We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 2 दुर्बुद्धिः विनश्यति Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 2 दुर्बुद्धिः विनश्यति

Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति Textbook Questions and Answers

प्रश्न: 1.
उच्चारणं कुरुत। (उच्चारण कीजिए। Pronounce these.)

फुल्लोत्पलम् – हृदम्
कम्बुग्रीवः – उड्डीयते
उक्तवान् – पक्त्वा
भवद्भ्याम् – भक्षयिष्यामि
अवलम्ब्य – सुहृदाम्
आवाभ्याम् – भ्रष्टः
उत्तराणि:
छात्र ध्यानपूर्वक उच्चारण करें।

प्रश्न: 2.
एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.)

(क) कूर्मस्य किं नाम आसीत् ?
उत्तराणि:
कम्बुग्रीवः

(ख) सरस्तीरे के आगच्छन्?
उत्तराणि:
धीवराः

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
उत्तराणि:
आकाशमार्गेण

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?
उत्तराणि:
पौराः।

प्रश्न: 3.
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत- (निम्नलिखित वाक्यों को किसने किसको कहा है, लिखिए- Write who said the following sentences to whom.)

NCERT Solutions for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति 1
NCERT Solutions for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति 2
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति 3

प्रश्न: 4.
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत- (मञ्जूषा से क्रियावाचक शब्दों को चुनकर वाक्यों की afd ailfote- Fill in the blanks of the sentences by suitable verbs from the box.)

अभिनन्दति, भक्षयिष्यामः, इच्छामि, वदिष्यामि, उड्डीयते, प्रतिवसति स्म

(क) हंसाभ्यां सह कूर्मोऽपि ……..
उत्तराणि:
हंसाभ्यां सह कूर्मोऽपि उड्डीयते।

(ख) अहं किञ्चिदपि न …….
उत्तराणि:
अहं किञ्चिदपि न वदिष्यामि।

(ग) यः हितकामानां सुहृदां वाक्यं न …..
उत्तराणि:
यः हितकामानां सुहृदां वाक्यं न अभिनन्दति ।

(घ) एकः कूर्मः अपि तत्रैव …………
उत्तराणि:
एक: कूर्मः अपि तत्रैव प्रतिवसति स्म।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् …………….
उत्तराणि:
अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि ।

(च) वयं गृहं नीत्वा कूर्मं ………..
उत्तराणि:
वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।

प्रश्नः 5.
पूर्णवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए- Answer in one sentence.)

(क) कच्छपः कुत्र गन्तुम् इच्छति?
उत्तराणि:
कच्छपः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।

(ख) कच्छपः कम् उपायं वदति ?
उत्तराणि:
कच्छपः उपायं वदति-“युवां काष्ठदण्डम् चञ्च्वा धारयतम्, अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”

(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन् ?
उत्तराणि:
लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन्- “हंहो! महदाश्चर्यं हंसाभ्याम् सह कूर्मोऽपि उड्डीयते।”

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत् ?
उत्तराणि:
कूर्मः मित्रयोः वचनं विस्मृत्य अवदत्-“यूयं भस्मं खादत।”

प्रश्नः 6.
घटनाक्रमानुसारं वाक्यानि लिखत- (घटनाक्रम के अनुसार वाक्यों को पुनः लिखिए- Rewrite the sentences in order as they took place.)

(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।
उत्तराणि:
कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(ख) पौरा: अकथयन्–वयं पतितं कूर्मं खादिष्यामः ।
उत्तराणि:
केचित् धीवराः सरस्तीरे आगच्छन्।

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
उत्तराणि:
‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन् ।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
उत्तराणि:
कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
उत्तराणि:
कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।

(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
उत्तराणि:
लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

(छ) कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
उत्तराणि:
पौराः अकथयन्–वयं पतितं कूर्म खादिष्यामः ।

(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन्।
उत्तराणि:
कूर्मः आकाशात् पतितः पौरैः मारितश्च ।

प्रश्न: 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्दों को चुनकर रिक्त स्थानों की पूर्ति कीजिए- Fill in the blanks by choosing suitable words from the box.)

जलाशयम्, अचिन्तयत्, वृद्धः, दुःखिताः, कोटरे, वृक्षस्य, सर्पः, आदाय, समीपे ।

एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म । तस्य वृक्षस्य 1. ……….. एकः सर्पः अपि अवसत् । काकानाम् अनुपस्थितौ 2. ………… काकानां शिशून् खादति स्म। काका: 3. ………… आसन्। तेषु एक: 4. …………. काकः उपायम् 5. …………. । वृक्षस्य 6. ………… जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं 7. ………….. आगच्छति । शिलायां स्थितं तस्याः आभरणम् 8. …………. एक: काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य 9. ………….. समीपम् अगच्छन् । तत्र ते तं सर्प च अमारयन् । अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
उत्तराणि:
1. कोटरे
2. सर्पः
3. दुःखिताः
4. वृद्धः
5. अचिन्तयत्
6. समीपे
7. जलाशयम्
8. आदाय
9. वृक्षस्य।

Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति Additional Important Questions and Answers

(1) गद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (गद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)

अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन्- “वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।” एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे! किं युवाभ्याम् धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?” हंसौ अवदताम्-“प्रातः यद् उचितं तत्कर्त्तव्यम्।” कूर्मः अवदत्-“मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।” हंसौ अवदताम्-“आवां किं करवाव?” कूर्मः
अवदत्-“अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”

I. एकपदेन उत्तरत

(i) तत्र के आगच्छन्?
उत्तराणि:
धीवराः

(ii) कूर्मः केन मार्गेण गन्तुम् इच्छति स्म?
उत्तराणि:
आकाशमार्गेण

II. पूर्णवाक्येन उत्तरत

(i) धीवराः किम् अकथयन्?
उत्तराणि:
धीवराः अकथयन्–’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।’

(ii) कूर्मः हंसौ किम् अवदत्?
उत्तराणि:
कूर्मः हंसौ अवदत्-‘यथा अहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।’ अथवा-‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि’

III. भाषिककार्यम्
यथानिर्देशम् रिक्तस्थानानि पूरयत –

(i) ………………. अवदताम् ………………..
उत्तराणि:
अवदत्, अवदन्

(ii) गन्तुम् = ……………….. धातुः ………………..प्रत्ययः
उत्तराणि:
गम्, तुमुन्

(iii) पर्यायम् लिखत- कच्छपः = ………………..
उत्तराणि:
कूर्मः

(iv) ‘अहं युवाभ्याम् सह अन्यत्र गन्तुम् इच्छामि’-अत्र वाक्ये द्वे अव्ययपदे के?

(i)………………..
(ii) ………………..
उत्तराणि:
(i) सह
(ii) अन्यत्र

(2) मञ्जूषायाः उचितं क्रियापदं चित्वा कथायां रिक्तस्थानानि पूरयत- (मञ्जूषा से उचित क्रियापद चुनकर कथा में रिक्तस्थान भरिए- Pick out the appropriate verb from the box and fill in the blanks in the story.) विस्मरति मारयिष्यामः, वदिष्यन्ति, गमिष्यामि, निवसतः, वसति, इच्छति, वदिष्यामि, भवति, पतति

एकस्मिन् सरोवरे द्वौ हंसौ . । तयोः मित्रम् एकः कूर्मः अपि तत्र । एकदा धीवराः तत्र आगच्छन् अकथयन् च-‘वयं श्वः मत्स्यकूर्मादीन् । एतत् श्रुत्वा कूर्मः भयभीतः ” । सः अन्यं हृदं गन्तुम् .. । सः हंसौ उपायं वदति–’युवां चञ्च्वा काष्ठदण्डं धारयतम् अहं दण्डमध्ये अवलम्ब्य युवाभ्याम् सह आकाशमार्गेण ।’ हंसौ वदतः-‘जनाः त्वाम् आकाशे दृष्ट्वा विस्मिताः भविष्यन्ति किञ्चित् एव यदि त्वम् उत्तरं दास्यसि तर्हि भूमौ पतिष्यसि मरिष्यसि च।’ कूर्मः प्रतिज्ञां करोति–’अहं किञ्चिद् अपि न ………. ।’ परं सः हंसाभ्याम् दत्तं वचनं ……दण्डात् …” मृत्यु च गच्छति।
उत्तराणि:
निवसतः, वसति, मारिष्यामः भवति, इच्छति, गमिष्यामि, वदिष्यन्ति, वदिष्यामि, विस्मरति, पतति।

(3) कः कम् प्रति कथयति। (कौन किसे कहता है- Who says to whom.)

NCERT Solutions for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति 4
उत्तराणि:
(i) कूर्मः, हंसौ
(ii) हंसौ, कूर्मम्
(iii) कूर्मः, हंसौ
(iv) कूर्मः, पौरान्।

(1) उचितविकल्पं चित्वा एकपदेन उत्तरत- (उचित विकल्प चुनकर एकपद में उत्तर दीजिए – Pick out the correct option and answer in one word.)

(i) केषां वचनं श्रुत्वा कूर्मः क्रुद्धः अभवत्? (हंसानाम्, धीवराणां, पौराणाम्)
उत्तराणि:
पौराणाम्

(ii) कूर्मः कम् अवलम्ब्य आकाशमार्गेण गच्छति? (ह्रदम्, काष्ठदण्डम्, उपायम्)
उत्तराणि:
काष्ठदण्डम्

(iii) के पतितं कूर्मं मारयन्ति? (धीवराः, हंसाः, पौराः)
उत्तराणि:
पौराः

(iv) कूर्मः हंसौ किम् वदति? (उत्तरम्, उपायम्, अपायम्)
उत्तराणि:
उपायम्

(v) कूर्मः कीदृशः आसीत्? (सुबुद्धि, चतुरः, दुर्बुद्धिः)
उत्तराणि:
दुर्बुद्धिः।

(2) (क) उचितेन विकल्पेन प्रत्येक प्रश्नम् उत्तरत रिक्तस्थानानि च पूरयत- (उचित विकल्प से चुनकर उत्तर दीजिए और रिक्त स्थानों की पूर्ति कीजिए- Fill in the blanks with suitable answer from the options given.)

‘मित्राभ्याम् दत्तं वचनं विस्मृत्य सः अवदत्’-अस्मिन् वाक्ये

(i) ‘मित्राभ्याम्’ इति पदे का विभक्तिः? ” ……………… (तृतीया, चतुर्थी, पञ्चमी)
उत्तराणि:
चतुर्थी [ दत्तम्’ (दा धातु) योगे]

(ii) ‘अवदत्’ इति क्रियापदस्य कः कर्ता? – (मित्राभ्याम्, वचनम्, सः)
उत्तराणि:
सः

(iii) ‘विस्मृत्य’ इति पदे कः प्रत्ययः? (क्त्वा, तुमुन्, ल्यप्)
उत्तराणि:
ल्यप्

(iv) ‘अवदत्’ -अत्र कः लकार:? (लट्, लृङ् लृट्)
उत्तराणि:
लृङ्

(ख)
(i) कथमपि = …………… + ………………. (कथ + मपि, कथम् + अपि, कथम + अपि)
उत्तराणि:
कथम् + अपि

(ii) तत्रैव = …………… + ………………. (तत्र् + ऐव, तत्र + ऐव, तत्र + एव)
उत्तराणि:
तत्र + एव

(iii) पक्त्वा = …………… + ……………….(पच् + क्त्वा, पक् + क्त्वा, प + क्त्वा)
उत्तराणि:
पच् + क्त्वा

(iv) नाभिनेन्दति = …………… + ………………. (ना + अभिनन्दति, नाभि + नन्दति, न + अभिनन्दति)
उत्तराणि:
न + अभिनन्दति।