MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided त्रिवर्णः ध्वजः Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-7-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 8 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

‌पाठांशं‌ ‌पठित्वा‌ ‌अधोदत्तान्‌ ‌प्रश्नान्‌ ‌उत्तरत-‌ ‌(पाठांश‌ ‌पढ़‌ ‌कर‌ ‌निम्नलिखित‌ ‌प्रश्नों‌ ‌के‌ ‌उत्तर‌ ‌दीजिए-‌ ‌
Read‌ ‌the‌ ‌extract‌ ‌and‌ ‌answer‌ ‌the‌ ‌questions‌ ‌that‌ ‌follow.

‌तेजिन्दर: -‌ ‌शुचे!‌ ‌ध्वजस्य‌ ‌मध्ये‌ ‌एकं‌ ‌नीलवर्णं‌ ‌चक्रं‌ ‌वर्तते?‌
‌शुचिः‌ ‌-‌ ‌आम्‌ ‌आम्।‌ ‌इदम्‌ ‌अशोकचक्रं‌ ‌कथ्यते।‌ ‌एतत्‌ ‌प्रगतेः‌ ‌न्यायस्य‌ ‌च‌ ‌प्रवर्तकम्।‌ ‌सारनाथे‌ ‌अशोकस्तम्भः‌ ‌अस्ति।‌ ‌तस्मात्‌ ‌एव‌ ‌एतत्‌ ‌गृहीतम्।‌
‌प्रणवः -‌ ‌अस्मिन्‌ ‌चक्रे‌ ‌चतुर्विंशतिः‌ ‌अराः‌ ‌सन्ति।‌
‌मेरी -‌ ‌भारतस्य‌ ‌संविधानसभायां‌ ‌22‌ ‌जुलाई‌ ‌1947‌ ‌तमे‌ ‌वर्षे‌ ‌समग्रतया‌ ‌अस्य‌ ‌ध्वजस्य‌ ‌स्वीकरणं‌ ‌जातम्।‌ ‌
तेजिन्दरः -‌ ‌अस्माकं‌ ‌त्रिवर्णः‌ ‌ध्वजः‌ ‌स्वाधीनतयाः‌ ‌राष्ट्रगौरवस्य‌ ‌च‌ ‌प्रतीकः।‌ ‌अत‌ ‌एव‌ ‌स्वतन्त्रतादिवसे‌ ‌गणतन्त्रदिवसे‌ ‌च‌ ‌अस्य‌ ‌ध्वजस्य‌ ‌उत्तोलनं‌ ‌समारोहपूर्वकं‌ भवति।‌ ‌

MCQ Questions For Class 7 Sanskrit Chapter 8 Question 1.
‌ध्वजस्य‌ ‌मध्ये‌ ‌स्थितं‌ ‌चक्रं‌ ‌किं‌ ‌कथ्यते?‌ ‌

Answer

Answer: ‌अशोकचक्रम्‌


Question 2.
‌चक्रस्य‌ ‌वर्णः‌ ‌कः?‌ ‌

Answer

Answer: नील:


Question 3.
राष्ट्रियध्वजे‌ ‌कति‌ ‌वर्णा:?‌ ‌

Answer

Answer: ‌त्रयः‌ ‌


Question 4.
‌अशोकचक्रं‌ ‌कस्मात्‌ ‌गृहीतम्?‌ ‌

Answer

Answer: ‌अशोक-स्तम्भात्‌


Question 5.
ध्वजस्य‌ ‌उत्तोलनं‌ ‌कदा‌ ‌भवति?‌ ‌

Answer

Answer: स्वतन्त्रतादिवसे,‌ ‌गणतन्त्रदिवसे‌ ‌च‌ ‌ध्वजस्य‌ ‌उत्तोलनं‌ ‌भवति।‌


Question 6.
ध्वजस्य‌ ‌स्वीकरणम्‌ ‌कदा‌ ‌कुत्र‌ ‌च‌ ‌अभवत्?‌

Answer

Answer: ‌देशस्य‌ ‌संविधानसभा‌ ‌22‌ ‌जुलाई‌ ‌1947‌ ‌तमे‌ ‌वर्षे‌ ‌ध्वजस्य‌ ‌स्वीकरणम्‌ ‌अभवत्।‌


Question 7.
अस्माकं‌ ‌ध्वजः‌ ‌कस्य‌ ‌प्रतीक:?‌

Answer

Answer: अस्माकं‌ ‌ध्वजः‌ ‌स्वाधीनतायाः‌ ‌राष्ट्रगौरवस्य‌ ‌च‌ ‌प्रतीकः।


Question 8.
‌’वर्तते’‌ ‌क्रियापदस्य‌ ‌कर्ता‌ ‌कः?‌

Answer

Answer: ‌चक्रम्‌


Question 9.
‌’चक्रम्’‌ ‌पदस्य‌ ‌विशेषणम्‌ ‌किम्?‌

Answer

Answer: ‌एकम्/नीलवर्णम्‌


Question 10.
‌’मध्ये’‌ ‌अत्र‌ ‌किम्‌ ‌विभक्तिः‌ ‌वचनम्‌ ‌च?‌ ‌

Answer

Answer: सप्तमी‌ ‌विभक्तिः‌‌,‌ ‌एकवचनम्‌


Question 11.
‌’शुचे’‌ ‌इति‌ ‌सम्बोधन-पदे‌ ‌मूलशब्दः‌ ‌कः?‌ ‌

Answer

Answer: ‌शुचि‌


Question 12.
‌’अस्ति’‌ ‌क्रियापदस्य‌ ‌कः‌ ‌पर्यायः‌ ‌अत्र‌ ‌प्रयुक्तः?‌ ‌

Answer

Answer: ‌वर्तते।‌


‌‌प्रत्येकं‌ ‌स्तम्भात्‌ ‌एकैकं‌ ‌पदम्‌ ‌आदाय‌ ‌वाक्यानि‌ ‌रचयत-‌ ‌(प्रत्येक‌ ‌स्तम्भ‌ ‌से‌ ‌एक-एक‌ ‌पद‌ ‌लेकर‌ ‌वाक्य‌ ‌रचें)
‌Take‌ ‌a‌ ‌word‌ ‌from‌ ‌each‌ ‌column‌ ‌and‌ ‌frame‌ ‌sentences.

(i)‌ ‌प्राचार्यः‌ – ‌मोदकानि‌ ‌- प्रस्तोष्यन्ति‌ ‌
(ii)‌ ‌छात्राः‌ ‌प्रगते:‌ – ‌न्यायस्य‌ ‌च‌ ‌- सूचकः‌ ‌
(iii)‌ ‌श्वेतवर्णः‌ – ‌ध्वजारोहणम्‌ ‌- खादिष्यामः‌ ‌
(iv)‌ ‌वयम्‌ ‌- समृद्धिम्‌ ‌- कथ्यते‌
‌(v)‌ ‌अशोकचक्रम्‌ ‌- सत्यस्य‌ ‌- प्रवर्तकम्‌ ‌
(vi)‌ ‌हरितवर्णः‌ ‌- सांस्कृतिक-कार्यक्रमान्‌ ‌- करिष्यति‌ ‌
(vii)‌ ‌राष्ट्रियध्वजः‌ ‌- त्रिवर्णः‌ ‌- सूचयति‌

Answer

Answer: ‌(i)‌ ‌प्राचार्यः‌ ‌ध्वजारोहणम्‌ ‌करिष्यति।‌
‌(ii)‌ ‌छात्राः‌ ‌सांस्कृतिक‌ ‌कार्यक्रमान्‌ ‌प्रस्तोष्यन्ति।‌ ‌
(iii)‌ ‌श्वेतवर्णः‌ ‌सत्यस्य‌ ‌सूचकः।‌
‌(iv)‌ ‌वयम्‌ ‌मोदकानि‌ ‌खादिष्यामः।‌ ‌
(v)‌ ‌अशोकचक्रम्‌ ‌प्रगतः‌ ‌न्यायस्य‌ ‌च‌ ‌प्रवर्तकम्।‌
‌(vi)‌ ‌हरितवर्णः‌ ‌समृद्धिम्‌ ‌सूचयति।‌ ‌
(vii)‌ ‌राष्ट्रियध्वजः‌ ‌त्रिवर्णः‌ ‌कथ्यते।‌ ‌


मञ्जूषायाः‌ ‌पदानि‌ ‌विभक्ति-अनुसारेण‌ ‌उचितस्तम्भे‌ ‌लिखत-‌ ‌(मञ्जूषा‌ ‌के‌ ‌पद‌ ‌विभक्ति‌ ‌के‌ ‌अनुसार‌ ‌उचित‌ ‌स्तम्भ‌ ‌में‌ ‌लिखिए)
Write‌ ‌down‌ ‌the‌ ‌words‌ ‌of‌ ‌the‌ ‌box‌ ‌in‌ ‌the‌ ‌appropriate‌ ‌column.

MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers 1
शौर्यस्य,‌ ‌ध्वजे,‌ ‌एते,‌ ‌वसुन्धरायाः,‌ ‌सभायाम्,‌ ‌उत्तोलनम्,‌ ‌प्रगतेः,‌ ‌अन्ते,‌ ‌भारतम्,‌ ‌स्वतन्त्रतादिवसस्य,‌ ‌स्वतन्त्रतादिवसे,‌ ‌स्वतन्त्रतादिवस:‌ ‌

Answer

Answer:
MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers 2


‌प्रदत्तविकल्पेभ्यः‌ ‌उचितम्‌ ‌उत्तरं‌ ‌चित्वा‌ ‌एकपदेन‌ ‌उत्तरत-‌ ‌(प्रदत्त‌ ‌विकल्पों‌ ‌में‌ ‌से‌ ‌उचित‌ ‌उत्तर‌ ‌चुनकर‌ ‌एक‌ ‌पद‌ ‌में‌ ‌उत्तर‌ ‌दीजिए) ‌
Pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌answer‌ ‌from‌ ‌the‌ ‌options‌ ‌given‌ ‌and‌ ‌answer‌ ‌in‌ ‌one‌ ‌word.

Question 1.
विद्यालयस्य‌ ‌प्राचार्यः‌ ‌किं‌ ‌करिष्यति?‌ ‌……………….
(अशोकचक्रम्,‌ ‌ध्वजारोहणम्,‌ ‌समारोहम्)‌ ‌

Answer

Answer: ‌ध्वजारोहणम्‌


Question 2.
सारनाथे‌ ‌कः‌ ‌अस्ति?‌ ………………‌
(अशोकचक्रम्,‌ ‌अशोकस्तम्भः,‌ ‌राष्ट्रिय-ध्वजः)‌ ‌

Answer

Answer: अशोकस्तम्भः‌


Question 3.
‌राष्ट्रियध्वजे‌ ‌कति‌ ‌वर्णा:?‌ ‌……………..
(तिस्रः,‌ ‌त्रीणि,‌ ‌त्रयः)‌ ‌

Answer

Answer: ‌त्रयः‌


Question 4.
22‌ ‌जुलाई‌ ‌1947‌ ‌तमे‌ ‌वर्षे‌ ‌ध्वजस्य‌ ‌किम्‌ ‌अभवत्? …………….‌ ‌
(उत्तोलनम्,‌ ‌स्वीकरणम्,‌ ‌महत्त्वम्)‌ ‌

Answer

Answer: ‌स्वीकरणम्‌


Question 5.
कस्य‌ ‌मध्ये‌ ‌नीलवर्णं‌ ‌चक्रं‌ ‌वर्तते?‌ …………..
(भारतस्य,‌ ‌विद्यालयस्य,‌ ‌ध्वजस्य)‌

Answer

Answer: ‌ध्वजस्य‌


Question 6.
‌केशरवर्णः‌ ‌कस्य‌ ‌सूचक:?‌ …………‌
(न्यायस्य,‌ ‌शौर्यस्य,‌ ‌सत्यस्य)‌

Answer

Answer: ‌शौर्यस्य‌


‌प्रदत्तविकल्पेभ्यः‌ ‌उचितम्‌ ‌शब्दरूपं‌ ‌चित्वा‌ ‌रिक्तस्थानपूर्ति‌ ‌कुरुत-‌ ‌(दिए‌ ‌गए‌ ‌विकल्पों‌ ‌से‌ ‌उचित‌ ‌शब्दरूप‌ ‌चुनकर‌ ‌रिक्तस्थान‌ ‌भरिए)
Pick‌ ‌out‌ ‌the‌ ‌correct‌ ‌form‌ ‌of‌ ‌word‌ ‌from‌ ‌the‌ ‌options‌ ‌given‌ ‌and‌ ‌fill‌ ‌in‌ ‌the‌ ‌blanks.

(i)‌ ‌अस्माकं‌ ‌ध्वजः‌ …………. ‌अस्ति‌।‌ ‌(त्रिवर्णम्,‌ ‌त्रिवर्णः,‌ ‌त्रिवर्ण)‌
‌(ii)‌ ‌मध्ये‌ ‌एकं‌ ‌नीलवर्णं‌ ‌चक्रम्‌ …………….. ‌अस्ति।‌ (ध्वज,‌ ‌ध्वजे,‌ ‌ध्वजस्य)‌
‌(iii)‌ ‌अस्माकं‌ …………….. ‌प्राचार्यः‌ ‌ध्वजारोहणं‌ ‌करिष्यति। ‌‌(विद्यालयः,‌ ‌विद्यालये,‌ ‌विद्यालयस्य)‌ ‌
(iv)‌ ‌किं‌ ‌त्वम्‌ ‌…………….‌ ‌वर्णानां‌ ‌नामानि‌ ‌जानासि? ‌(एतानाम्,‌ ‌एताम्,‌ ‌एतेषाम्)‌ ‌
(v)‌ ‌…………….. अस्य‌ ‌ध्वजस्य‌ ‌स्वीकरणम्‌ ‌जातम्।‌ ‌ (संविधानसभायाम्,‌ ‌संविधानसभासु,‌ ‌संविधानसभाम्)‌ ‌

Answer

Answer:
‌(i)‌ ‌त्रिवर्णः‌ ‌
(ii)‌ ‌ध्वजस्य‌
‌(iii)‌ ‌विद्यालयस्य‌ ‌
(iv)‌ ‌एतेषाम्‌
‌(v)‌ ‌संविधानसभायाम्‌


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit त्रिवर्णः ध्वजः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.