MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided वाडमनःप्राणस्वरूपम् Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-9-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 12 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखाकित पदानाम् स्थानेषु प्रश्नवाचकं पदं लिखत

Question 1.
मथ्यमानस्य दघ्नः अणिमा ऊर्ध्वं समुदीषति।।
(क) कस्य
(ख) किम्
(ग) कम्
(घ) कुत्र

Answer

Answer: (घ) कुत्र


Question 2.
भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्।
(क) कम्
(ख) किम्
(ग) केन
(घ) कीदृशम्

Answer

Answer: (ख) किम्


Question 3.
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
(क) किम्
(ख) कम्
(ग) कः
(घ) के

Answer

Answer: (ख) कम्


Question 4.
श्वेतकेतुः वाग्विषये पृच्छति।
(क) कस्य
(ख) किम्
(ग) कः
(घ) कीदृशः

Answer

Answer: (ग) कः


Question 5.
अशितस्यान्नस्य यः अणिष्ठः तत् मनः।
(क) किम्
(ख) कः
(ग) कस्य
(घ) कम्

Answer

Answer: (ग) कस्य


Question 6.
पीतानाम् अपां यः अणिष्ठः सः प्राणः।
(क) किम्
(ख) कीदृशाणाम्
(ग) कम्
(घ) काम्

Answer

Answer: (ख) कीदृशाणाम्


Question 7.
अशितस्य तेजसा योऽणिष्ठः सा वाक्।
(क) कीदृशः
(ख) कः
(ग) कस्य
(घ) केन

Answer

Answer: (क) कीदृशः


Question 8.
अहम् भूयोऽपि श्रोतुमिच्छामि।
(क) कथम्
(ख) कतिवारम्
(ग) कदा
(घ) कः

Answer

Answer: (ख) कतिवारम्


Question 9.
एतत् सर्वम् हृदयेन अवधारय।
(क) कथम
(ख) किम्
(ग) केन
(घ) कम्

Answer

Answer: (ग) केन


Question 10.
मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
(क) कः
(ख) कम्
(ग) कथम्
(घ) किम्

Answer

Answer: (क) कः


Question 11.
मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
(क) कीदृशम्
(ख) क़म्
(ग) किम्
(घ) कः

Answer

Answer: (क) कीदृशम्


Question 12.
मनः अन्नमयं भवति।
(क) कस्य
(ख) कः
(ग) किम्
(घ) केषाम्

Answer

Answer: (ग) किम्


Question 13.
प्राणः अपोमयः भवति।
(क) कः
(ख) कीदृशः
(ग) कस्य
(घ) किम्

Answer

Answer: (ख) कीदृशः


Question 14.
वाक् तेजोमयी भवति।
(क) का
(ख) कः
(ग) कथम्
(घ) कदा

Answer

Answer: (क) का


Question 15.
मनः अन्नमयं भवति।
(क) केषाम्
(ख) कस्य
(ग) केन
(घ) कीदृशम्

Answer

Answer: (घ) कीदृशम्


Question 16.
प्राणः अपोमयः भवति।
(क) कथम्
(ख) कदा
(ग) कः
(घ) केन

Answer

Answer: (ग) कः


Question 17.
वाक् तेजोमयी भवति।
(क) कस्य
(ख) कीदृशी
(ग) कस्य
(घ) किम्

Answer

Answer: (ख) कीदृशी


निम्नलिखितम् संवादं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

श्वेतकेतुः – भगवन्! श्वेतकेतुरहं वन्दे।
आरुपिणः – वत्स! चिरञ्जीव।
श्वेतकेतुः – भगवन्! किञ्चित्प्रष्टुमिच्छामि।
आरुणिः – वत्स! किमद्य त्वया प्रष्टव्यमस्ति?
श्वेतकेतुः – भगवन्! ज्ञातुम् इच्छामि यत् किमिदं मनः?
आरुणिः – वत्स! अशितस्यान्नस्य योऽणिष्ठः तन्मनः।

Question 1.
कः प्रश्न प्रष्टुम् इच्छति?

Answer

Answer: श्वेतकेतुः


Question 2.
श्वेतकेतुः कस्मात् प्रश्नं पृच्छति?

Answer

Answer: आरुणेः


Question 3.
अन्नस्य कीदृशः भागः मनः?

Answer

Answer: अणिष्ठः


Question 4.
श्वेतकेतुः कम् प्रणामम् करोति?

Answer

Answer: श्वेतकेतुः आरुणिम् प्रणामम् करोति।


Question 5.
मनः किम् अस्ति?

Answer

Answer: अशितस्यान्नस्य योऽणिष्ठः तन्मनः।


Question 6.
‘तत् मनः’ अत्र विशेषणपदं किम्?

Answer

Answer: तत्


Question 7.
‘अहम् वन्दे’ अत्र ‘अहम्’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: श्वेतकेतवे


Question 8.
‘किञ्चित् प्रष्टुम् इच्छामि’ अत्र ‘इच्छामि’ क्रियापदस्य कर्ता कः?

Answer

Answer: श्वेकेतुः (अहम्)


Question 9.
‘भक्षितस्य’ इति पदस्य अर्थे गद्यांशे किं पदं प्रयुक्तम्?

Answer

Answer: अशितस्य।


श्वेतकेतुः – कश्च प्राणः?
आरुणिः – पीतानाम् अपां योऽणिष्ठः स प्राणः।
श्वेतकेतुः – भगवन्! का इयं वाक्?
आरुणिः – वत्स! अशितस्य तेजसा योऽणिष्ठः सा वाक्। सौम्य! मनः अन्नमयं, प्राणः आपोमयः वाक् च तेजोमयी भवति इत्यप्यवधार्यम्।
श्वेतकेतुः – भगवन्! भूय एव मां विज्ञापयतु।
आरुणिः – सौम्य! सावधानं शृणु! मथ्यमानस्य दनः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।
श्वेतकेतुः – भगवन्! भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्। भूयोऽपि श्रोतुमिच्छामि।
आरुणिः – एवमेव सौम्य! अश्यमानस्य अन्नस्य योऽणिमा, स ऊर्ध्वः समुदीषति। तन्मनो भवति। अवगतं न वा?

Question 1.
घृतोत्पत्तिरहस्यम् कः वदति?

Answer

Answer: आरुणिः


Question 2.
अपाम् अरिष्टः भागः कः भवतिः

Answer

Answer: प्राणः


Question 3.
श्वेतकेतुः कस्य शिष्यः आसीत्?

Answer

Answer: आरुणेः


Question 4.
सर्पिः किम् भवति?

Answer

Answer: मथ्यमानस्य दनः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।


Question 5.
वाक्, प्राणः मनश्च कीदृशानि भवन्ति?

Answer

Answer: वाक् तेजोमयी, प्राणः आपोमयः मनः अन्नमयं च भवति।


Question 6.
‘उपरि’ इति पदस्य अर्थे किम् पदम् संवादे प्रयुक्तम्?

Answer

Answer: ऊर्ध्वः


Question 7.
‘वक्तुम्’ इति पदस्य संवादे विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: श्रोतुम्


Question 8.
‘सौम्य’ इति पदम् कस्मै प्रयुक्तम्?

Answer

Answer: श्वेतकेतवे


Question 9.
‘केयं वाक्’ अत्र विशेषणपदं किम् प्रयुक्तम्?

Answer

Answer: इयम्


श्वेतकेतुः – सम्यगवगतं भगवन्!।
आरुणिः – वत्स! पीयमानानाम् अपां योऽणिमा स ऊर्ध्वः समुदीषति स एव प्राणो भवति।
श्वेतकेतुः – भगवन्! वाचमपि विज्ञापयतु।
आरुणिः – सौम्य! अश्यमानस्य तेजसो योऽणिमा, स ऊर्ध्वः समुदीषति। सा खलु वाग्भवति। वत्स! उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत् अन्नमयं भवति मनः, आपोमयो भवति प्राणाः तेजोमयी च भवति वागिति। किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति मदुपदेशसारः। वत्स! एतत्सर्वं हृदयेन अवधारय।
श्वेतकेतुः – यदाज्ञापयति भगवन्। एष प्रणमामि।
आरुणिः – वत्स! चिरञ्जीव। तेजस्वि नौ अधीतम् अस्तु (आवयोः अधीतम् तेजस्वि अस्तु)।

Question 1.
कः सम्यक् अवगच्छति?

Answer

Answer: श्वेतकेतुः


Question 2.
चिरञ्जीव! इति कः कथयति?

Answer

Answer: आरुणिः


Question 3.
श्वेतकेतुः कं प्रणमति?

Answer

Answer: आरुणिम्


Question 4.
आरुणेः उपदेशस्य सारः किम् अस्ति?

Answer

Answer: आरुणेः उपदेशस्य सारः अस्ति यत् मनुष्यः यादृशम् अन्नादिकं गृह्णाति तादृशमेव तस्य चित्तादिकं भवति।


Question 5.
मनः कीदृशं भवति?

Answer

Answer: अन्नमयं मनः भवति।


Question 6.
अत्र ‘प्रणमामि’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: श्वेतकेतुः (अहम्)


Question 7.
‘पठितम्’ इति पदस्य पर्यायपदं संवादे किम्?

Answer

Answer: अधीतम्


Question 8.
‘भवतीति मदुपदेशसारः’ अत्र ‘मत्’ पदम् कस्मै प्रयुक्तम्?

Answer

Answer: आरुणये


Question 9.
अनुच्छेदे ‘अधः’ इत्यस्य पदस्य कः विपर्ययः आगतः?

Answer

Answer: ऊर्ध्वः


‘अ’ वर्गस्य पर्यायपदानि ‘ब’ वर्गेण दत्तैः पदैः सह यथायोग्यं योजयत

‘अ’ वर्गः – ‘ब’ वर्गः
1. अपाम् – भक्ष्यमाणस्य
2. अपोमयः – उत्तमरीत्या
3. अवधार्यम् – घृतम्
4. भूयोऽपि – प्रणमामि
5. वाक् – लघिष्ठः
6. अवगतम् – जलानाम्
7. ऊर्ध्व – पुनरपि
8. अस्यमानस्य – अवागच्छम्
9. सम्यक् – जलमयः
10. सर्पिः – उपरि
11. वन्दे – अवगन्तव्यम्
12. प्रष्टव्यम् – वाणी
13. अणिष्ठः – प्रष्टुम् योग्यम्
14. तेजोमयः – समुत्तिष्ठति
15. विज्ञापयतु – तेजोयुक्तम्
16. उपदेशान्ते – आवयोः
17. श्रोतुम् – अग्निमयः
18. समुदीषति – प्रबोधयतु
19. तेजस्वि – प्रवचनान्ते
20. नौ – आकर्णयितुम्

Answer

Answer:
1. जलानाम्
2. जलमयः
3. अवगन्तव्यम्
4. पुनरपि
5. वाणी
6. अवागच्छम्
7. उपरि
8. भक्ष्यमाणस्य
9. उत्तमरीत्या
10. घृतम्
11. प्रणमामि
12. प्रष्टुम् योग्यम्
13. लघिष्ठः
14. अग्निमयः
15. प्रबोधयतु
16. प्रवचनान्ते
17. आकर्णयितुम्
18. समुत्तिष्ठति
19. तेजोयुक्तम्
20. आवयोः।


निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत

1. (i) भगवन् मनः किं भवति?
(ii) अशितस्य तेजसः यः अणिष्ठः भागः भवति सा वाक् अस्ति।
(iii) अनेन शिष्यः सन्तुष्टः भूत्वा तं प्रणमति।
(iv) श्वेतकेतुः नाम शिष्यः गुरुम् आरुणिं प्रश्नं पृच्छति।
(v) भगवन् प्राणः कः?
(vi) गुरुः वदति यत् अशितस्य अन्नस्य यः अणिष्ठः भागः तत् मनः भवति।
(vii) गुरुः अकथयत्-पीतानाम् अपां यः अणिष्ठः भागः सः प्राणः भवति।
(viii) पुनः श्वेतकेतुः वदति यत् वाक् काऽस्ति?

Answer

Answer:
(i) श्वेतकेतुः नाम शिष्यः गुरुम् आरुणिं प्रश्नं पृच्छति।
(ii) भगवन् मनः किं भवति?
(iii) गुरुः वदति यत् अशितस्य अन्नस्य यः अणिष्ठः भागः तत् मनः भवति।
(iv) भगवन् प्राणः कः?
(v) गुरुः अकथयत्-पीतानाम् अपां यः अणिष्ठः भागः सः प्राणः भवति।
(vi) पुनः श्वेतकेतुः वदति यत् वाक् काऽस्ति?
(vii) अशितस्य तेजसः यः अणिष्ठः भागः भवति सा वाक् अस्ति।
(viii) अनेन शिष्यः सन्तुष्टः भूत्वा तं प्रणमति।


2. (i) गुरुः आरुणिः वदति-पीयमानानाम् अपाम् यः अणिमा ऊर्ध्वः समुदीषति स एव प्राणः भवति।
(ii) वत्स! अश्यमानस्य तेजसः च अणिमा भागः ऊर्ध्वः उद्गच्छति सा एव वाक् भवति।
(iii) गुरुः कथयति-सौम्य! आश्यमानस्य अन्नस्य यः अणिमा अंशः सः एव मनः भवति।
(iv) गुरोः आरुणेः प्रियः शिष्यः श्वेतकेतुः आसीत्।
(v) पुनः शिष्यः पृच्छति-गुरुवर! प्राणश्च कः?
(vi) भगवन् मनः किमस्ति?
(vii) भगवन्! कथयतु भवान् यत् वाक् च कः कथ्यते?
(viii) सः गुरुम् उपगम्य मनसः, प्राणस्य वाचः च विषये प्रश्नानि पृच्छति।

Answer

Answer:
(i) गुरोः आरुणे: प्रियः शिष्यः श्वेतकेतुः आसीत्।
(ii) स: गुरुम् उपगम्य मनसः, प्राणस्य वाचः च विषये प्रश्नानि पृच्छति।
(iii) भगवन् मनः किमस्ति?
(iv) गुरुः कथयति-सौम्य! आश्यमानस्य अन्नस्य यः अणिमा अंशः सः एव मनः भवति।
(v) पुनः शिष्यः पृच्छति-गुरुवर! प्राणश्च कः?
(vi) गुरुः आरुणिः वदति-पीयमानानाम् अपाम् यः अणिमा ऊर्ध्वः समुदीषति स एव प्राणः भवति।
(vii) भगवन्! कथयतु भवान् यत् वाक् च कः कथ्यते?
(viii) वत्स! अश्यमानस्य तेजसः च अणिमा भागः ऊर्ध्वः उद्गच्छति सा एव वाक् भवति।


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
1. इदम् – रहस्यम्
2. यः – वाक्
3. व्याख्यातम् – मनः
4. सा – प्राणः
5. अन्नमयम् – वाणी
6. अपोमयः – मनः
7. तेजोमयी – अणिष्ठः
8. अन्नमयम् – मनः

Answer

Answer:
1. मन:
2. अणिष्ठः
3. रहस्यम्
4. वाक्
5. मनः
6. प्राणः
7. वाणी
8. मनः


‘अ’ वर्गस्य विपर्ययपदानि ‘ब’ वर्गे दत्तैः पदैः सह मेलयत

‘अ’ वर्गः – ‘ब’ वर्गः
1. श्रोतुम् – असम्यक्
2. रहस्यम् – अवधीतम्
3. अन्ते – सर्वम्
4. सौम्यः – अधः
5. सम्यक् – वक्तुम्
6. भूयः – लघिष्ठः
7. ऊर्ध्वम् – प्राकटम्
8. अनवधीतम् – आरम्भे
9. किञ्चित् – चञ्चलः
10. गरिष्ठः – एकवारम्

Answer

Answer:
1. वक्तुम्
2. प्राकटम्
3. आरम्भे
4. चञ्चलः
5. असम्यक्
6. एकवारम्
7. अधः
8. अवधीतम्
9. सर्वम्
10. लघिष्ठः।


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit वाडमनःप्राणस्वरूपम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.