌ ‌
कालान्तकः‌ ‌-‌ ‌चिकित्सकः‌
श्रमः‌ ‌-‌ ‌आलस्यम्‌ ‌
एहि‌ ‌-‌ ‌गच्छ‌ ‌
वैद्यः -‌ ‌यमः‌


‌प्रदत्तविकल्पेभ्यः‌ ‌उचितं‌ ‌विकल्पं‌ ‌चित्वा‌ ‌रिक्तस्थानपूर्तिं‌ ‌कुरुत-‌ ‌(प्रदत्तविकल्पों‌ ‌से‌ ‌उचित‌‌ विकल्प‌ ‌चुनकर‌ ‌रिक्त‌ ‌स्थान‌ ‌भरें) ‌
Fill‌ ‌in‌ ‌the‌ ‌blanks‌ ‌by‌ ‌picking‌ ‌out‌ ‌the‌ ‌correct‌ ‌from‌ ‌those‌ ‌given.

(i)‌ ‌परान्नं‌ ‌प्राप्य‌ ‌दुर्बुद्धे‌ ‌मा‌ ‌…………….‌ ‌दयां‌ ‌कुरु।‌ ‌(शरीरे,‌ ‌लोके,‌ ‌तुन्दिले)‌ ‌
(ii)‌ ‌ऋणं‌ ‌कृत्वा‌ ‌घृतं‌ …………….. (जीवेत्,‌ ‌प्रत्यर्ययेत्,‌ ‌पिबेत्)‌
‌(ii)‌ ‌यमस्तु‌ ‌प्राणान्‌ ‌हरति‌ ‌वैद्यः‌ ‌प्राणान्‌ ………………।‌ ‌(शरीराणि‌ ‌च,‌ ‌धनानि‌ ‌च,‌ ‌काव्यानि‌ ‌च)‌ ‌
(iv)‌ ‌चितां‌ ‌प्रज्वलितां‌ ‌दृष्ट्वा‌ ‌…………………‌ ‌विस्मयामागतः।‌ ‌(यमः,‌ ‌भ्राताः,‌ ‌वैद्यः)‌ ‌
(v)‌ ‌यावज्जीवेत्‌ ‌…………..‌ ‌जीवेत्।‌‌ (ऋणम्,‌ ‌सुखम्,‌ ‌घृतम्)‌ ‌
(vi)‌ ‌चत्वारः‌ ‌बाल-कवयः‌ ‌मञ्चस्य‌ ‌……………. उपविष्टाः।‌ ‌(अधः,‌ ‌उपरि,‌ ‌बहिः)‌ ‌
(vii)‌ ‌………….‌ ‌कोलाहलेन।‌‌ (मा,‌ ‌न,‌ ‌अलम्)‌
‌(vii)‌ ‌ऋणं‌ ‌………….‌ ‌घृतं‌ ‌पिबेत्।‌‌ (कृत्वा,‌ ‌पीत्वा,‌ ‌दृष्ट्वा)‌
‌(ix)‌ ‌……………… दुर्लभं‌ ‌लोके।‌‌ (ऋणम्,‌ ‌परान्नम्,‌ ‌श्रमम्)‌
‌(x)‌ ‌वयम्‌ ‌एतेषां‌ ………………… ‌कुर्मः।‌‌ -(कोलाहलम्,‌ ‌स्वागतम्,‌ ‌काव्यम्)‌ ‌

Answer

Answer:
‌(i)‌ ‌शरीरे‌ ‌
(ii)‌ ‌पिबेत्‌ ‌
(iii)‌ ‌धनानि‌ ‌च‌
‌(iv)‌ ‌वैद्यः‌
‌(v)‌ ‌सुखम्‌
‌(vi)‌ ‌उपरि‌ ‌
(vi)‌ ‌अलम्‌‌
(viii)‌ ‌कृत्वा‌
‌(ix)‌ ‌परान्नम्‌
‌(x)‌ ‌स्वागतम्।‌


‌अधो‌ ‌दत्तानि‌ ‌पदानि‌ ‌लिङ्गानुसारेण‌ ‌उचित‌ ‌स्तम्भे‌ ‌लिखत-‌ ‌(निम्नलिखित‌ ‌पदों‌ ‌को‌ ‌लिंगानुसार‌‌ उचित‌ ‌सतम्भ‌ ‌में‌ ‌लिखिए-‌ ‌
write‌ ‌the‌ ‌following‌ ‌words‌ ‌in‌ ‌the‌ ‌appropriate‌ ‌column‌ ‌according‌ ‌to‌ ‌their‌ ‌gender.

शरीरे,‌ ‌प्राणान्,‌ ‌धनानि,‌ ‌चिताम्,‌ ‌ऋणम्,‌ ‌श्रमम्,‌ ‌दयाम्,‌ ‌भ्राता,‌ ‌कविताम्‌

‌पुंल्लिङ्गम्‌ ‌
…………….
…………….
…………….

Answer

Answer:
प्राणान्‌‌
श्रमम्‌
‌भ्राता‌‌


स्त्रीलिङ्गम्‌‌
………………
………………
……………….

Answer

Answer:
चिताम्‌ ‌
दयाम्‌
‌कविताम्‌‌


नपुंसकलिङ्गम्‌‌
……………..
…………….
……………..

Answer

Answer:
शरीरे‌
‌धनानि‌‌
ऋणम्


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit हास्यबालकविसम्मेलनम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.