We have given detailed Online Education NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 10 नीतिनवनीतम् Questions and Answers come in handy for quickly completing your homework.

Online Education NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 10 नीतिनवनीतम्

Class 8 Sanskrit Chapter 8 Chapter 10 नीतिनवनीतम् Textbook Questions and Answers

1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में लिखो)

(क) नृणां संभवे कौ क्लेशं सहेते?
उत्तराणि:
मातापितरौ

(ख) कीदृशं जलं पिबेत्?
उत्तराणि:
वस्त्रपूतम्

(ग) नीतिनवनीतं पाठः कस्मात् ग्रन्थात् सङ्कलित?
उत्तराणि:
मनुस्मृतेः

(घ) कीदृशीं वाचं वदेत्?
उत्तराणि:
सत्यपूताम्

(ङ) उद्यानं कैः निनादैः रम्यम्?
उत्तराणि:
खगानाम्

(च) दु:खं किं भवति?
उत्तराणि:
परवशम्

(छ) आत्मवशं किं भवति?
उत्तराणि:
सुखम्

(ज) कीदृशं कर्म समाचरेत्?
उत्तराणि:
मनःपूताम्

2. अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एक वाक्य में लिखो)

(क) पाठेऽस्मिन् सुखदुःखयोः किं लक्षणम् उक्तम्?
उत्तराणि:
परवशं दु:खम्, आत्मवशं सुखम्।

(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
उत्तराणि:
मातापितरौः यं क्लेशं सहेते, तस्य निष्कृतिः कर्तुं न शक्या।

(ग) “त्रिषु तुष्टेषु तपः समाप्यते”-वाक्येऽस्मिन् त्रयः के सन्ति?
उत्तराणि:
माता पिता आचार्यः एते त्रयः सन्ति।

(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?
उत्तराणि:
अस्माभिः मन:पूतं कर्म कर्त्तव्यम्।

(ङ) अभिवादनशीलस्य कानि वर्धन्ते?
उत्तराणि:
अभिवादनशीलस्य आयुर्विद्यायशोबलं वर्धन्ते।

(च) सर्वदा केषां प्रियं कुर्यात्?
उत्तराणि:
सर्वदा मातापित्रोः गुरोश्च प्रियं कुर्यात्।

(घ) सत्यपूताम्
उत्तराणि:

3. स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत
(मोटे छपे शब्दों के लिए प्रश्न निर्माण कीजिए)

(क) वृद्धोपसेविनः आयुर्विद्या यशो बलं न वर्धन्ते।
उत्तराणि:
कस्य आयुर्विद्या यशो बलं न वर्धन्ते?

(ख) मनुष्यः सत्यपूतां वाचं वदेत्।
उत्तराणि:
मनुष्यः सत्यपूतां किम् वदेत्?

(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?
उत्तराणि:
त्रिषु तुष्टेषु सर्वं किम् समाप्यते?

(घ) मातापितरौ नृणां सम्भवे भाषया क्लेशं सहेते।
उत्तराणि:
कौ नृणां सम्भवे भाषया क्लेशं सहेते?

(ङ) तयोः नित्यं प्रियं कुर्यात्।
उत्तराणि:
तयोः नित्यं किं कुर्यात्?

4. संस्कृतभाषायां वाक्यप्रयोगं कुरुत
(संस्कृत भाषा में वाक्य प्रयोग कीजिए)

(क) विद्या
(ख) तपः
(ग) समाचरेत्
(घ) परितोषः
(ङ) नित्यम्
उत्तराणि:
(क) विद्या- विद्या मनुष्यस्य बलम् अस्ति।
(ख) तपः- पित्रोः सेवा एव तपः अस्ति।
(ग) समाचरेत्- सर्वथा प्रियं समाचरेत्।
(घ) परितोष:- परितोषः मनुष्यस्य धनम् अस्ति।
(ङ) नित्यम्- नित्यं सत्यं वदेत्।

5. शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षं च ‘नैव’ इति लिखत
(शुद्ध वाक्य के सामने ‘हाँ’ तथा अशुद्ध वाक्य के सामने ‘ना’ लिखो)

(क) अभिवादनशीलस्य किमपि न वर्धते।
उत्तराणि:

(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।
उत्तराणि:
आम्

(ग) आत्मवशं तु सर्वमेव दु:खमस्ति।
उत्तराणि:

(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
उत्तराणि:
आम्

(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।
उत्तराणि:
आम्

(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
उत्तराणि:
आम्

6. समुचितपदेन रिक्तस्थानानि पूरयत
(कोष्ठक से सही शब्द चुनकर रिक्तस्थान पूरा कीजिए)

(क) मातापित्रोः तपसः निष्कृतिः ………………. कर्तुमशक्या। (दशवर्षैपि/षष्टिः वर्षैरपि वर्षशतैरपि)
उत्तराणि:
वर्षशतैरपि

(ख) नित्यं वृद्धोपसेविनः ……………….. वर्धन्ते। (चत्वारि/पञ्च/षट्)
उत्तराणि:
चत्वारि

(ग) त्रिषु तुष्टेषु . … सर्वं समाप्यते। (जपः/तप:/कर्म)।
उत्तराणि:
तपः

(घ) एतत् विद्यात् ……….. लक्षणं सुखदु:खयोः। (शरीरेण! समासेन/विस्तारेण)
उत्तराणि:
समासेन

(ङ) दृष्टिपूतम् न्यसेत् .. । (हस्तम्/पादम्/मुखम्)
उत्तराणि:
पादम्

(च) मनुष्यः मातापित्रोः आचार्यस्य च सर्वदा …… कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम)
उत्तराणि:
प्रियम्।

7. मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत
(मञ्जूषा से उचित शब्द चुनकर वाक्य पूर्ति कीजिए)

तावत्, अपि, एव, यथा, नित्यं, यादृशम्

(क) तयोः .. .. प्रियं कुर्यात्।।
उत्तराणि:
तयोः नित्यं प्रियं कुर्यात्।

(ख) …. … कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
उत्तराणि:
यादृशम् कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

(ग) वर्षशतैः ………. निष्कृतिः न कर्तुं शक्या।
उत्तराणि:
वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।

(घ) तेषु …………. त्रिषु तुष्टेषु तपः समाप्यते।
उत्तराणि:
तेषु एव त्रिषु तुष्टेषु तपः समाप्यते।

(ङ) ………………. राजा तथा प्रजाः।
उत्तराणि:
यथा राजा तथा प्रजाः।।

(च) यावत् सफलः न भवति ……………… परिश्रमं कुरु।
उत्तराणि:
यावत् सफलः न भवति, तावत् परिश्रमं कुरु।

Class 8 Sanskrit Chapter 10 नीतिनवनीतम् Additional Important Questions and Answers

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत लिखत –

(क) यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि॥

I. एकपदेन उत्तरत

(i) केषां सम्भवे मातापितरौ क्लेशं सहेते?
उत्तराणि:
नृणाम्

(ii) क्लेशस्य निष्कृतिः कैरपि कर्तुं न शक्या?
उत्तराणि:
वर्षशतैः

II. पूर्णवाक्येन उत्तरत

(i) कस्य निष्कृतिः कर्तुं न शक्या?
उत्तराणि:
क्लेशस्य निष्कृतिः कर्तुं न शक्या।

(ii) नृणां सम्भवे कौ क्लेशं सहेते?
उत्तराणि:
नृणां सम्भवे मातापितरौ क्लेशं सहेते।

III. यथानिर्देशम् उत्तरत

(i) ‘नृणाम्’ इत्यत्र का विभक्तिः ?
उत्तराणि:
षष्ठी

(ii) ‘कर्तुम्’ इत्यत्र कः प्रत्ययः?
उत्तराणि:
तुमुन्

(iii) ‘शतैरपि’ इत्यत्र कः सन्धिः ?
उत्तराणि:
विसर्ग

(iv) ‘सहेते’ इत्यत्र कः लकारः?
उत्तराणि:
लट्।

भावबोधनम्

प्रकारः ‘क’-रिक्तस्थानपूर्तिद्वारा
अभिवादनशीलस्य चत्वारि वर्धन्ते।

भाव:-………… चत्वारि …………।
उत्तराणि:
अभिवादनशीलस्य चत्वारि वर्धन्ते।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत –

(क) सर्वं परवशं दुःखम्।
भावार्थाः
(i) परवशं दुःखं न कथ्यते।
(ii) परवशं सर्वं दुःखं भवति।
उत्तराणि:
(ii) परवशं सर्वं दुःखं भवति।

अधोलिखितस्य श्लोकस्य रिक्तस्थानपूर्ति द्वारा अन्वयं लिखत –

(क) यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।।
अन्वयः- नृणां सम्भवे ……………………. क्लेशं सहेते। तस्य ………………….. कर्तुं ………….न शक्या ।
उत्तराणि:
नृणां सम्भवे मातापितरौ यं क्लेशं सहेते। तस्य निष्कृतिः कर्तुं वर्षशतैरपि न शक्या।

अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
क्लेशम् – कष्टम्
सर्वदा – वाणीम्
वर्जयेत् – पवित्रम्
पूतम् – त्यजेत्
वाचम् – सदा
उत्तराणि:
शब्दाः – अर्थाः
क्लेशम् – कष्टम्
सर्वदा – सदा
वर्जयेत् – त्यजेत्
पूतम् – पवित्रम्
वाचम् – वाणीम्

बहुविकल्पीयप्रश्नाः

(i) अभिवादनशीलस्य ………………. वर्धन्ते।
(क) षट्
(ख) चत्वारि
(ग) त्रीणि
(घ) शतम्।
उत्तराणि:
(ख) चत्वारि

(ii) मातापितरौ ……………… सम्भवे क्ले शं सहेते।
(क) पुत्रस्य
(ख) पुत्र्याः
(ग) वानरस्य
(घ) नृणाम्
उत्तराणि:
(घ) नृणाम्

(iii) सर्वं परवशं .. ।
(क) सुखम्
(ख) दु:खम्
(ग) त्यागः
(घ) हितकरम्।
उत्तराणि:
(ख) दु:खम्

(iv) ‘सुखदुःखयोः’ इत्यत्र कः समासः?
(क) द्विगु
(ख) द्वंद्व
(ग) कर्मधारय
(घ) तत्पुरुष।
उत्तराणि:
(ख) द्वंद्व।