MCQ Questions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सड.कल्पः सिद्धिदायकः Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 7 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

‌एकपदेन‌ ‌उत्तरत-‌ ‌(एक‌ ‌पद‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)‌
Answer‌ ‌in‌ ‌a‌ ‌word.

Question 1.
‌पार्वती‌ ‌शिवं‌ ‌केन‌ ‌रूपेण‌ ‌ऐच्छत्?‌

Answer

Answer: पतिरूपेण‌


Question 2.
‌मनस्वी‌ ‌किं‌ ‌न‌ ‌त्यजति?‌ ‌

Answer

Answer: ‌धैर्यम्‌


Question 3.
‌शिवः‌ ‌केन‌ ‌रूपेण‌ ‌आश्रमे‌ ‌आगच्छत्?

Answer

Answer: ‌वटुरूपेण‌



Question 4.
‌कस्य‌ ‌प्रभावात्‌ ‌हिंस्रपशवः‌ ‌पार्वत्याः‌ ‌सखायः‌ ‌जाताः?‌

Answer

Answer: ‌तपसः‌ ‌(तपः‌ ‌प्रभावात्)‌


Question 5.
‌शिवः‌ ‌पार्वत्याः‌ ‌केन‌ ‌प्रीत:/प्रसन्न?‌

Answer

Answer: ‌सङ्कल्पेन/दृढ़सङ्कल्पेन‌


Question 6.
‌पार्वती‌ ‌कया‌ ‌सह‌ ‌गौरीशिखरं‌ ‌गच्छति‌ ‌स्म?‌ ‌

Answer

Answer: ‌विजयया‌


Question 7.
का‌ ‌पार्वती‌ ‌तपश्चरणात्‌ ‌निवारयति‌ ‌स्म?‌

Answer

Answer: माता‌ ‌मेना‌


‌पूर्णवाक्येन‌ ‌उत्तरत-‌ ‌(पूरे‌ ‌वाक्य‌ ‌में‌ ‌उत्तर‌ ‌दीजिए)
Answer‌ ‌in‌ ‌complete‌ ‌sentence.

Question 1.
‌पार्वती‌ ‌सङ्कल्पसिद्धये‌ ‌किम्‌ ‌अकरोत्?‌ ‌

Answer

Answer: ‌सङ्कल्पसिद्धये‌ ‌पार्वती‌ ‌कठिनं‌ ‌तपः‌ ‌अकरोत्।‌


Question 2.
माता‌ ‌मेना‌ ‌कथं‌ ‌चिन्तिता‌ ‌आसीत्?‌ ‌

Answer

Answer: माता‌ ‌मेना‌ ‌चिन्तिता‌ ‌आसीत्‌ ‌यतः‌ ‌हि‌ ‌तपः‌ ‌कठिनं‌ ‌पार्वत्याः‌ ‌शरीरं‌ ‌च‌ ‌कोमलम्‌ ‌अस्ति।‌


Question 3.
‌क‌ ‌:‌ ‌पापभाग्‌ ‌भवति?‌

Answer

Answer: ‌यः‌ ‌निन्दां‌ ‌करोति‌ ‌सः‌ ‌पापभाग्‌ ‌भवति‌ ‌यः‌ ‌च‌ ‌निन्दांशृणोति‌ ‌सः‌ ‌अपि‌ ‌पापभाग्‌ ‌भवति।‌


‌पाठांशं‌ ‌पठत‌ ‌अधोदत्तान्‌ ‌प्रश्नान्‌ ‌च‌ ‌उत्तरत-‌ ‌(पाठांश‌ ‌पढ़िए‌ ‌और‌ ‌नीचे‌ ‌दिए‌ ‌गए‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌ ‌दीजिए)‌
Read‌ ‌the‌ ‌extract‌ ‌and‌ ‌answer‌ ‌the‌ ‌questions‌ ‌that‌ ‌follow.

‌मेना -‌ ‌वत्से!‌ ‌मनीषिता‌ ‌देवताः‌ ‌गृहे‌ ‌सन्ति।‌ ‌तपः‌ ‌कठिनं‌ ‌भवति।‌ ‌तव‌ ‌शरीरं‌ ‌सुकोमलं‌ ‌वर्तते।‌ ‌गृहे‌ ‌एव‌ ‌वस।‌ ‌अत्रैव‌ ‌तवाभिलाषः‌ ‌सफलः‌ ‌भविष्यति।‌
‌पार्वती -‌ ‌अम्ब!‌ ‌तादृशः‌ ‌अभिलाषः‌ ‌तु‌ ‌तपसा‌ ‌एव‌ ‌पूर्णः‌ ‌भविष्यति।‌ ‌अन्यथा‌ ‌तादृशं‌ ‌च‌ ‌पतिं‌ ‌कथं‌ ‌प्राप्स्यामि।‌ ‌अहं‌ ‌तपः‌ ‌एव‌ ‌चरिष्यामि‌ ‌इति‌ ‌मम‌ ‌सङ्कल्पः।‌

Question 1.‌
‌मनीषिता‌ ‌देवाः‌ ‌कुत्र‌ ‌वसन्ति?‌ ‌

Answer

Answer: ‌गृहे‌


Question 2.‌
‌पार्वत्याः‌ ‌कः‌ ‌सफलः‌ ‌भविष्यति?‌

Answer

Answer: अभिलाषः‌‌


Question 3.
पार्वत्याः‌ ‌अभिलाषः‌ ‌कः?‌ ‌तदर्थं‌ ‌सा‌ ‌किं‌ ‌करोति?‌

Answer

Answer: पार्वती‌ ‌शिवं‌ ‌पतिरूपेण‌ ‌अभिलषति‌ ‌तदर्थं‌ ‌च‌ ‌सा‌ ‌तपः‌ ‌चरति।‌


Question 4.
‌’तव‌ ‌शरीरं‌ ‌सुकोमलम्’-‌ ‌अत्र‌ ‌विशेषणपदम्‌ ‌किम्?‌

Answer

Answer: सुकोमलम्‌


Question 5.
‌’मनोरथः’‌ ‌इति‌ ‌पदस्य‌ ‌पर्यायम्‌ ‌चित्वा‌ ‌लिखत‌ ‌

Answer

Answer: ‌अभिलाषः‌


Question 6.
‌’मनीषिताः‌ ‌देवाः‌ ‌गृहे‌ ‌एव‌ ‌वसन्ति’‌ ‌
अस्मिन्‌ ‌वाक्ये‌ ‌’वसन्ति’‌ ‌क्रियापदस्य‌ ‌कर्ता‌ ‌कोऽस्ति?‌ ‌(मनीषिताः,‌ ‌गृहे,‌ ‌देवाः)‌

Answer

Answer: ‌देवाः‌


Question 7.
‌’गृहे’‌ ‌अत्र‌ ‌किम्‌ ‌विभक्तिवचनम्?‌ ‌(प्रथमा‌ ‌द्विवचनम्,‌ ‌द्वितीया‌ ‌द्विवचनम्,‌ ‌सप्तमी‌ ‌एकवचनम्)‌ ‌

Answer

Answer: ‌सप्तमी‌ ‌एकवचनम्‌


Question 8.
‌पाठांशात्‌ ‌एकम्‌ ‌अव्ययपदं‌ ‌चित्वा‌ ‌लिखत।‌

Answer

Answer: ‌’एव’‌ ‌अथवा‌ ‌’अन्यथा’‌


‌‌परस्परमेलनम्‌ ‌कुरुत-‌ ‌(परस्पर‌ ‌मेल‌ ‌कीजिए)‌
Match‌ ‌the‌ ‌following.

‌तूष्णीम्‌‌ – सह‌ ‌
सखायः‌ ‌- इष्टाः‌ ‌
मनीषिताः‌ ‌- वस्त्रम्‌
वसनम्‌ ‌- मित्राणि
‌साकम्‌ – ‌मौनम्‌

Answer

Answer:
तूष्णीम्‌ ‌- मौनम्‌ ‌
सखायः‌ ‌- मित्राणि‌ ‌ ‌
मनीषिताः‌ – इष्टाः‌
वसनम्‌ – वस्त्रम्‌ ‌
साकम्‌ – सह‌ ‌


‌अधोदत्तानि‌ ‌वाक्यानि‌ ‌घटनाक्रमेण‌ ‌योजयत।‌ ‌(निम्नलिखित‌ ‌वाक्यों‌ ‌को‌ ‌घटना‌ ‌के‌ ‌क्रम‌ ‌में‌ ‌लगाइए।‌) ‌
Arrange‌ ‌the‌ ‌following‌ ‌sentences‌ ‌in‌ ‌the‌ ‌order‌ ‌of‌ ‌events‌ ‌in‌ ‌the‌ ‌story.

(i)‌ ‌पार्वती‌ ‌वटोः‌ ‌मुखात्‌ ‌शिवनिन्दा‌ ‌श्रुत्वा‌ ‌क्रुद्धा‌ ‌जाता।‌ ‌
(ii)‌ ‌परं‌ ‌पार्वती‌ ‌दृढ़संकल्पा‌ ‌आसीत्।‌ ‌
(iii)‌ ‌एतदर्थं‌ ‌सा‌ ‌कठोरां‌ ‌तपस्या‌ ‌कर्तुम्‌ ‌ऐच्छत्।‌ ‌
(iv)‌ ‌सा‌ ‌सख्या‌ ‌विजयया‌ ‌सह‌ ‌वने‌ ‌अगच्छत्।‌
‌(v)‌ ‌पार्वती‌ ‌शिवं‌ ‌पतिरूपेण‌ ‌ अवाञ्छत्।‌
‌(vi)‌ ‌तस्याः‌ ‌दृढ़-संकल्पेन‌ ‌शिवः‌ ‌अतीव‌ ‌प्रसन्नः‌ ‌अभवत्।‌ ‌
(vii)‌ ‌एतत्‌ ‌श्रुत्वा‌ ‌तस्याः‌ ‌माता‌ ‌अति‌ ‌चिन्तिता‌ ‌आसीत्।‌ ‌
(viii)‌ ‌एकदा‌ ‌शिवः‌ ‌वटुरूपेण‌ ‌तत्र‌ ‌आगच्छत्।‌ ‌

Answer

Answer:
‌(i)‌ ‌पार्वती‌ ‌शिवं‌ ‌पतिरूपेण‌ ‌अवाञ्छत्।‌ ‌
(ii)‌ ‌एतदर्थं‌ ‌सा‌ ‌कठोरां‌ ‌तपस्यां‌ ‌कर्तुम्‌ ‌ऐच्छत्।‌
‌(iii)‌ ‌एतत्‌ ‌श्रुत्वा‌ ‌तस्याः‌ ‌माता‌ ‌अति‌ ‌चिन्तिता‌ ‌आसीत्।‌ ‌
(iv)‌ ‌परं‌ ‌पार्वती‌ ‌दृढ़संकल्पा‌ ‌आसीत्।‌
‌(v)‌ ‌सा‌ ‌सख्या‌ ‌विजयया‌ ‌सह‌ ‌वने‌ ‌अगच्छत्।‌
‌(vi)‌ ‌एकदा‌ ‌शिवः‌ ‌वटुरूपेण‌ ‌तत्र‌ ‌आगच्छत्।‌
‌(vii)‌ ‌पार्वती‌ ‌वटोः‌ ‌मुखात्‌ ‌शिवनिन्दां‌ ‌श्रुत्वा‌ ‌क्रुद्धा‌ ‌जाता।‌
‌(viii)‌ ‌तस्याः‌ ‌दृढ़-संकल्पेन‌ ‌शिवः‌ ‌अतीव‌ ‌प्रसन्नः‌ ‌अभवत्।‌


‌‌उचितं‌ ‌विकल्पं‌ ‌प्रयुज्य‌ ‌प्रश्ननिमार्णं‌ ‌कुरुत-‌ ‌(उचित‌ ‌विकल्प‌ ‌का‌ ‌प्रयोग‌ ‌करके‌ ‌प्रश्ननिर्माण‌ ‌कीजिए)‌
‌Frame‌ ‌questions‌ ‌by‌ ‌using‌ ‌the‌ ‌correct‌ ‌option.

(i)‌ ‌पार्वती‌ ‌तपः‌ ‌चरितुं‌ ‌वने‌ ‌अगच्छत्।‌ ‌(कः,‌ ‌किम्,‌ ‌कथम्)‌ ‌
(ii)‌ ‌सा‌ ‌रात्रौ‌ ‌शिलायां‌ ‌स्वपिति‌ ‌स्म।‌ ‌(कस्याम्,‌ ‌काम्,‌ ‌किम्)‌ ‌
(iii)‌ ‌तपः‌ ‌प्रभावात्‌ ‌हिंस्रपशवः‌ ‌अपि‌ ‌तस्याः‌ ‌सखायः‌ ‌जाताः।‌ ‌(काः,‌ ‌के,‌ ‌कः)‌ ‌
(iv)‌ ‌मनोरथानाम्‌ ‌अगतिः‌ ‌नास्ति।‌ ‌(काम्,‌ ‌कस्य,‌ ‌केषाम्)‌
‌(v)‌ ‌शिवस्य‌ ‌निन्दां‌ ‌श्रुत्वा‌ ‌पार्वती‌ ‌क्रुद्धा‌ ‌जाता।‌ ‌(काम्,‌ ‌कस्य,‌ ‌किम्)‌
‌(vi)‌ ‌तपः‌ ‌कठिनम्‌ ‌भवति।‌ ‌(कीदृशः,‌ ‌कीदृशम्,‌ ‌कीदृशी)‌ ‌

Answer

Answer: ‌
‌(i)‌ ‌पार्वती‌ ‌किम्‌ ‌चरितुम्‌ ‌वने‌ ‌अगच्छत्?‌ ‌
(ii)‌ ‌सा‌ ‌रात्रौ‌ ‌कस्याम्‌ ‌स्वपिति‌ ‌स्म?‌ ‌
(iii)‌ ‌तपः‌ ‌प्रभावात्‌ ‌के‌ ‌अपि‌ ‌तस्याः‌ ‌सखायः‌ ‌जाताः?‌
‌(iv)‌ ‌केषाम्‌ ‌अगतिः‌ ‌नास्ति?‌ ‌
(v)‌ ‌कस्य‌ ‌निन्दां‌ ‌श्रुत्वा‌ ‌पार्वती‌ ‌क्रुद्धा‌ ‌जाता?‌ ‌
(vi)‌ ‌तपः‌ ‌कीदृशं‌ ‌भवति?‌ ‌


‌‌प्रदत्तविकल्पेभ्यः‌ ‌उचितं‌ ‌पदं‌ ‌चित्वा‌ ‌वाक्यपूर्तिं‌ ‌कुरुत-‌ ‌(दिए‌ ‌गए‌ ‌विकल्पों‌ ‌में‌ ‌से‌ ‌उचित‌ ‌पद‌ ‌चुनकर‌ ‌वाक्यपूर्ति‌ ‌कीजिए)
Pick‌ ‌out‌ ‌the‌ ‌appropriate‌ ‌word‌ ‌form‌ ‌the‌ ‌options‌ ‌given‌ ‌and‌ ‌complete‌ ‌the‌ ‌sentences.

1. ‌(i)‌ ‌अद्यैव‌ ‌……………. साकं‌ ‌गौरीशिखरं‌ ‌गमिष्यामि।‌ ‌(विजया,‌ ‌विजयेन,‌ ‌विजयया)‌ ‌
(ii)‌ ‌अपि‌ ‌………………‌ ‌त्वं‌ ‌सत्यमेव‌ ‌शिवं‌ ‌पतिम्‌ ‌इच्छसि?‌ ‌(पार्वती,‌ ‌पार्वति,‌ ‌पार्वतिः)‌ ‌
(iii)‌ ‌यः‌ ‌……………..‌ ‌करोति‌ ‌सः‌ ‌तु‌ ‌पापभाग्।‌ ‌(निन्दा,‌ ‌निन्दाम्,‌ ‌निन्दम्)‌
‌(iv)‌ ‌………………‌ ‌रूपं‌ ‌परित्यज्य‌ ‌शिवः‌ ‌तस्याः‌ ‌हस्तं‌ ‌गृह्णाति।‌ ‌(वटुस्य,‌ ‌वटोः,‌ ‌वटुः)‌ ‌
(v)‌ ‌इयं‌ ‌मे‌ ‌……………….. पार्वती।‌ ‌(सखि,‌ ‌सखीः,‌ ‌सखी)‌ ‌
(vi)‌ ‌अयि‌ ‌…………….. ‌किं‌ ‌न‌ ‌जानासि?‌ ‌(विजये,‌ ‌विजया,‌ ‌विजयि)‌ ‌

Answer

Answer:
(i)‌ ‌विजयया‌
‌(ii)‌ ‌पार्वति‌
‌(iii)‌ ‌निन्दाम्‌ ‌
(iv)‌ ‌वटोः‌
‌(v)‌ ‌सखी‌
‌(vi)‌ ‌विजये।‌


‌2.‌ ‌(i)‌ ‌त्वं‌ ‌पञ्चाग्नि-व्रतम्‌ ‌अपि‌ ……………..।‌ ‌(अतपत्,‌ ‌अतपति,‌ ‌अतपः)‌ ‌
(ii)‌ ‌पार्वती‌ ‌शिवं‌ ‌पतिं‌ ‌……………….।‌ ‌(इच्छति,‌ ‌इच्छसि,‌ ‌इच्छति‌ ‌स्म)‌ ‌
(iii)‌ ‌अहं‌ ‌तव‌ ‌तपोभिः‌ ‌क्रीतदासः‌ ‌……………….. ‌(अस्ति,‌ ‌असि,‌ ‌अस्मि)‌
‌(iv)‌ ‌अयि‌ ‌भोः!‌ ‌अहम्‌ ‌तृषार्तः‌ ‌जलम्‌ ‌………………‌ ‌(वाञ्छति,‌ ‌वाञ्छामि,‌ ‌वाञ्छसि)‌ ‌
(v)‌ ‌पूज्याः‌ ‌पितृचरणाः‌ ‌गृहे‌ ‌एव‌ ‌…………….।‌ ‌(अस्ति,‌ ‌सन्ति,‌ ‌स्तः)‌ ‌
(vi)‌ ‌………………‌ ‌भवान्।‌ ‌(उपविशसि,‌ ‌उपविशतु,‌ ‌उपविशति)‌ ‌

Answer

Answer: ‌
(i)‌ ‌अतपः‌
‌(ii)‌ ‌इच्छति‌ ‌स्म‌ ‌
(ii)‌ ‌अस्मि‌ ‌
(iv)‌ ‌वाञ्छामि‌ ‌
(v)‌ ‌सन्ति‌
‌(vi)‌ ‌उपविशतु।‌


‌3. ‌(i)‌ ‌सर्वे‌ ‌सानन्दम्‌ ‌भोजनम्‌ ‌………………..‌।‌ ‌(अखादत्,‌ ‌अखादत,‌ ‌अखादन्)‌ ‌
(ii)‌ ‌किं‌ ‌पितामहः‌ ‌भ्रमणाय‌ ‌………………..‌‌।‌ ‌(गच्छन्ति,‌ ‌अगच्छन्,‌ ‌गच्छति‌ ‌स्म)‌ ‌
(iii)‌ ‌गतवर्षे‌ ‌वयम्‌ ‌मुम्बईनगरे‌ ………………..। (अवसामः,‌ ‌वसामः,‌ ‌अवसाम)‌ ‌
(iv)‌ ‌तस्मिन्‌ ‌वृक्षे‌ ‌चटकाः‌ ‌……………..‌।‌ ‌(निवसन्ति‌ ‌स्म,‌ ‌निवसति,‌ ‌निवसति‌ ‌स्म)‌ ‌
(v)‌ ‌किं‌ ‌त्वं‌ ‌सावधानो‌ ‌भूत्वा‌ ‌पाठम्‌ ‌………………।‌ ‌(अपठत्,‌ ‌अपठः,‌ ‌अपठसि)‌ ‌

Answer

Answer: ‌
(i)‌ ‌अखादन्‌
‌(ii)‌ ‌गच्छति‌ ‌स्म‌
‌(iii)‌ ‌अवसाम‌ ‌
(iv)‌ ‌निवसन्ति‌ ‌स्म‌ ‌
(v)‌ ‌अपठः‌


‌‌We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit सड.कल्पः सिद्धिदायकः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.